Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
yad āttha māṃ mahābhāga taccikīrṣitam eva me / (1.2) Par.?
brahmā bhavo lokapālāḥ svarvāsaṃ me 'bhikāṅkṣiṇaḥ // (1.3) Par.?
mayā niṣpāditaṃ hy atra devakāryam aśeṣataḥ / (2.1) Par.?
yadartham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ // (2.2) Par.?
kulaṃ vai śāpanirdagdhaṃ naṅkṣyaty anyonyavigrahāt / (3.1) Par.?
samudraḥ saptame hy enāṃ purīṃ ca plāvayiṣyati // (3.2) Par.?
yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ / (4.1) Par.?
bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ // (4.2) Par.?
na vastavyaṃ tvayaiveha mayā tyakte mahītale / (5.1) Par.?
jano 'bhadrarucir bhadra bhaviṣyati kalau yuge // (5.2) Par.?
tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu / (6.1) Par.?
mayy āveśya manaḥ samyak samadṛg vicarasva gām // (6.2) Par.?
yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ / (7.1) Par.?
naśvaraṃ gṛhyamāṇaṃ ca viddhi māyāmanomayam // (7.2) Par.?
puṃso 'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk / (8.1) Par.?
karmākarmavikarmeti guṇadoṣadhiyo bhidā // (8.2) Par.?
tasmād yuktendriyagrāmo yuktacitta idam jagat / (9.1) Par.?
ātmanīkṣasva vitatam ātmānaṃ mayy adhīśvare // (9.2) Par.?
jñānavijñānasaṃyukta ātmabhūtaḥ śarīriṇām / (10.1) Par.?
ātmānubhavatuṣṭātmā nāntarāyair vihanyase // (10.2) Par.?
doṣabuddhyobhayātīto niṣedhān na nivartate / (11.1) Par.?
guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ // (11.2) Par.?
sarvabhūtasuhṛc chānto jñānavijñānaniścayaḥ / (12.1) Par.?
paśyan madātmakaṃ viśvaṃ na vipadyeta vai punaḥ // (12.2) Par.?
śrīśuka uvāca / (13.1) Par.?
ity ādiṣṭo bhagavatā mahābhāgavato nṛpa / (13.2) Par.?
uddhavaḥ praṇipatyāha tattvaṃ jijñāsur acyutam // (13.3) Par.?
śrīuddhava uvāca / (14.1) Par.?
yogeśa yogavinyāsa yogātman yogasambhava / (14.2) Par.?
niḥśreyasāya me proktas tyāgaḥ saṃnyāsalakṣaṇaḥ // (14.3) Par.?
tyāgo 'yaṃ duṣkaro bhūman kāmānāṃ viṣayātmabhiḥ / (15.1) Par.?
sutarāṃ tvayi sarvātmann abhaktair iti me matiḥ // (15.2) Par.?
so 'haṃ mamāham iti mūḍhamatir vigāḍhas tvanmāyayā viracitātmani sānubandhe / (16.1) Par.?
tat tv añjasā nigaditaṃ bhavatā yathāhaṃ saṃsādhayāmi bhagavann anuśādhi bhṛtyam // (16.2) Par.?
satyasya te svadṛśa ātmana ātmano 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe / (17.1) Par.?
sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ // (17.2) Par.?
tasmād bhavantam anavadyam anantapāraṃ sarvajñam īśvaram akuṇṭhavikuṇṭhadhiṣṇyam / (18.1) Par.?
nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye // (18.2) Par.?
śrībhagavān uvāca / (19.1) Par.?
prāyeṇa manujā loke lokatattvavicakṣaṇāḥ / (19.2) Par.?
samuddharanti hy ātmānam ātmanaivāśubhāśayāt // (19.3) Par.?
ātmano gurur ātmaiva puruṣasya viśeṣataḥ / (20.1) Par.?
yat pratyakṣānumānābhyāṃ śreyo 'sāv anuvindate // (20.2) Par.?
puruṣatve ca māṃ dhīrāḥ sāṃkhyayogaviśāradāḥ / (21.1) Par.?
āvistarāṃ prapaśyanti sarvaśaktyupabṛṃhitam // (21.2) Par.?
ekadvitricatuṣpādo bahupādas tathāpadaḥ / (22.1) Par.?
bahvyaḥ santi puraḥ sṛṣṭās tāsāṃ me pauruṣī priyā // (22.2) Par.?
atra māṃ mṛgayanty addhā yuktā hetubhir īśvaram / (23.1) Par.?
gṛhyamāṇair guṇair liṅgair agrāhyam anumānataḥ // (23.2) Par.?
atrāpy udāharantīmam itihāsaṃ purātanam / (24.1) Par.?
avadhūtasya saṃvādaṃ yador amitatejasaḥ // (24.2) Par.?
avadhūtaṃ dviyaṃ kaṃcic carantam akutobhayam / (25.1) Par.?
kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit // (25.2) Par.?
śrīyadur uvāca / (26.1) Par.?
kuto buddhir iyaṃ brahmann akartuḥ suviśāradā / (26.2) Par.?
yām āsādya bhavāl lokaṃ vidvāṃś carati bālavat // (26.3) Par.?
prāyo dharmārthakāmeṣu vivitsāyāṃ ca mānavāḥ / (27.1) Par.?
hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ // (27.2) Par.?
tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ / (28.1) Par.?
na kartā nehase kiṃcij jaḍonmattapiśācavat // (28.2) Par.?
janeṣu dahyamāneṣu kāmalobhadavāgninā / (29.1) Par.?
na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ // (29.2) Par.?
tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānandakāraṇam / (30.1) Par.?
brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ // (30.2) Par.?
śrībhagavān uvāca / (31.1) Par.?
yadunaivaṃ mahābhāgo brahmaṇyena sumedhasā / (31.2) Par.?
pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ // (31.3) Par.?
śrībrāhmaṇa uvāca / (32.1) Par.?
santi me guravo rājan bahavo buddhyupaśritāḥ / (32.2) Par.?
yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu // (32.3) Par.?
pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ / (33.1) Par.?
kapoto 'jagaraḥ sindhuḥ pataṃgo madhukṛd gajaḥ // (33.2) Par.?
madhuhā hariṇo mīnaḥ piṅgalā kuraro 'rbhakaḥ / (34.1) Par.?
kumārī śarakṛt sarpa ūrṇanābhiḥ supeśakṛt // (34.2) Par.?
ete me guravo rājan caturviṃśatir āśritāḥ / (35.1) Par.?
śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ // (35.2) Par.?
yato yad anuśikṣāmi yathā vā nāhuṣātmaja / (36.1) Par.?
tat tathā puruṣavyāghra nibodha kathayāmi te // (36.2) Par.?
bhūtair ākramyamāṇo 'pi dhīro daivavaśānugaiḥ / (37.1) Par.?
tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam // (37.2) Par.?
śaśvat parārthasarvehaḥ parārthaikāntasambhavaḥ / (38.1) Par.?
sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām // (38.2) Par.?
prāṇavṛttyaiva saṃtuṣyen munir naivendriyapriyaiḥ / (39.1) Par.?
jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ // (39.2) Par.?
viṣayeṣv āviśan yogī nānādharmeṣu sarvataḥ / (40.1) Par.?
guṇadoṣavyapetātmā na viṣajjeta vāyuvat // (40.2) Par.?
pārthiveṣv iha deheṣu praviṣṭas tadguṇāśrayaḥ / (41.1) Par.?
guṇair na yujyate yogī gandhair vāyur ivātmadṛk // (41.2) Par.?
antarhitaś ca sthirajaṅgameṣu brahmātmabhāvena samanvayena / (42.1) Par.?
vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet // (42.2) Par.?
tejo'bannamayair bhāvair meghādyair vāyuneritaiḥ / (43.1) Par.?
na spṛśyate nabhas tadvat kālasṛṣṭair guṇaiḥ pumān // (43.2) Par.?
svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrthabhūr nṛṇām / (44.1) Par.?
muniḥ punāty apāṃ mitram īkṣopasparśakīrtanaiḥ // (44.2) Par.?
tejasvī tapasā dīpto durdharṣodarabhājanaḥ / (45.1) Par.?
sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat // (45.2) Par.?
kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām / (46.1) Par.?
bhuṅkte sarvatra dātṝṇāṃ dahan prāguttarāśubham // (46.2) Par.?
svamāyayā sṛṣṭam idaṃ sadasallakṣaṇaṃ vibhuḥ / (47.1) Par.?
praviṣṭa īyate tattatsvarūpo 'gnir ivaidhasi // (47.2) Par.?
visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ / (48.1) Par.?
kalānām iva candrasya kālenāvyaktavartmanā // (48.2) Par.?
kālena hy oghavegena bhūtānāṃ prabhavāpyayau / (49.1) Par.?
nityāv api na dṛśyete ātmano 'gner yathārciṣām // (49.2) Par.?
guṇair guṇān upādatte yathākālaṃ vimuñcati / (50.1) Par.?
na teṣu yujyate yogī gobhir gā iva gopatiḥ // (50.2) Par.?
budhyate sve na bhedena vyaktistha iva tadgataḥ / (51.1) Par.?
lakṣyate sthūlamatibhir ātmā cāvasthito 'rkavat // (51.2) Par.?
nātisnehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit / (52.1) Par.?
kurvan vindeta saṃtāpaṃ kapota iva dīnadhīḥ // (52.2) Par.?
kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau / (53.1) Par.?
kapotyā bhāryayā sārdham uvāsa katicit samāḥ // (53.2) Par.?
kapotau snehaguṇitahṛdayau gṛhadharmiṇau / (54.1) Par.?
dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ // (54.2) Par.?
śayyāsanāṭanasthāne vārttākrīḍāśanādikam / (55.1) Par.?
mithunībhūya viśrabdhau ceratur vanarājiṣu // (55.2) Par.?
yaṃ yaṃ vāñchati sā rājan tarpayanty anukampitā / (56.1) Par.?
taṃ taṃ samanayat kāmaṃ kṛcchreṇāpy ajitendriyaḥ // (56.2) Par.?
kapotī prathamaṃ garbhaṃ gṛhṇantī kāla āgate / (57.1) Par.?
aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī // (57.2) Par.?
teṣu kāle vyajāyanta racitāvayavā hareḥ / (58.1) Par.?
śaktibhir durvibhāvyābhiḥ komalāṅgatanūruhāḥ // (58.2) Par.?
prajāḥ pupuṣatuḥ prītau dampatī putravatsalau / (59.1) Par.?
śṛṇvantau kūjitaṃ tāsāṃ nirvṛtau kalabhāṣitaiḥ // (59.2) Par.?
tāsāṃ patatraiḥ susparśaiḥ kūjitair mugdhaceṣṭitaiḥ / (60.1) Par.?
pratyudgamair adīnānāṃ pitarau mudam āpatuḥ // (60.2) Par.?
snehānubaddhahṛdayāv anyonyaṃ viṣṇumāyayā / (61.1) Par.?
vimohitau dīnadhiyau śiśūn pupuṣatuḥ prajāḥ // (61.2) Par.?
ekadā jagmatus tāsām annārthaṃ tau kuṭumbinau / (62.1) Par.?
paritaḥ kānane tasminn arthinau ceratuś ciram // (62.2) Par.?
dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchāto vanecaraḥ / (63.1) Par.?
jagṛhe jālam ātatya carataḥ svālayāntike // (63.2) Par.?
kapotaś ca kapotī ca prajāpoṣe sadotsukau / (64.1) Par.?
gatau poṣaṇam ādāya svanīḍam upajagmatuḥ // (64.2) Par.?
kapotī svātmajān vīkṣya bālakān jālasaṃvṛtān / (65.1) Par.?
tān abhyadhāvat krośantī krośato bhṛśaduḥkhitā // (65.2) Par.?
sāsakṛt snehaguṇitā dīnacittājamāyayā / (66.1) Par.?
svayaṃ cābadhyata śicā baddhān paśyanty apasmṛtiḥ // (66.2) Par.?
kapotaḥ svātmajān baddhān ātmano 'py adhikān priyān / (67.1) Par.?
bhāryāṃ cātmasamāṃ dīno vilalāpātiduḥkhitaḥ // (67.2) Par.?
aho me paśyatāpāyam alpapuṇyasya durmateḥ / (68.1) Par.?
atṛptasyākṛtārthasya gṛhas traivargiko hataḥ // (68.2) Par.?
anurūpānukūlā ca yasya me patidevatā / (69.1) Par.?
śūnye gṛhe māṃ saṃtyajya putraiḥ svar yāti sādhubhiḥ // (69.2) Par.?
so 'haṃ śūnye gṛhe dīno mṛtadāro mṛtaprajaḥ / (70.1) Par.?
jijīviṣe kim arthaṃ vā vidhuro duḥkhajīvitaḥ // (70.2) Par.?
tāṃs tathaivāvṛtān śigbhir mṛtyugrastān viceṣṭataḥ / (71.1) Par.?
svayaṃ ca kṛpaṇaḥ śikṣu paśyann apy abudho 'patat // (71.2) Par.?
taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam / (72.1) Par.?
kapotakān kapotīṃ ca siddhārthaḥ prayayau gṛham // (72.2) Par.?
evaṃ kuṭumby aśāntātmā dvaṃdvārāmaḥ patatrivat / (73.1) Par.?
puṣṇan kuṭumbaṃ kṛpaṇaḥ sānubandho 'vasīdati // (73.2) Par.?
yaḥ prāpya mānuṣaṃ lokaṃ muktidvāram apāvṛtam / (74.1) Par.?
gṛheṣu khagavat saktas tam ārūḍhacyutaṃ viduḥ // (74.2) Par.?
Duration=0.35589790344238 secs.