UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1022
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1)
Par.?
vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā / (1.2)
Par.?
vana eva vasec chāntas tṛtīyaṃ bhāgam āyuṣaḥ // (1.3)
Par.?
kandamūlaphalair vanyair medhyair vṛttiṃ prakalpayet / (2.1)
Par.?
vasīta valkalaṃ vāsas tṛṇaparṇājināni vā // (2.2)
Par.?
keśaromanakhaśmaśrumalāni bibhṛyād dataḥ / (3.1)
Par.?
na dhāved apsu majjeta trikālaṃ sthaṇḍileśayaḥ // (3.2)
Par.?
grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale / (4.1)
Par.?
ākaṇṭhamagnaḥ śiśira evaṃ vṛttas tapaś caret // (4.2)
Par.?
agnipakvaṃ samaśnīyāt kālapakvam athāpi vā / (5.1)
Par.?
ulūkhalāśmakuṭṭo vā dantolūkhala eva vā // (5.2)
Par.?
svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam / (6.1)
Par.?
deśakālabalābhijño nādadītānyadāhṛtam // (6.2)
Par.?
vanyaiś carupuroḍāśair nirvapet kālacoditān / (7.1)
Par.?
na tu śrautena paśunā māṃ yajeta vanāśramī // (7.2)
Par.?
agnihotraṃ ca darśaś ca paurṇamāsaś ca pūrvavat / (8.1)
Par.?
cāturmāsyāni ca muner āmnātāni ca naigamaiḥ // (8.2) Par.?
evaṃ cīrṇena tapasā munir dhamanisaṃtataḥ / (9.1)
Par.?
māṃ tapomayam ārādhya ṛṣilokād upaiti mām // (9.2)
Par.?
yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat / (10.1)
Par.?
kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ // (10.2)
Par.?
yadāsau niyame 'kalpo jarayā jātavepathuḥ / (11.1)
Par.?
ātmany agnīn samāropya maccitto 'gniṃ samāviśet // (11.2)
Par.?
yadā karmavipākeṣu lokeṣu nirayātmasu / (12.1)
Par.?
virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ // (12.2)
Par.?
iṣṭvā yathopadeśaṃ māṃ dattvā sarvasvam ṛtvije / (13.1)
Par.?
agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet // (13.2)
Par.?
viprasya vai saṃnyasato devā dārādirūpiṇaḥ / (14.1)
Par.?
vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param // (14.2)
Par.?
bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param / (15.1)
Par.?
tyaktaṃ na daṇḍapātrābhyām anyat kiṃcid anāpadi // (15.2)
Par.?
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam / (16.1)
Par.?
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret // (16.2)
Par.?
maunānīhānilāyāmā daṇḍā vāgdehacetasām / (17.1)
Par.?
na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ // (17.2)
Par.?
bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret / (18.1)
Par.?
saptāgārān asaṃkᄆptāṃs tuṣyel labdhena tāvatā // (18.2)
Par.?
bahir jalāśayaṃ gatvā tatropaspṛśya vāgyataḥ / (19.1)
Par.?
vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam // (19.2)
Par.?
ekaś caren mahīm etāṃ niḥsaṅgaḥ saṃyatendriyaḥ / (20.1)
Par.?
ātmakrīḍa ātmarata ātmavān samadarśanaḥ // (20.2)
Par.?
viviktakṣemaśaraṇo madbhāvavimalāśayaḥ / (21.1)
Par.?
ātmānaṃ cintayed ekam abhedena mayā muniḥ // (21.2)
Par.?
anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā / (22.1)
Par.?
bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ // (22.2)
Par.?
tasmān niyamya ṣaḍvargaṃ madbhāvena caren muniḥ / (23.1)
Par.?
viraktaḥ kṣudrakāmebhyo labdhvātmani sukhaṃ mahat // (23.2)
Par.?
puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃś caret / (24.1)
Par.?
puṇyadeśasaricchailavanāśramavatīṃ mahīm // (24.2)
Par.?
vānaprasthāśramapadeṣv abhīkṣṇaṃ bhaikṣyam ācaret / (25.1)
Par.?
saṃsidhyaty āśv asaṃmohaḥ śuddhasattvaḥ śilāndhasā // (25.2)
Par.?
naitadvastutayā paśyeddṛśyamānaṃ vinaśyati / (26.1)
Par.?
asaktacitto viramed ihāmutracikīrṣitāt // (26.2)
Par.?
yad etad ātmani jagan manovākprāṇasaṃhatam / (27.1)
Par.?
sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret // (27.2)
Par.?
jñānaniṣṭho virakto vā madbhakto vānapekṣakaḥ / (28.1)
Par.?
saliṅgān āśramāṃs tyaktvā cared avidhigocaraḥ // (28.2)
Par.?
budho bālakavat krīḍet kuśalo jaḍavac caret / (29.1)
Par.?
vaded unmattavad vidvān gocaryāṃ naigamaś caret // (29.2)
Par.?
vedavādarato na syān na pāṣaṇḍī na haitukaḥ / (30.1)
Par.?
śuṣkavādavivāde na kaṃcit pakṣaṃ samāśrayet // (30.2)
Par.?
nodvijeta janād dhīro janaṃ codvejayen na tu / (31.1)
Par.?
ativādāṃs titikṣeta nāvamanyeta kaṃcana / (31.2)
Par.?
deham uddiśya paśuvad vairaṃ kuryān na kenacit // (31.3)
Par.?
eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ / (32.1)
Par.?
yathendur udapātreṣu bhūtāny ekātmakāni ca // (32.2)
Par.?
alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit / (33.1)
Par.?
labdhvā na hṛṣyed dhṛtimān ubhayaṃ daivatantritam // (33.2)
Par.?
āhārārthaṃ samīheta yuktaṃ tatprāṇadhāraṇam / (34.1)
Par.?
tattvaṃ vimṛśyate tena tad vijñāya vimucyate // (34.2)
Par.?
yadṛcchayopapannānnam adyāc chreṣṭham utāparam / (35.1)
Par.?
tathā vāsas tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ // (35.2)
Par.?
śaucam ācamanaṃ snānaṃ na tu codanayā caret / (36.1)
Par.?
anyāṃś ca niyamāñ jñānī yathāhaṃ līlayeśvaraḥ // (36.2)
Par.?
na hi tasya vikalpākhyā yā ca madvīkṣayā hatā / (37.1)
Par.?
ādehāntāt kvacit khyātis tataḥ sampadyate mayā // (37.2)
Par.?
duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān / (38.1)
Par.?
ajjñāsitamaddharmo muniṃ gurum upavrajet // (38.2)
Par.?
tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ / (39.1)
Par.?
yāvad brahma vijānīyān mām eva gurum ādṛtaḥ // (39.2)
Par.?
yas tv asaṃyataṣaḍvargaḥ pracaṇḍendriyasārathiḥ / (40.1)
Par.?
jñānavairāgyarahitas tridaṇḍam upajīvati // (40.2)
Par.?
surān ātmānam ātmasthaṃ nihnute māṃ ca dharmahā / (41.1)
Par.?
avipakvakaṣāyo 'smād amuṣmāc ca vihīyate // (41.2)
Par.?
bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ / (42.1)
Par.?
gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam // (42.2)
Par.?
brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam / (43.1)
Par.?
gṛhasthasyāpy ṛtau gantuḥ sarveṣāṃ madupāsanam // (43.2)
Par.?
iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk / (44.1)
Par.?
sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām // (44.2)
Par.?
bhaktyoddhavānapāyinyā sarvalokamaheśvaram / (45.1)
Par.?
sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ // (45.2)
Par.?
iti svadharmanirṇiktasattvo nirjñātamadgatiḥ / (46.1)
Par.?
jñānavijñānasampanno nacirāt samupaiti mām // (46.2)
Par.?
varṇāśramavatāṃ dharma eṣa ācāralakṣaṇaḥ / (47.1)
Par.?
sa eva madbhaktiyuto niḥśreyasakaraḥ paraḥ // (47.2)
Par.?
etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām / (48.1)
Par.?
yathā svadharmasaṃyukto bhakto māṃ samiyāt param // (48.2)
Par.?
Duration=0.56975388526917 secs.