Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11062
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
atha sarvaguṇopetaḥ kālaḥ paramaśobhanaḥ / (1.2) Par.?
yarhyevājanajanmarkṣaṃ śāntarkṣagrahatārakam // (1.3) Par.?
diśaḥ prasedurgaganaṃ nirmaloḍugaṇodayam / (2.1) Par.?
mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā // (2.2) Par.?
nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ / (3.1) Par.?
dvijālikulasannādastavakā vanarājayaḥ // (3.2) Par.?
vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ / (4.1) Par.?
agnayaśca dvijātīnāṃ śāntāstatra samindhata // (4.2) Par.?
manāṃsyāsanprasannāni sādhūnāmasuradruhām / (5.1) Par.?
jāyamāne 'jane tasminnedurdundubhayaḥ samam // (5.2) Par.?
jaguḥ kinnaragandharvās tuṣṭuvuḥ siddhacāraṇāḥ / (6.1) Par.?
vidyādharyaśca nanṛturapsarobhiḥ samaṃ mudā // (6.2) Par.?
mumucurmunayo devāḥ sumanāṃsi mudānvitāḥ / (7.1) Par.?
mandaṃ mandaṃ jaladharā jagarjuranusāgaram // (7.2) Par.?
niśīthe tamaudbhūte jāyamāne janārdane / (8.1) Par.?
devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ / (8.2) Par.?
āvirāsīdyathā prācyāṃ diśīnduriva puṣkalaḥ // (8.3) Par.?
tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham / (9.1) Par.?
śrīvatsalakṣmaṃ galaśobhikaustubhaṃ pītāmbaraṃ sāndrapayodasaubhagam // (9.2) Par.?
mahārhavaidūryakirīṭakuṇḍalatviṣā pariṣvaktasahasrakuntalam / (10.1) Par.?
uddāmakāñcyaṅgadakaṅkaṇādibhirvirocamānaṃ vasudeva aikṣata // (10.2) Par.?
sa vismayotphullavilocano hariṃ sutaṃ vilokyānakadundubhistadā / (11.1) Par.?
kṛṣṇāvatārotsavasambhramo 'spṛśanmudā dvijebhyo 'yutamāpluto gavām // (11.2) Par.?
athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ / (12.1) Par.?
svarociṣā bhārata sūtikāgṛhaṃ virocayantaṃ gatabhīḥ prabhāvavit // (12.2) Par.?
śrīvasudeva uvāca / (13.1) Par.?
vidito 'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ / (13.2) Par.?
kevalānubhavānandasvarūpaḥ sarvabuddhidṛk // (13.3) Par.?
sa eva svaprakṛtyedaṃ sṛṣṭvāgre triguṇātmakam / (14.1) Par.?
tadanu tvaṃ hyapraviṣṭaḥ praviṣṭa iva bhāvyase // (14.2) Par.?
yatheme 'vikṛtā bhāvāstathā te vikṛtaiḥ saha / (15.1) Par.?
nānāvīryāḥ pṛthagbhūtā virājaṃ janayanti hi // (15.2) Par.?
saṃnipatya samutpādya dṛśyante 'nugatā iva / (16.1) Par.?
prāgeva vidyamānatvānna teṣāmiha sambhavaḥ // (16.2) Par.?
evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ / (17.1) Par.?
anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ // (17.2) Par.?
ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato 'budhaḥ / (18.1) Par.?
vinānuvādaṃ na ca tanmanīṣitaṃ samyagyatastyaktam upādadat pumān // (18.2) Par.?
tvatto 'sya janmasthitisaṃyamānvibho vadantyanīhādaguṇādavikriyāt / (19.1) Par.?
tvayīśvare brahmaṇi no virudhyate tvadāśrayatvādupacaryate guṇaiḥ // (19.2) Par.?
sa tvaṃ trilokasthitaye svamāyayā bibharṣi śuklaṃ khalu varṇamātmanaḥ / (20.1) Par.?
sargāya raktaṃ rajasopabṛṃhitaṃ kṛṣṇaṃ ca varṇaṃ tamasā janātyaye // (20.2) Par.?
tvamasya lokasya vibho rirakṣiṣurgṛhe 'vatīrṇo 'si mamākhileśvara / (21.1) Par.?
rājanyasaṃjñāsurakoṭiyūthapair nirvyūhyamānā nihaniṣyase camūḥ // (21.2) Par.?
ayaṃ tvasabhyastava janma nau gṛhe śrutvāgrajāṃste nyavadhītsureśvara / (22.1) Par.?
sa te 'vatāraṃ puruṣaiḥ samarpitaṃ śrutvādhunaivābhisaratyudāyudhaḥ // (22.2) Par.?
śrīśuka uvāca / (23.1) Par.?
athainamātmajaṃ vīkṣya mahāpuruṣalakṣaṇam / (23.2) Par.?
devakī tamupādhāvatkaṃsādbhītā suvismitā // (23.3) Par.?
śrīdevakyuvāca / (24.1) Par.?
rūpaṃ yattatprāhuravyaktamādyaṃ brahma jyotirnirguṇaṃ nirvikāram / (24.2) Par.?
sattāmātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣādviṣṇuradhyātmadīpaḥ // (24.3) Par.?
naṣṭe loke dviparārdhāvasāne mahābhūteṣvādibhūtaṃ gateṣu / (25.1) Par.?
vyakte 'vyaktaṃ kālavegena yāte bhavānekaḥ śiṣyate 'śeṣasaṃjñaḥ // (25.2) Par.?
yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam / (26.1) Par.?
nimeṣādirvatsarānto mahīyāṃstaṃ tveśānaṃ kṣemadhāma prapadye // (26.2) Par.?
martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat / (27.1) Par.?
tvatpādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyurasmādapaiti // (27.2) Par.?
sa tvaṃ ghorādugrasenātmajānnastrāhi trastān bhṛtyavitrāsahāsi / (28.1) Par.?
rūpaṃ cedaṃ pauruṣaṃ dhyānadhiṣṇyaṃ mā pratyakṣaṃ māṃsadṛśāṃ kṛṣīṣṭhāḥ // (28.2) Par.?
janma te mayyasau pāpo mā vidyānmadhusūdana / (29.1) Par.?
samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ // (29.2) Par.?
upasaṃhara viśvātmannado rūpamalaukikam / (30.1) Par.?
śaṅkhacakragadāpadmaśriyā juṣṭaṃ caturbhujam // (30.2) Par.?
viśvaṃ yadetatsvatanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān / (31.1) Par.?
bibharti so 'yaṃ mama garbhago 'bhūdaho nṛlokasya viḍambanaṃ hi tat // (31.2) Par.?
śrībhagavānuvāca / (32.1) Par.?
tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati / (32.2) Par.?
tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ // (32.3) Par.?
yuvāṃ vai brahmaṇādiṣṭau prajāsarge yadā tataḥ / (33.1) Par.?
saṃniyamyendriyagrāmaṃ tepāthe paramaṃ tapaḥ // (33.2) Par.?
varṣavātātapahimagharmakālaguṇānanu / (34.1) Par.?
sahamānau śvāsarodhavinirdhūtamanomalau // (34.2) Par.?
śīrṇaparṇānilāhārāvupaśāntena cetasā / (35.1) Par.?
mattaḥ kāmānabhīpsantau madārādhanamīhatuḥ // (35.2) Par.?
evaṃ vāṃ tapyatostīvraṃ tapaḥ paramaduṣkaram / (36.1) Par.?
divyavarṣasahasrāṇi dvādaśeyurmadātmanoḥ // (36.2) Par.?
tadā vāṃ parituṣṭo 'hamamunā vapuṣānaghe / (37.1) Par.?
tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ // (37.2) Par.?
prādurāsaṃ varadarāḍ yuvayoḥ kāmaditsayā / (38.1) Par.?
vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ // (38.2) Par.?
ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī / (39.1) Par.?
na vavrāthe 'pavargaṃ me mohitau devamāyayā // (39.2) Par.?
gate mayi yuvāṃ labdhvā varaṃ matsadṛśaṃ sutam / (40.1) Par.?
grāmyānbhogān abhuñjāthāṃ yuvāṃ prāptamanorathau // (40.2) Par.?
adṛṣṭvānyatamaṃ loke śīlaudāryaguṇaiḥ samam / (41.1) Par.?
ahaṃ suto vāmabhavaṃ pṛśnigarbha iti śrutaḥ // (41.2) Par.?
tayorvāṃ punarevāhamadityāmāsa kaśyapāt / (42.1) Par.?
upendra iti vikhyāto vāmanatvācca vāmanaḥ // (42.2) Par.?
tṛtīye 'sminbhave 'haṃ vai tenaiva vapuṣātha vām / (43.1) Par.?
jāto bhūyastayoreva satyaṃ me vyāhṛtaṃ sati // (43.2) Par.?
etadvāṃ darśitaṃ rūpaṃ prāgjanmasmaraṇāya me / (44.1) Par.?
nānyathā madbhavaṃ jñānaṃ martyaliṅgena jāyate // (44.2) Par.?
yuvāṃ māṃ putrabhāvena brahmabhāvena cāsakṛt / (45.1) Par.?
cintayantau kṛtasnehau yāsyethe madgatiṃ parām // (45.2) Par.?
śrīśuka uvāca / (46.1) Par.?
ityuktvāsīddharistūṣṇīṃ bhagavānātmamāyayā / (46.2) Par.?
pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ // (46.3) Par.?
tataśca śaurirbhagavatpracoditaḥ sutaṃ samādāya sa sūtikāgṛhāt / (47.1) Par.?
yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā // (47.2) Par.?
tayā hṛtapratyayasarvavṛttiṣu dvāḥstheṣu paureṣvapi śāyiteṣvatha / (48.1) Par.?
dvāraśca sarvāḥ pihitā duratyayā bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ // (48.2) Par.?
tāḥ kṛṣṇavāhe vasudeva āgate svayaṃ vyavaryanta yathā tamo raveḥ / (49.1) Par.?
vavarṣa parjanya upāṃśugarjitaḥ śeṣo 'nvagādvāri nivārayanphaṇaiḥ // (49.2) Par.?
maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā / (50.1) Par.?
bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ // (50.2) Par.?
nandavrajaṃ śaurirupetya tatra tān gopānprasuptānupalabhya nidrayā / (51.1) Par.?
sutaṃ yaśodāśayane nidhāya tatsutāmupādāya punargṛhānagāt // (51.2) Par.?
devakyāḥ śayane nyasya vasudevo 'tha dārikām / (52.1) Par.?
pratimucya padorlohamāste pūrvavadāvṛtaḥ // (52.2) Par.?
yaśodā nandapatnī ca jātaṃ paramabudhyata / (53.1) Par.?
na talliṅgaṃ pariśrāntā nidrayāpagatasmṛtiḥ // (53.2) Par.?
Duration=0.25018787384033 secs.