Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 774
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha / (1.2) Par.?
avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ // (1.3) Par.?
ko nu rājann indriyavān mukundacaraṇāmbujam / (2.1) Par.?
na bhajet sarvatomṛtyur upāsyam amarottamaiḥ // (2.2) Par.?
tam ekadā tu devarṣiṃ vasudevo gṛhāgatam / (3.1) Par.?
arcitaṃ sukham āsīnam abhivādyedam abravīt // (3.2) Par.?
śrīvasudeva uvāca / (4.1) Par.?
bhagavan bhavato yātrā svastaye sarvadehinām / (4.2) Par.?
kṛpaṇānāṃ yathā pitror uttamaślokavartmanām // (4.3) Par.?
bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca / (5.1) Par.?
sukhāyaiva hi sādhūnāṃ tvādṛśām acyutātmanām // (5.2) Par.?
bhajanti ye yathā devān devā api tathaiva tān / (6.1) Par.?
chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ // (6.2) Par.?
brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava / (7.1) Par.?
yān śrutvā śraddhayā martyo mucyate sarvato bhayāt // (7.2) Par.?
ahaṃ kila purānantaṃ prajārtho bhuvi muktidam / (8.1) Par.?
apūjayaṃ na mokṣāya mohito devamāyayā // (8.2) Par.?
yathā vicitravyasanād bhavadbhir viśvatobhayāt / (9.1) Par.?
mucyema hy añjasaivāddhā tathā naḥ śādhi suvrata // (9.2) Par.?
śrīśuka uvāca / (10.1) Par.?
rājann evaṃ kṛtapraśno vasudevena dhīmatā / (10.2) Par.?
prītas tam āha devarṣir hareḥ saṃsmārito guṇaiḥ // (10.3) Par.?
śrīnārada uvāca / (11.1) Par.?
samyag etad vyavasitaṃ bhavatā sātvatarṣabha / (11.2) Par.?
yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān // (11.3) Par.?
śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ / (12.1) Par.?
sadyaḥ punāti saddharmo devaviśvadruho 'pi hi // (12.2) Par.?
tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ / (13.1) Par.?
smārito bhagavān adya devo nārāyaṇo mama // (13.2) Par.?
atrāpy udāharantīmam itihāsaṃ purātanam / (14.1) Par.?
ārṣabhāṇāṃ ca saṃvādaṃ videhasya mahātmanaḥ // (14.2) Par.?
priyavrato nāma suto manoḥ svāyambhuvasya yaḥ / (15.1) Par.?
tasyāgnīdhras tato nābhir ṛṣabhas tatsutaḥ smṛtaḥ // (15.2) Par.?
tam āhur vāsudevāṃśaṃ mokṣadharmavivakṣayā / (16.1) Par.?
avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam // (16.2) Par.?
teṣāṃ vai bharato jyeṣṭho nārāyaṇaparāyaṇaḥ / (17.1) Par.?
vikhyātaṃ varṣam etad yan nāmnā bhāratam adbhutam // (17.2) Par.?
sa bhuktabhogāṃ tyaktvemāṃ nirgatas tapasā harim / (18.1) Par.?
upāsīnas tatpadavīṃ lebhe vai janṛnabhis tribhiḥ // (18.2) Par.?
teṣāṃ nava navadvīpapatayo 'sya samantataḥ / (19.1) Par.?
karmatantrapraṇetāra ekāśītir dvijātayaḥ // (19.2) Par.?
navābhavan mahābhāgā munayo hy arthaśaṃsinaḥ / (20.1) Par.?
śramaṇā vātaraśanā ātmavidyāviśāradāḥ // (20.2) Par.?
kavir havir antarīkṣaḥ prabuddhaḥ pippalāyanaḥ / (21.1) Par.?
āvirhotro 'tha drumilaś camasaḥ karabhājanaḥ // (21.2) Par.?
ta ete bhagavadrūpaṃ viśvaṃ sadasadātmakam / (22.1) Par.?
ātmano 'vyatirekeṇa paśyanto vyacaran mahīm // (22.2) Par.?
avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān / (23.1) Par.?
muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam // (23.2) Par.?
ta ekadā nimeḥ sattram upajagmur yadṛcchayā / (24.1) Par.?
vitāyamānam ṛṣibhir ajanābher mahātmanaḥ // (24.2) Par.?
tān dṛṣṭvā sūryasaṃkāśān mahābhāgavatān nṛpa / (25.1) Par.?
yajamāno 'gnayo viprāḥ sarva evopatasthire // (25.2) Par.?
videhas tān abhipretya nārāyaṇaparāyaṇān / (26.1) Par.?
prītaḥ saṃpūjayāṃcakre āsanasthān yathārhataḥ // (26.2) Par.?
tān rocamānān svarucā brahmaputropamān nava / (27.1) Par.?
papraccha paramaprītaḥ praśrayāvanato nṛpaḥ // (27.2) Par.?
śrīvideha uvāca / (28.1) Par.?
manye bhagavataḥ sākṣāt pārṣadān vo madhudviṣaḥ / (28.2) Par.?
viṣṇor bhūtāni lokānāṃ pāvanāya caranti hi // (28.3) Par.?
durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ / (29.1) Par.?
tatrāpi durlabhaṃ manye vaikuṇṭhapriyadarśanam // (29.2) Par.?
ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato 'naghāḥ / (30.1) Par.?
saṃsāre 'smin kṣaṇārdho 'pi satsaṅgaḥ śevadhir nṛṇām // (30.2) Par.?
dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam / (31.1) Par.?
yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ // (31.2) Par.?
śrīnārada uvāca / (32.1) Par.?
evaṃ te niminā pṛṣṭā vasudeva mahattamāḥ / (32.2) Par.?
pratipūjyābruvan prītyā sasadasyartvijaṃ nṛpam // (32.3) Par.?
śrīkavir uvāca / (33.1) Par.?
manye 'kutaścidbhayam acyutasya pādāmbujopāsanam atra nityam / (33.2) Par.?
udvignabuddher asadātmabhāvād viśvātmanā yatra nivartate bhīḥ // (33.3) Par.?
ye vai bhagavatā proktā upāyā hy ātmalabdhaye / (34.1) Par.?
añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān // (34.2) Par.?
yān āsthāya naro rājan na pramādyeta karhicit / (35.1) Par.?
dhāvan nimīlya vā netre na skhalen na pated iha // (35.2) Par.?
kāyena vācā manasendriyair vā buddhyātmanā vānusṛtasvabhāvāt / (36.1) Par.?
karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat // (36.2) Par.?
bhayaṃ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ / (37.1) Par.?
tanmāyayāto budha ābhajet taṃ bhaktyaikayeśaṃ gurudevatātmā // (37.2) Par.?
avidyamāno 'py avabhāti hi dvayo dhyātur dhiyā svapnamanorathau yathā / (38.1) Par.?
tat karmasaṃkalpavikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt // (38.2) Par.?
śṛṇvan subhadrāṇi rathāṅgapāṇer janmāni karmāṇi ca yāni loke / (39.1) Par.?
gītāni nāmāni tadarthakāni gāyan vilajjo vicared asaṅgaḥ // (39.2) Par.?
evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ / (40.1) Par.?
hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ // (40.2) Par.?
khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn / (41.1) Par.?
saritsamudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ // (41.2) Par.?
bhaktiḥ pareśānubhavo viraktir anyatra caiṣa trika ekakālaḥ / (42.1) Par.?
prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣudapāyo 'nughāsam // (42.2) Par.?
ity acyutāṅghriṃ bhajato 'nuvṛttyā bhaktir viraktir bhagavatprabodhaḥ / (43.1) Par.?
bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt // (43.2) Par.?
śrīrājovāca / (44.1) Par.?
atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām / (44.2) Par.?
yathācarati yad brūte yair liṅgair bhagavatpriyaḥ // (44.3) Par.?
śrīhavir uvāca / (45.1) Par.?
sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ / (45.2) Par.?
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ // (45.3) Par.?
īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca / (46.1) Par.?
premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ // (46.2) Par.?
arcāyām eva haraye pūjāṃ yaḥ śraddhayehate / (47.1) Par.?
na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ // (47.2) Par.?
gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati / (48.1) Par.?
viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ // (48.2) Par.?
dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ / (49.1) Par.?
saṃsāradharmair avimuhyamānaḥ smṛtyā harer bhāgavatapradhānaḥ // (49.2) Par.?
na kāmakarmabījānāṃ yasya cetasi sambhavaḥ / (50.1) Par.?
vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ // (50.2) Par.?
na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ / (51.1) Par.?
sajjate 'sminn ahambhāvo dehe vai sa hareḥ priyaḥ // (51.2) Par.?
na yasya svaḥ para iti vitteṣv ātmani vā bhidā / (52.1) Par.?
sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ // (52.2) Par.?
tribhuvanavibhavahetave 'py akuṇṭhasmṛtir ajitātmasurādibhir vimṛgyāt / (53.1) Par.?
na calati bhagavatpadāravindāl lavanimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ // (53.2) Par.?
bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe / (54.1) Par.?
hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rkatāpaḥ // (54.2) Par.?
visṛjati hṛdayaṃ na yasya sākṣāddharir avaśābhihito 'py aghaughanāśaḥ / (55.1) Par.?
praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ // (55.2) Par.?
Duration=0.30034399032593 secs.