Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 776
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīrājovāca / (1.1) Par.?
yāni yānīha karmāṇi yair yaiḥ svacchandajanmabhiḥ / (1.2) Par.?
cakre karoti kartā vā haris tāni bruvantu naḥ // (1.3) Par.?
śrīdrumila uvāca / (2.1) Par.?
yo vā anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ / (2.2) Par.?
rajāṃsi bhūmer gaṇayet kathaṃcit kālena naivākhilaśaktidhāmnaḥ // (2.3) Par.?
bhūtair yadā pañcabhir ātmasṛṣṭaiḥ / (3.1) Par.?
puraṃ virājaṃ viracayya tasmin / (3.2) Par.?
svāṃśena viṣṭaḥ puruṣābhidhānam / (3.3) Par.?
avāpa nārāyaṇa ādidevaḥ // (3.4) Par.?
yatkāya eṣa bhuvanatrayasaṃniveśo yasyendriyais tanubhṛtām ubhayendriyāṇi / (4.1) Par.?
jñānaṃ svataḥ śvasanato balam oja īhā sattvādibhiḥ sthitilayodbhava ādikartā // (4.2) Par.?
ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ / (5.1) Par.?
rudro 'pyayāya tamasā puruṣaḥ sa ādya ity udbhavasthitilayāḥ satataṃ prajāsu // (5.2) Par.?
dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ / (6.1) Par.?
naiṣkarmyalakṣaṇam uvāca cacāra karma yo 'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ // (6.2) Par.?
indro viśaṅkya mama dhāma jighṛkṣatīti / (7.1) Par.?
kāmaṃ nyayuṅkta sagaṇaṃ sa badaryupākhyam / (7.2) Par.?
gatvāpsarogaṇavasantasumandavātaiḥ / (7.3) Par.?
strīprekṣaṇeṣubhir avidhyad atanmahijñaḥ // (7.4) Par.?
vijñāya śakrakṛtam akramam ādidevaḥ / (8.1) Par.?
prāha prahasya gatavismaya ejamānān / (8.2) Par.?
mā bhair vibho madana māruta devavadhvo gṛhṇīta no balim aśūnyam imaṃ kurudhvam // (8.3) Par.?
itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ / (9.1) Par.?
naitad vibho tvayi pare 'vikṛte vicitraṃ svārāmadhīranikarānatapādapadme // (9.2) Par.?
tvāṃ sevatāṃ surakṛtā bahavo 'ntarāyāḥ / (10.1) Par.?
svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te / (10.2) Par.?
nānyasya barhiṣi balīn dadataḥ svabhāgān / (10.3) Par.?
dhatte padaṃ tvam avitā yadi vighnamūrdhni // (10.4) Par.?
kṣuttṛṭtrikālaguṇamārutajaihvaśaiṣṇān / (11.1) Par.?
asmān apārajaladhīn atitīrya kecit / (11.2) Par.?
krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti // (11.3) Par.?
iti pragṛṇatāṃ teṣāṃ striyo 'tyadbhutadarśanāḥ / (12.1) Par.?
darśayāmāsa śuśrūṣāṃ svarcitāḥ kurvatīr vibhuḥ // (12.2) Par.?
te devānucarā dṛṣṭvā striyaḥ śrīr iva rūpiṇīḥ / (13.1) Par.?
gandhena mumuhus tāsāṃ rūpaudāryahataśriyaḥ // (13.2) Par.?
tān āha devadeveśaḥ praṇatān prahasann iva / (14.1) Par.?
āsām ekatamāṃ vṛṅdhvaṃ savarṇāṃ svargabhūṣaṇām // (14.2) Par.?
oṃ ity ādeśam ādāya natvā taṃ suravandinaḥ / (15.1) Par.?
urvaśīm apsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ // (15.2) Par.?
indrāyānamya sadasi śṛṇvatāṃ tridivaukasām / (16.1) Par.?
ūcur nārāyaṇabalaṃ śakras tatrāsa vismitaḥ // (16.2) Par.?
haṃsasvarūpy avadad acyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ / (17.1) Par.?
viṣṇuḥ śivāya jagatāṃ kalayāvatīrṇas tenāhṛtā madhubhidā śrutayo hayāsye // (17.2) Par.?
gupto 'pyaye manur ilauṣadhayaś ca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām / (18.1) Par.?
kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam // (18.2) Par.?
saṃstunvato nipatitān śramaṇān ṛṣīṃś ca śakraṃ ca vṛtravadhatas tamasi praviṣṭam / (19.1) Par.?
devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe // (19.2) Par.?
devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ / (20.1) Par.?
bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ // (20.2) Par.?
niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu haihayakulāpyayabhārgavāgniḥ / (21.1) Par.?
so 'bdhiṃ babandha daśavaktram ahan salaṅkaṃ sītāpatir jayati lokamalaghnakīrtiḥ // (21.2) Par.?
bhūmer bharāvataraṇāya yaduṣv ajanmā jātaḥ kariṣyati surair api duṣkarāṇi / (22.1) Par.?
vādair vimohayati yajñakṛto 'tadarhān śūdrān kalau kṣitibhujo nyahaniṣyad ante // (22.2) Par.?
evaṃvidhāni janmāni karmāṇi ca jagatpateḥ / (23.1) Par.?
bhūrīṇi bhūriyaśaso varṇitāni mahābhuja // (23.2) Par.?
Duration=0.11302804946899 secs.