UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 783
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1)
Par.?
baddho mukta iti vyākhyā guṇato me na vastutaḥ / (1.2)
Par.?
guṇasya māyāmūlatvān na me mokṣo na bandhanam // (1.3)
Par.?
śokamohau sukhaṃ duḥkhaṃ dehāpattiś ca māyayā / (2.1)
Par.?
svapno yathātmanaḥ khyātiḥ saṃsṛtir na tu vāstavī // (2.2)
Par.?
vidyāvidye mama tanū viddhy uddhava śarīriṇām / (3.1)
Par.?
mokṣabandhakarī ādye māyayā me vinirmite // (3.2)
Par.?
ekasyaiva mamāṃśasya jīvasyaiva mahāmate / (4.1)
Par.?
bandho 'syāvidyayānādir vidyayā ca tathetaraḥ // (4.2)
Par.?
atha baddhasya muktasya vailakṣaṇyaṃ vadāmi te / (5.1)
Par.?
viruddhadharmiṇos tāta sthitayor ekadharmiṇi // (5.2)
Par.?
suparṇāv etau sadṛśau sakhāyau yadṛcchayaitau kṛtanīḍau ca vṛkṣe / (6.1)
Par.?
ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena bhūyān // (6.2)
Par.?
ātmānam anyaṃ ca sa veda vidvān apippalādo na tu pippalādaḥ / (7.1)
Par.?
yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ // (7.2)
Par.?
dehastho 'pi na dehastho vidvān svapnād yathotthitaḥ / (8.1)
Par.?
adehastho 'pi dehasthaḥ kumatiḥ svapnadṛg yathā // (8.2)
Par.?
indriyair indriyārtheṣu guṇair api guṇeṣu ca / (9.1)
Par.?
gṛhyamāṇeṣv ahaṃ kuryān na vidvān yas tv avikriyaḥ // (9.2)
Par.?
daivādhīne śarīre 'smin guṇabhāvyena karmaṇā / (10.1)
Par.?
vartamāno 'budhas tatra kartāsmīti nibadhyate // (10.2)
Par.?
evaṃ viraktaḥ śayana āsanāṭanamajjane / (11.1)
Par.?
darśanasparśanaghrāṇabhojanaśravaṇādiṣu / (11.2)
Par.?
na tathā badhyate vidvān tatra tatrādayan guṇān // (11.3)
Par.?
prakṛtistho 'py asaṃsakto yathā khaṃ savitānilaḥ / (12.1)
Par.?
vaiśāradyekṣayāsaṅgaśitayā chinnasaṃśayaḥ / (12.2)
Par.?
pratibuddha iva svapnān nānātvād vinivartate // (12.3)
Par.?
yasya syur vītasaṃkalpāḥ prāṇendriyarnanodhiyām / (13.1)
Par.?
vṛttayaḥ sa vinirmukto dehastho 'pi hi tadguṇaiḥ // (13.2)
Par.?
yasyātmā hiṃsyate hiṃsrair yena kiṃcid yadṛcchayā / (14.1)
Par.?
arcyate vā kvacit tatra na vyatikriyate budhaḥ // (14.2)
Par.?
na stuvīta na nindeta kurvataḥ sādhv asādhu vā / (15.1)
Par.?
vadato guṇadoṣābhyāṃ varjitaḥ samadṛṅ muniḥ // (15.2)
Par.?
na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā / (16.1)
Par.?
ātmārāmo 'nayā vṛttyā vicarej jaḍavan muniḥ // (16.2)
Par.?
śabdabrahmaṇi niṣṇāto na niṣṇāyāt pare yadi / (17.1)
Par.?
śramas tasya śramaphalo hy adhenum iva rakṣataḥ // (17.2)
Par.?
gāṃ dugdhadohām asatīṃ ca bhāryāṃ dehaṃ parādhīnam asatprajāṃ ca / (18.1)
Par.?
vittaṃ tv atīrthīkṛtam aṅga vācaṃ hīnāṃ mayā rakṣati duḥkhaduḥkhī // (18.2)
Par.?
yasyāṃ na me pāvanam aṅga karma sthityudbhavaprāṇanirodham asya / (19.1)
Par.?
līlāvatārepsitajanma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ // (19.2)
Par.?
evaṃ jijñāsayāpohya nānātvabhramam ātmani / (20.1)
Par.?
upārameta virajaṃ mano mayy arpya sarvage // (20.2)
Par.?
yady anīśo dhārayituṃ mano brahmaṇi niścalam / (21.1)
Par.?
mayi sarvāṇi karmāṇi nirapekṣaḥ samācara // (21.2)
Par.?
śraddhālur matkathāḥ śṛṇvan subhadrā lokapāvanīḥ / (22.1)
Par.?
gāyann anusmaran karma janma cābhinayan muhuḥ // (22.2)
Par.?
madarthe dharmakāmārthān ācaran madapāśrayaḥ / (23.1)
Par.?
labhate niścalāṃ bhaktiṃ mayy uddhava sanātane // (23.2)
Par.?
satsaṅgalabdhayā bhaktyā mayi māṃ sa upāsitā / (24.1)
Par.?
sa vai me darśitaṃ sadbhir añjasā vindate padam // (24.2)
Par.?
śrīuddhava uvāca / (25.1)
Par.?
sādhus tavottamaśloka mataḥ kīdṛgvidhaḥ prabho / (25.2)
Par.?
bhaktis tvayy upayujyeta kīdṛśī sadbhir ādṛtā // (25.3)
Par.?
etan me puruṣādhyakṣa lokādhyakṣa jagatprabho / (26.1)
Par.?
praṇatāyānuraktāya prapannāya ca kathyatām // (26.2)
Par.?
tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ / (27.1)
Par.?
avatīrṇo 'si bhagavan svecchopāttapṛthagvapuḥ // (27.2) Par.?
śrībhagavān uvāca / (28.1)
Par.?
kṛpālur akṛtadrohas titikṣuḥ sarvadehinām / (28.2)
Par.?
satyasāro 'navadyātmā samaḥ sarvopakārakaḥ // (28.3)
Par.?
kāmair ahatadhīr dānto mṛduḥ śucir akiñcanaḥ / (29.1)
Par.?
anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ // (29.2)
Par.?
apramatto gabhīrātmā dhṛtimāñ jitaṣaḍguṇaḥ / (30.1)
Par.?
amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ // (30.2)
Par.?
ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān / (31.1)
Par.?
dharmān saṃtyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ // (31.2)
Par.?
jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ / (32.1)
Par.?
bhajanty ananyabhāvena te me bhaktatamā matāḥ // (32.2)
Par.?
malliṅgamadbhaktajanadarśanasparśanārcanam / (33.1)
Par.?
paricaryā stutiḥ prahvaguṇakarmānukīrtanam // (33.2)
Par.?
matkathāśravaṇe śraddhā madanudhyānam uddhava / (34.1)
Par.?
sarvalābhopaharaṇaṃ dāsyenātmanivedanam // (34.2)
Par.?
majjanmakarmakathanaṃ mama parvānumodanam / (35.1)
Par.?
gītatāṇḍavavāditragoṣṭhībhir madgṛhotsavaḥ // (35.2)
Par.?
yātrā balividhānaṃ ca sarvavārṣikaparvasu / (36.1)
Par.?
vaidikī tāntrikī dīkṣā madīyavratadhāraṇam // (36.2)
Par.?
mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ / (37.1)
Par.?
udyānopavanākrīḍapuramandirakarmaṇi // (37.2)
Par.?
sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ / (38.1)
Par.?
gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā // (38.2)
Par.?
amānitvam adambhitvaṃ kṛtasyāparikīrtanam / (39.1)
Par.?
api dīpāvalokaṃ me nopayuñjyān niveditam // (39.2)
Par.?
yad yad iṣṭatamaṃ loke yac cātipriyam ātmanaḥ / (40.1)
Par.?
tat tan nivedayen mahyaṃ tad ānantyāya kalpate // (40.2)
Par.?
sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam / (41.1)
Par.?
bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me // (41.2)
Par.?
sūrye tu vidyayā trayyā haviṣāgnau yajeta mām / (42.1)
Par.?
ātithyena tu viprāgrye goṣv aṅga yavasādinā // (42.2)
Par.?
vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā / (43.1)
Par.?
vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ // (43.2)
Par.?
sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani / (44.1)
Par.?
kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām // (44.2)
Par.?
dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ / (45.1)
Par.?
yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ // (45.2)
Par.?
iṣṭāpūrtena mām evaṃ yo yajeta samāhitaḥ / (46.1)
Par.?
labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā // (46.2)
Par.?
prāyeṇa bhaktiyogena satsaṅgena vinoddhava / (47.1)
Par.?
nopāyo vidyate samyak prāyaṇaṃ hi satām aham // (47.2)
Par.?
athaitat paramaṃ guhyaṃ śṛṇvato yadunandana / (48.1)
Par.?
sugopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā // (48.2)
Par.?
Duration=0.14223194122314 secs.