Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībrāhmaṇa uvāca / (1.1) Par.?
sukham aindriyakaṃ rājan svarge naraka eva ca / (1.2) Par.?
dehināṃ yad yathā duḥkhaṃ tasmān neccheta tadbudhaḥ // (1.3) Par.?
grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokam eva vā / (2.1) Par.?
yadṛcchayaivāpatitaṃ grased ājagaro 'kriyaḥ // (2.2) Par.?
śayītāhāni bhūrīṇi nirāhāro 'nupakramaḥ / (3.1) Par.?
yadi nopanayed grāso mahāhir iva diṣṭabhuk // (3.2) Par.?
ojaḥsahobalayutaṃ bibhrad deham akarmakam / (4.1) Par.?
śayāno vītanidraś ca nehetendriyavān api // (4.2) Par.?
muniḥ prasannagambhīro durvigāhyo duratyayaḥ / (5.1) Par.?
anantapāro hy akṣobhyaḥ stimitoda ivārṇavaḥ // (5.2) Par.?
samṛddhakāmo hīno vā nārāyaṇaparo muniḥ / (6.1) Par.?
notsarpeta na śuṣyeta saridbhir iva sāgaraḥ // (6.2) Par.?
dṛṣṭvā striyaṃ devamāyāṃ tadbhāvair ajitendriyaḥ / (7.1) Par.?
pralobhitaḥ pataty andhe tamasy agnau pataṃgavat // (7.2) Par.?
yoṣiddhiraṇyābharaṇāmbarādidravyeṣu māyāraciteṣu mūḍhaḥ / (8.1) Par.?
pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ // (8.2) Par.?
stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā / (9.1) Par.?
gṛhān ahiṃsann ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ // (9.2) Par.?
aṇubhyaś ca mahadbhyaś ca śāstrebhyaḥ kuśalo naraḥ / (10.1) Par.?
sarvataḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ // (10.2) Par.?
sāyantanaṃ śvastanaṃ vā na saṃgṛhṇīta bhikṣitam / (11.1) Par.?
pāṇipātrodarāmatro makṣikeva na saṃgrahī // (11.2) Par.?
sāyantanaṃ śvastanaṃ vā na saṃgṛhṇīta bhikṣukaḥ / (12.1) Par.?
makṣikā iva saṃgṛhṇan saha tena vinaśyati // (12.2) Par.?
padāpi yuvatīṃ bhikṣur na spṛśed dāravīm api / (13.1) Par.?
spṛśan karīva badhyeta kariṇyā aṅgasaṅgataḥ // (13.2) Par.?
nādhigacchet striyaṃ prājñaḥ karhicin mṛtyum ātmanaḥ / (14.1) Par.?
balādhikaiḥ sa hanyeta gajair anyair gajo yathā // (14.2) Par.?
na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam / (15.1) Par.?
bhuṅkte tad api tac cānyo madhuhevārthavin madhu // (15.2) Par.?
suduḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ / (16.1) Par.?
madhuhevāgrato bhuṅkte yatir vai gṛhamedhinām // (16.2) Par.?
grāmyagītaṃ na śṛṇuyād yatir vanacaraḥ kvacit / (17.1) Par.?
śikṣeta hariṇād baddhān mṛgayor gītamohitāt // (17.2) Par.?
nṛtyavāditragītāni juṣan grāmyāṇi yoṣitām / (18.1) Par.?
āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgīsutaḥ // (18.2) Par.?
jihvayātipramāthinyā jano rasavimohitaḥ / (19.1) Par.?
mṛtyum ṛcchaty asadbuddhir mīnas tu baḍiśair yathā // (19.2) Par.?
indriyāṇi jayanty āśu nirāhārā manīṣiṇaḥ / (20.1) Par.?
varjayitvā tu rasanaṃ tan nirannasya vardhate // (20.2) Par.?
tāvaj jitendriyo na syād vijitānyendriyaḥ pumān / (21.1) Par.?
na jayed rasanaṃ yāvaj jitaṃ sarvaṃ jite rase // (21.2) Par.?
piṅgalā nāma veśyāsīd videhanagare purā / (22.1) Par.?
tasyā me śikṣitaṃ kiṃcin nibodha nṛpanandana // (22.2) Par.?
sā svairiṇy ekadā kāntaṃ saṃketa upaneṣyatī / (23.1) Par.?
abhūt kāle bahir dvāre bibhratī rūpam uttamam // (23.2) Par.?
mārga āgacchato vīkṣya puruṣān puruṣarṣabha / (24.1) Par.?
tān śulkadān vittavataḥ kāntān mene 'rthakāmukī // (24.2) Par.?
āgateṣv apayāteṣu sā saṃketopajīvinī / (25.1) Par.?
apy anyo vittavān ko 'pi mām upaiṣyati bhūridaḥ // (25.2) Par.?
evaṃ durāśayā dhvastanidrā dvāry avalambatī / (26.1) Par.?
nirgacchantī praviśatī niśīthaṃ samapadyata // (26.2) Par.?
tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ / (27.1) Par.?
nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ // (27.2) Par.?
tasyā nirviṇṇacittāyā gītaṃ śṛṇu yathā mama / (28.1) Par.?
nirveda āśāpāśānāṃ puruṣasya yathā hy asiḥ // (28.2) Par.?
na hy aṅgājātanirvedo dehabandhaṃ jihāsati / (29.1) Par.?
yathā vijñānarahito manujo mamatāṃ nṛpa // (29.2) Par.?
piṅgalovāca / (30.1) Par.?
aho me mohavitatiṃ paśyatāvijitātmanaḥ / (30.2) Par.?
yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā // (30.3) Par.?
santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityam imaṃ vihāya / (31.1) Par.?
akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā // (31.2) Par.?
aho mayātmā paritāpito vṛthā sāṃketyavṛttyātivigarhyavārttayā / (32.1) Par.?
straiṇān narād yārthatṛṣo 'nuśocyāt krītena vittaṃ ratim ātmanecchatī // (32.2) Par.?
yad asthibhir nirmitavaṃśavaṃsyasthūṇaṃ tvacā romanakhaiḥ pinaddham / (33.1) Par.?
kṣarannavadvāram agāram etad viṇmūtrapūrṇaṃ mad upaiti kānyā // (33.2) Par.?
videhānāṃ pure hy asminn aham ekaiva mūḍhadhīḥ / (34.1) Par.?
yānyam icchanty asaty asmād ātmadāt kāmam acyutāt // (34.2) Par.?
suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām / (35.1) Par.?
taṃ vikrīyātmanaivāhaṃ rame 'nena yathā ramā // (35.2) Par.?
kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ / (36.1) Par.?
ādyantavanto bhāryāyā devā vā kālavidrutāḥ // (36.2) Par.?
nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā / (37.1) Par.?
nirvedo 'yaṃ durāśāyā yan me jātaḥ sukhāvahaḥ // (37.2) Par.?
maivaṃ syur mandabhāgyāyāḥ kleśā nirvedahetavaḥ / (38.1) Par.?
yenānubandhaṃ nirhṛtya puruṣaḥ śamam ṛcchati // (38.2) Par.?
tenopakṛtam ādāya śirasā grāmyasaṅgatāḥ / (39.1) Par.?
tyaktvā durāśāḥ śaraṇaṃ vrajāmi tam adhīśvaram // (39.2) Par.?
saṃtuṣṭā śraddadhaty etad yathālābhena jīvatī / (40.1) Par.?
viharāmy amunaivāham ātmanā ramaṇena vai // (40.2) Par.?
saṃsārakūpe patitaṃ viṣayair muṣitekṣaṇam / (41.1) Par.?
grastaṃ kālāhinātmānaṃ ko 'nyas trātum adhīśvaraḥ // (41.2) Par.?
ātmaiva hy ātmano goptā nirvidyeta yadākhilāt / (42.1) Par.?
apramatta idaṃ paśyed grastaṃ kālāhinā jagat // (42.2) Par.?
śrībrāhmaṇa uvāca / (43.1) Par.?
evaṃ vyavasitamatir durāśāṃ kāntatarṣajām / (43.2) Par.?
chittvopaśamam āsthāya śayyām upaviveśa sā // (43.3) Par.?
āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham / (44.1) Par.?
yathā saṃchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā // (44.2) Par.?
Duration=0.15120601654053 secs.