Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 773
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ / (1.2) Par.?
bhuvo 'vatārayad bhāraṃ javiṣṭhaṃ janayan kalim // (1.3) Par.?
ye kopitāḥ subahu pāṇḍusutāḥ sapatnair durdyūtahelanakacagrahaṇādibhis tān / (2.1) Par.?
kṛtvā nimittam itaretarataḥ sametān hatvā nṛpān niraharat kṣitibhāram īśaḥ // (2.2) Par.?
bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ / (3.1) Par.?
manye 'vaner nanu gato 'py agataṃ hi bhāraṃ yad yādavaṃ kulam aho aviṣahyam āste // (3.2) Par.?
naivānyataḥ paribhavo 'sya bhavet kathaṃcin matsaṃśrayasya vibhavonnahanasya nityam / (4.1) Par.?
antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma // (4.2) Par.?
evaṃ vyavasito rājan satyasaṃkalpa īśvaraḥ / (5.1) Par.?
śāpavyājena viprāṇāṃ saṃjahre svakulaṃ vibhuḥ // (5.2) Par.?
svamūrtyā lokalāvaṇyanirmuktyā locanaṃ nṛṇām / (6.1) Par.?
gīrbhis tāḥ smaratāṃ cittaṃ padais tān īkṣatāṃ kriyāḥ // (6.2) Par.?
ācchidya kīrtiṃ suślokāṃ vitatya hy añjasā nu kau / (7.1) Par.?
tamo 'nayā tariṣyantīty agāt svaṃ padam īśvaraḥ // (7.2) Par.?
śrīrājovāca / (8.1) Par.?
brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām / (8.2) Par.?
vipraśāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇacetasām // (8.3) Par.?
yannimittaḥ sa vai śāpo yādṛśo dvijasattama / (9.1) Par.?
katham ekātmanāṃ bheda etat sarvaṃ vadasva me // (9.2) Par.?
śrībādarāyaṇir uvāca / (10.1) Par.?
bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ / (10.2) Par.?
āsthāya dhāma ramamāṇa udārakīrtiḥ saṃhartum aicchata kulaṃ sthitakṛtyaśeṣaḥ // (10.3) Par.?
karmāni puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā / (11.1) Par.?
kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ // (11.2) Par.?
viśvāmitro 'sitaḥ kaṇvo durvāsā bhṛgur aṅgirāḥ / (12.1) Par.?
kaśyapo vāmadevo 'trir vasiṣṭho nāradādayaḥ // (12.2) Par.?
krīḍantas tān upavrajya kumārā yadunandanāḥ / (13.1) Par.?
upasaṃgṛhya papracchur avinītā vinītavat // (13.2) Par.?
te veṣayitvā strīveṣaiḥ sāmbaṃ jāmbavatīsutam / (14.1) Par.?
eṣā pṛcchati vo viprā antarvatny asitekṣaṇā // (14.2) Par.?
praṣṭuṃ vilajjatī sākṣāt prabrūtāmoghadarśanāḥ / (15.1) Par.?
prasoṣyantī putrakāmā kiṃ svit saṃjanayiṣyati // (15.2) Par.?
evaṃ pralabdhā munayas tān ūcuḥ kupitā nṛpa / (16.1) Par.?
janayiṣyati vo mandā musalaṃ kulanāśanam // (16.2) Par.?
tac chrutvā te 'tisaṃtrastā vimucya sahasodaram / (17.1) Par.?
sāmbasya dadṛśus tasmin musalaṃ khalv ayasmayam // (17.2) Par.?
kiṃ kṛtaṃ mandabhāgyair naḥ kiṃ vadiṣyanti no janāḥ / (18.1) Par.?
iti vihvalitā gehān ādāya musalaṃ yayuḥ // (18.2) Par.?
tac copanīya sadasi parimlānamukhaśriyaḥ / (19.1) Par.?
rājña āvedayāṃcakruḥ sarvayādavasaṃnidhau // (19.2) Par.?
śrutvāmoghaṃ vipraśāpaṃ dṛṣṭvā ca musalaṃ nṛpa / (20.1) Par.?
vismitā bhayasaṃtrastā babhūvur dvārakaukasaḥ // (20.2) Par.?
tac cūrṇayitvā musalaṃ yadurājaḥ sa āhukaḥ / (21.1) Par.?
samudrasalile prāsyal lohaṃ cāsyāvaśeṣitam // (21.2) Par.?
kaścin matsyo 'grasīl lohaṃ cūrṇāni taralais tataḥ / (22.1) Par.?
uhyamānāni velāyāṃ lagnāny āsan kilairakāḥ // (22.2) Par.?
matsyo gṛhīto matsyaghnair jālenānyaiḥ sahārṇave / (23.1) Par.?
tasyodaragataṃ lohaṃ sa śalye lubdhako 'karot // (23.2) Par.?
bhagavān jñātasarvārtha īśvaro 'pi tadanyathā / (24.1) Par.?
kartuṃ naicchad vipraśāpaṃ kālarūpy anvamodata // (24.2) Par.?
Duration=0.10393810272217 secs.