Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto netrabastipramāṇapravibhāgacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
tatra snehādīnāṃ karmaṇāṃ bastikarma pradhānatamamāhurācāryāḥ / (3.1) Par.?
kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati // (3.2) Par.?
śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ / (4.1) Par.?
kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ // (4.2) Par.?
tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate // (5.1) Par.?
bhavati cātra / (6.1) Par.?
bastirvāte ca pitte ca kaphe rakte ca śasyate / (6.2) Par.?
saṃsarge sannipāte ca bastireva hitaḥ sadā // (6.3) Par.?
tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi / (7.1) Par.?
teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ // (7.2) Par.?
varṣāntareṣu netrāṇāṃ bastimānasya caiva hi / (8.1) Par.?
vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim // (8.2) Par.?
pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni / (9.1) Par.?
āsthāpanadravyapramāṇaṃ tu vihitaṃ dvādaśaprasṛtāḥ / (9.2) Par.?
saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat // (9.3) Par.?
mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ / (10.1) Par.?
tayostīkṣṇaḥ prayuktastu bastirhiṃsyād balāyuṣī // (10.2) Par.?
vraṇanetram aṣṭāṅgulaṃ mudgavāhisroto vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta // (11.1) Par.?
tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca // (12.1) Par.?
bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām // (13.1) Par.?
netrālābhe hitā nāḍī nalavaṃśāsthisaṃbhavā / (14.1) Par.?
bastyalābhe hitaṃ carma sūkṣmaṃ vā tāntavaṃ ghanam // (14.2) Par.?
bastiṃ nirupadigdhaṃ tu śuddhaṃ suparimārjitam / (15.1) Par.?
mṛdvanuddhatahīnaṃ ca muhuḥ snehavimarditam // (15.2) Par.?
netramūle pratiṣṭhāpya nyubjaṃ tu vivṛtānanam / (16.1) Par.?
baddhvā lohena taptena carmasrotasi nirdahet // (16.2) Par.?
parivartya tato bastiṃ baddhvā guptaṃ nidhāpayet / (17.1) Par.?
āsthāpanaṃ ca tailaṃ ca yathāvattena dāpayet // (17.2) Par.?
tatra dvividho bastiḥ nairūhikaḥ snaihikaśca / (18.1) Par.?
āsthāpanaṃ nirūha ityanarthāntaraṃ tasya vikalpo mādhutailikas tasya paryāyaśabdo yāpano yuktarathau siddhabastir iti / (18.2) Par.?
sa doṣanirharaṇāccharīranīrohaṇādvā nirūho vayaḥsthāpanādāyuḥsthāpanādvā āsthāpanam / (18.3) Par.?
mādhutailikavidhānaṃ ca nirūhopakramacikitsite vakṣyāmaḥ / (18.4) Par.?
yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ / (18.5) Par.?
anuvasann api na duṣyatyanudivasaṃ vā dīyata ityanuvāsanaḥ / (18.6) Par.?
tasyāpi vikalpo 'rdhārdhamātrāvakṛṣṭo 'parihāryo mātrābastir iti // (18.7) Par.?
nirūhaḥ śodhano lekhī snaihiko bṛṃhaṇo mataḥ / (19.1) Par.?
nirūhaśodhitānmārgān samyak sneho 'nugacchati / (19.2) Par.?
apetasarvadoṣāsu nāḍīṣviva vahajjalam // (19.3) Par.?
sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ / (20.1) Par.?
tasmād viśuddhadehasya snehabastirvidhīyate // (20.2) Par.?
tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ // (21.1) Par.?
udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ / (22.1) Par.?
avaśyaṃ sthāpanīyāste nānuvāsyāḥ kathaṃcana // (22.2) Par.?
asādhyatā vikārāṇāṃ syādeṣāmanuvāsanāt / (23.1) Par.?
asādhyatve 'pi bhūyiṣṭhaṃ gātrāṇāṃ sadanaṃ bhavet // (23.2) Par.?
pakvāśaye tathā śroṇyāṃ nābhyadhastācca sarvataḥ / (24.1) Par.?
samyakpraṇihito bastiḥ sthāneṣveteṣu tiṣṭhati // (24.2) Par.?
pakvāśayādbastivīryaṃ khair dehamanusarpati / (25.1) Par.?
vṛkṣamūle niṣiktānām apāṃ vīryam iva drumam // (25.2) Par.?
sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā / (26.1) Par.?
pratyeti vīryaṃ tvanilair apānādyair vinīyate // (26.2) Par.?
vīryeṇa bastirādatte doṣān ā pādamastakāt / (27.1) Par.?
pakvāśayastho 'mbarago bhūmerarko rasāniva // (27.2) Par.?
sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya saṃcayān / (28.1) Par.?
utkhātamūlān harati doṣāṇāṃ sādhuyojitaḥ // (28.2) Par.?
doṣatrayasya yasmācca prakope vāyurīśvaraḥ / (29.1) Par.?
tasmāt tasyātivṛddhasya śarīramabhinighnataḥ // (29.2) Par.?
vāyor viṣahate vegaṃ nānyā basterṛte kriyā / (30.1) Par.?
pavanāviddhatoyasya velā vegamivodadheḥ // (30.2) Par.?
śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ / (31.1) Par.?
kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ // (31.2) Par.?
ata ūrdhvaṃ vyāpado vakṣyāmaḥ / (32.1) Par.?
tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ / (32.2) Par.?
āturanimittāḥ pañcadaśa āturopadravacikitsite vakṣyante / (32.3) Par.?
snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti / (32.4) Par.?
ayogastūbhayoḥ ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragraho 'tiyogo jīvādānamiti nava vyāpado vaidyanimittā bhavanti // (32.5) Par.?
bhavati cātra / (33.1) Par.?
ṣaṭsaptatiḥ samāsena vyāpadaḥ parikīrtitāḥ / (33.2) Par.?
tāsāṃ vakṣyāmi vijñānaṃ siddhiṃ ca tadanantaram // (33.3) Par.?
Duration=0.20662784576416 secs.