Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11072
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
nandastvātmaja utpanne jātāhlādo mahāmanāḥ / (1.2) Par.?
āhūya viprānvedajñānsnātaḥ śuciralaṃkṛtaḥ // (1.3) Par.?
vācayitvā svastyayanaṃ jātakarmātmajasya vai / (2.1) Par.?
kārayāmāsa vidhivatpitṛdevārcanaṃ tathā // (2.2) Par.?
dhenūnāṃ niyute prādādviprebhyaḥ samalaṃkṛte / (3.1) Par.?
tilādrīnsapta ratnaughaśātakaumbhāmbarāvṛtān // (3.2) Par.?
kālena snānaśaucābhyāṃ saṃskāraistapasejyayā / (4.1) Par.?
śudhyanti dānaiḥ saṃtuṣṭyā dravyāṇyātmātmavidyayā // (4.2) Par.?
saumaṅgalyagiro viprāḥ sūtamāgadhavandinaḥ / (5.1) Par.?
gāyakāśca jagurnedurbheryo dundubhayo muhuḥ // (5.2) Par.?
vrajaḥ saṃmṛṣṭasaṃsiktadvārājiragṛhāntaraḥ / (6.1) Par.?
citradhvajapatākāsrak cailapallavatoraṇaiḥ // (6.2) Par.?
gāvo vṛṣā vatsatarā haridrātailarūṣitāḥ / (7.1) Par.?
vicitradhātubarhasragvastrakāñcanamālinaḥ // (7.2) Par.?
mahārhavastrābharaṇakañcukoṣṇīṣabhūṣitāḥ / (8.1) Par.?
gopāḥ samāyayū rājannānopāyanapāṇayaḥ // (8.2) Par.?
gopyaścākarṇya muditā yaśodāyāḥ sutodbhavam / (9.1) Par.?
ātmānaṃ bhūṣayāṃcakrurvastrākalpāñjanādibhiḥ // (9.2) Par.?
navakuṅkumakiñjalkamukhapaṅkajabhūtayaḥ / (10.1) Par.?
balibhistvaritaṃ jagmuḥ pṛthuśroṇyaścalatkucāḥ // (10.2) Par.?
gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ / (11.1) Par.?
nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ // (11.2) Par.?
tā āśiṣaḥ prayuñjānāściraṃ pāhīti bālake / (12.1) Par.?
haridrācūrṇatailādbhiḥ siñcantyo 'janamujjaguḥ // (12.2) Par.?
avādyanta vicitrāṇi vāditrāṇi mahotsave / (13.1) Par.?
kṛṣṇe viśveśvare 'nante nandasya vrajamāgate // (13.2) Par.?
gopāḥ parasparaṃ hṛṣṭā dadhikṣīraghṛtāmbubhiḥ / (14.1) Par.?
āsiñcanto vilimpanto navanītaiśca cikṣipuḥ // (14.2) Par.?
nando mahāmanāstebhyo vāso 'laṃkāragodhanam / (15.1) Par.?
sūtamāgadhavandibhyo ye 'nye vidyopajīvinaḥ // (15.2) Par.?
taistaiḥ kāmairadīnātmā yathocitamapūjayat / (16.1) Par.?
viṣṇorārādhanārthāya svaputrasyodayāya ca // (16.2) Par.?
rohiṇī ca mahābhāgā nandagopābhinanditā / (17.1) Par.?
vyacaraddivyavāsasrakkaṇṭhābharaṇabhūṣitā // (17.2) Par.?
tata ārabhya nandasya vrajaḥ sarvasamṛddhimān / (18.1) Par.?
harernivāsātmaguṇai ramākrīḍamabhūnnṛpa // (18.2) Par.?
gopāngokularakṣāyāṃ nirūpya mathurāṃ gataḥ / (19.1) Par.?
nandaḥ kaṃsasya vārṣikyaṃ karaṃ dātuṃ kurūdvaha // (19.2) Par.?
vasudeva upaśrutya bhrātaraṃ nandamāgatam / (20.1) Par.?
jñātvā dattakaraṃ rājñe yayau tadavamocanam // (20.2) Par.?
taṃ dṛṣṭvā sahasotthāya dehaḥ prāṇamivāgatam / (21.1) Par.?
prītaḥ priyatamaṃ dorbhyāṃ sasvaje premavihvalaḥ // (21.2) Par.?
pūjitaḥ sukhamāsīnaḥ pṛṣṭvānāmayamādṛtaḥ / (22.1) Par.?
prasaktadhīḥ svātmajayoridamāha viśāmpate // (22.2) Par.?
diṣṭyā bhrātaḥ pravayasa idānīmaprajasya te / (23.1) Par.?
prajāśāyā nivṛttasya prajā yatsamapadyata // (23.2) Par.?
diṣṭyā saṃsāracakre 'sminvartamānaḥ punarbhavaḥ / (24.1) Par.?
upalabdho bhavānadya durlabhaṃ priyadarśanam // (24.2) Par.?
naikatra priyasaṃvāsaḥ suhṛdāṃ citrakarmaṇām / (25.1) Par.?
oghena vyūhyamānānāṃ plavānāṃ srotaso yathā // (25.2) Par.?
kaccitpaśavyaṃ nirujaṃ bhūryambutṛṇavīrudham / (26.1) Par.?
bṛhadvanaṃ tadadhunā yatrāsse tvaṃ suhṛdvṛtaḥ // (26.2) Par.?
bhrātarmama sutaḥ kaccinmātrā saha bhavadvraje / (27.1) Par.?
tātaṃ bhavantaṃ manvāno bhavadbhyāmupalālitaḥ // (27.2) Par.?
puṃsastrivargo vihitaḥ suhṛdo hyanubhāvitaḥ / (28.1) Par.?
na teṣu kliśyamāneṣu trivargo 'rthāya kalpate // (28.2) Par.?
śrīnanda uvāca / (29.1) Par.?
aho te devakīputrāḥ kaṃsena bahavo hatāḥ / (29.2) Par.?
ekāvaśiṣṭāvarajā kanyā sāpi divaṃ gatā // (29.3) Par.?
nūnaṃ hyadṛṣṭaniṣṭho 'yamadṛṣṭaparamo janaḥ / (30.1) Par.?
adṛṣṭamātmanastattvaṃ yo veda na sa muhyati // (30.2) Par.?
śrīvasudeva uvāca / (31.1) Par.?
karo vai vārṣiko datto rājñe dṛṣṭā vayaṃ ca vaḥ / (31.2) Par.?
neha stheyaṃ bahutithaṃ santyutpātāśca gokule // (31.3) Par.?
śrīśuka uvāca / (32.1) Par.?
iti nandādayo gopāḥ proktāste śauriṇā yayuḥ / (32.2) Par.?
anobhiranaḍudyuktaistamanujñāpya gokulam // (32.3) Par.?
Duration=0.10933184623718 secs.