Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
atha brahmātmajaiḥ devaiḥ prajeśair āvṛto 'bhyagāt / (1.2) Par.?
bhavaś ca bhūtabhavyeśo yayau bhūtagaṇair vṛtaḥ // (1.3) Par.?
indro marudbhir bhagavān ādityā vasavo 'śvinau / (2.1) Par.?
ṛbhavo 'ṅgiraso rudrā viśve sādhyāś ca devatāḥ // (2.2) Par.?
gandharvāpsaraso nāgāḥ siddhacāraṇaguhyakāḥ / (3.1) Par.?
ṛṣayaḥ pitaraś caiva savidyādharakiṃnarāḥ // (3.2) Par.?
dvārakām upasaṃjagmuḥ sarve kṛṣṇadidṛkṣavaḥ / (4.1) Par.?
vapuṣā yena bhagavān naralokamanoramaḥ / (4.2) Par.?
yaśo vitene lokeṣu sarvalokamalāpaham // (4.3) Par.?
tasyāṃ vibhrājamānāyāṃ samṛddhāyāṃ maharddhibhiḥ / (5.1) Par.?
vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhutadarśanam // (5.2) Par.?
svargodyānopagair mālyaiś chādayanto yadūttamam / (6.1) Par.?
gīrbhiś citrapadārthābhis tuṣṭuvur jagadīśvaram // (6.2) Par.?
śrīdevā ūcuḥ / (7.1) Par.?
natāḥ sma te nātha padāravindaṃ buddhīndriyaprāṇamanovacobhiḥ / (7.2) Par.?
yac cintyate 'ntar hṛdi bhāvayuktair mumukṣubhiḥ karmamayorupāśāt // (7.3) Par.?
tvaṃ māyayā triguṇayātmani durvibhāvyaṃ vyaktaṃ sṛjasy avasi lumpasi tadguṇasthaḥ / (8.1) Par.?
naitair bhavān ajita karmabhir ajyate vai yat sve sukhe 'vyavahite 'bhirato 'navadyaḥ // (8.2) Par.?
śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ vidyāśrutādhyayanadānatapaḥkriyābhiḥ / (9.1) Par.?
sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt // (9.2) Par.?
syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ / (10.1) Par.?
yaḥ sātvataiḥ samavibhūtaya ātmavadbhir vyūhe 'rcitaḥ savanaśaḥ svaratikramāya // (10.2) Par.?
yaś cintyate prayatapāṇibhir adhvarāgnau trayyā niruktavidhineśa havir gṛhītvā / (11.1) Par.?
adhyātmayoga uta yogibhir ātmamāyāṃ jijñāsubhiḥ paramabhāgavataiḥ parīṣṭaḥ // (11.2) Par.?
paryuṣṭayā tava vibho vanamālayeyaṃ saṃspardhinī bhagavatī pratipatnīvac chrīḥ / (12.1) Par.?
yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ // (12.2) Par.?
ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ / (13.1) Par.?
svargāya sādhuṣu khaleṣv itarāya bhūman padaḥ punātu bhagavan bhajatām aghaṃ naḥ // (13.2) Par.?
nasy otagāva iva yasya vaśe bhavanti brahmādayas tanubhṛto mithur ardyamānāḥ / (14.1) Par.?
kālasya te prakṛtipūruṣayoḥ parasya śaṃ nas tanotu caraṇaḥ puruṣottamasya // (14.2) Par.?
asyāsi hetur udayasthitisaṃyamānām avyaktajīvamahatām api kālam āhuḥ / (15.1) Par.?
so 'yaṃ triṇābhir akhilāpacaye pravṛttaḥ kālo gabhīraraya uttamapūruṣas tvam // (15.2) Par.?
tvattaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amoghavīryaḥ / (16.1) Par.?
so 'yaṃ tayānugata ātmana āṇḍakośaṃ haimaṃ sasarja bahir āvaraṇair upetam // (16.2) Par.?
tat tasthūṣaś ca jagataś ca bhavān adhīśo yan māyayotthaguṇavikriyayopanītān / (17.1) Par.?
arthāñ juṣann api hṛṣīkapate na lipto ye 'nye svataḥ parihṛtād api bibhyati sma // (17.2) Par.?
smāyāvalokalavadarśitabhāvahāribhrūmaṇḍalaprahitasauratamantraśauṇḍaiḥ / (18.1) Par.?
patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ // (18.2) Par.?
vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum / (19.1) Par.?
ānuśravaṃ śrutibhir aṅghrijam aṅgasaṅgais tīrthadvayaṃ śuciṣadas ta upaspṛśanti // (19.2) Par.?
śrībādarāyaṇir uvāca / (20.1) Par.?
ity abhiṣṭūya vibudhaiḥ seśaḥ śatadhṛtir harim / (20.2) Par.?
abhyabhāṣata govindaṃ praṇamyāmbaram āśritaḥ // (20.3) Par.?
śrībrahmovāca / (21.1) Par.?
bhūmer bhārāvatārāya purā vijñāpitaḥ prabho / (21.2) Par.?
tvam asmābhir aśeṣātman tat tathaivopapāditam // (21.3) Par.?
dharmaś ca sthāpitaḥ satsu satyasaṃdheṣu vai tvayā / (22.1) Par.?
kīrtiś ca dikṣu vikṣiptā sarvalokamalāpahā // (22.2) Par.?
avatīrya yador vaṃśe bibhrad rūpam anuttamam / (23.1) Par.?
karmāṇy uddāmavṛttāni hitāya jagato 'kṛthāḥ // (23.2) Par.?
yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau / (24.1) Par.?
śṛṇvantaḥ kīrtayantaś ca tariṣyanty añjasā tamaḥ // (24.2) Par.?
yaduvaṃśe 'vatīrṇasya bhavataḥ puruṣottama / (25.1) Par.?
śaracchataṃ vyatīyāya pañcaviṃśādhikaṃ prabho // (25.2) Par.?
nādhunā te 'khilādhāra devakāryāvaśeṣitam / (26.1) Par.?
kulaṃ ca vipraśāpena naṣṭaprāyam abhūd idam // (26.2) Par.?
tataḥ svadhāma paramaṃ viśasva yadi manyase / (27.1) Par.?
salokāl lokapālān naḥ pāhi vaikuṇṭhakiṃkarān // (27.2) Par.?
śrībhagavān uvāca / (28.1) Par.?
avadhāritam etan me yad āttha vibudheśvara / (28.2) Par.?
kṛtaṃ vaḥ kāryam akhilaṃ bhūmer bhāro 'vatāritaḥ // (28.3) Par.?
tad idaṃ yādavakulaṃ vīryaśauryaśriyoddhatam / (29.1) Par.?
lokaṃ jighṛkṣad ruddhaṃ me velayeva mahārṇavaḥ // (29.2) Par.?
yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam / (30.1) Par.?
gantāsmy anena loko 'yam udvelena vinaṅkṣyati // (30.2) Par.?
idānīṃ nāśa ārabdhaḥ kulasya dvijaśāpajaḥ / (31.1) Par.?
yāsyāmi bhavanaṃ brahmann etadante tavānagha // (31.2) Par.?
śrīśuka uvāca / (32.1) Par.?
ity ukto lokanāthena svayambhūḥ praṇipatya tam / (32.2) Par.?
saha devagaṇair devaḥ svadhāma samapadyata // (32.3) Par.?
atha tasyāṃ mahotpātān dvāravatyāṃ samutthitān / (33.1) Par.?
vilokya bhagavān āha yaduvṛddhān samāgatān // (33.2) Par.?
śrībhagavān uvāca / (34.1) Par.?
ete vai sumahotpātā vyuttiṣṭhantīha sarvataḥ / (34.2) Par.?
śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ // (34.3) Par.?
na vastavyam ihāsmābhir jijīviṣubhir āryakāḥ / (35.1) Par.?
prabhāsaṃ sumahatpuṇyaṃ yāsyāmo 'dyaiva māciram // (35.2) Par.?
yatra snātvā dakṣaśāpād gṛhīto yakṣmaṇoḍurāṭ / (36.1) Par.?
vimuktaḥ kilbiṣāt sadyo bheje bhūyaḥ kalodayam // (36.2) Par.?
vayaṃ ca tasminn āplutya tarpayitvā pitṝn surān / (37.1) Par.?
bhojayitvoṣijo viprān nānāguṇavatāndhasā // (37.2) Par.?
teṣu dānāni pātreṣu śraddhayoptvā mahānti vai / (38.1) Par.?
vṛjināni tariṣyāmo dānair naubhir ivārṇavam // (38.2) Par.?
śrīśuka uvāca / (39.1) Par.?
evaṃ bhagavatādiṣṭā yādavāḥ kurunandana / (39.2) Par.?
gantuṃ kṛtadhiyas tīrthaṃ syandanān samayūyujan // (39.3) Par.?
tan nirīkṣyoddhavo rājan śrutvā bhagavatoditam / (40.1) Par.?
dṛṣṭvāriṣṭāni ghorāṇi nityaṃ kṛṣṇam anuvrataḥ // (40.2) Par.?
vivikta upasaṃgamya jagatām īśvareśvaram / (41.1) Par.?
praṇamya śirasā pādau prāñjalis tam abhāṣata // (41.2) Par.?
śrīuddhava uvāca / (42.1) Par.?
devadeveśa yogeśa puṇyaśravaṇakīrtana / (42.2) Par.?
saṃhṛtyaitat kulaṃ nūnaṃ lokaṃ saṃtyakṣyate bhavān / (42.3) Par.?
vipraśāpaṃ samartho 'pi pratyahan na yad īśvaraḥ // (42.4) Par.?
nāhaṃ tavāṅghrikamalaṃ kṣaṇārdham api keśava / (43.1) Par.?
tyaktuṃ samutsahe nātha svadhāma naya mām api // (43.2) Par.?
tava vikrīḍitaṃ kṛṣṇa nṝṇāṃ paramamaṅgalam / (44.1) Par.?
karṇapīyūṣam āsādya tyajanty anyaspṛhāṃ janāḥ // (44.2) Par.?
śayyāsanāṭanasthānasnānakrīḍāśanādiṣu / (45.1) Par.?
kathaṃ tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajema hi // (45.2) Par.?
tvayopabhuktasraggandhavāso'laṃkāracarcitāḥ / (46.1) Par.?
ucchiṣṭabhojino dāsās tava māyāṃ jayema hi // (46.2) Par.?
vātavasanā ya ṛṣayaḥ śramaṇā ūrdhramanthinaḥ / (47.1) Par.?
brahmākhyaṃ dhāma te yānti śāntāḥ saṃnyāsino 'malāḥ // (47.2) Par.?
vayaṃ tv iha mahāyogin bhramantaḥ karmavartmasu / (48.1) Par.?
tvadvārttayā tariṣyāmas tāvakair dustaraṃ tamaḥ // (48.2) Par.?
smarantaḥ kīrtayantas te kṛtāni gaditāni ca / (49.1) Par.?
gatyutsmitekṣaṇakṣveli yan nṛlokaviḍambanam // (49.2) Par.?
śrīśuka uvāca / (50.1) Par.?
evaṃ vijñāpito rājan bhagavān devakīsutaḥ / (50.2) Par.?
ekāntinaṃ priyaṃ bhṛtyam uddhavaṃ samabhāṣata // (50.3) Par.?
Duration=0.16352295875549 secs.