Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 781
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībrāhmaṇa uvāca / (1.1) Par.?
parigraho hi duḥkhāya yad yat priyatamaṃ nṝṇām / (1.2) Par.?
anantaṃ sukham āpnoti tad vidvān yas tv akiñcanaḥ // (1.3) Par.?
sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ / (2.1) Par.?
tadāmiṣaṃ parityajya sa sukhaṃ samavindata // (2.2) Par.?
na me mānāpamānau sto na cintā gehaputriṇām / (3.1) Par.?
ātmakrīḍa ātmaratir vicarāmīha bālavat // (3.2) Par.?
dvāv eva cintayā muktau paramānanda āplutau / (4.1) Par.?
yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ // (4.2) Par.?
kvacit kumārī tv ātmānaṃ vṛṇānān gṛham āgatān / (5.1) Par.?
svayaṃ tān arhayāmāsa kvāpi yāteṣu bandhuṣu // (5.2) Par.?
teṣām abhyavahārārthaṃ śālīn rahasi pārthiva / (6.1) Par.?
avaghnantyāḥ prakoṣṭhasthāś cakruḥ śaṅkhāḥ svanaṃ mahat // (6.2) Par.?
sā taj jugupsitaṃ matvā mahatī vrīḍitā tataḥ / (7.1) Par.?
babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat // (7.2) Par.?
ubhayor apy abhūd ghoṣo hy avaghnantyāḥ svaśaṅkhayoḥ / (8.1) Par.?
tatrāpy ekaṃ nirabhidad ekasmān nābhavad dhvaniḥ // (8.2) Par.?
anvaśikṣam imaṃ tasyā upadeśam ariṃdama / (9.1) Par.?
lokān anucarann etān lokatattvavivitsayā // (9.2) Par.?
vāse bahūnāṃ kalaho bhaved vārttā dvayor api / (10.1) Par.?
eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ // (10.2) Par.?
mana ekatra saṃyuñjyāj jitaśvāso jitāsanaḥ / (11.1) Par.?
vairāgyābhyāsayogena dhriyamāṇam atandritaḥ // (11.2) Par.?
yasmin mano labdhapadaṃ yad etac chanaiḥ śanair muñcati karmareṇūn / (12.1) Par.?
sattvena vṛddhena rajas tamaś ca vidhūya nirvāṇam upaity anindhanam // (12.2) Par.?
tadaivam ātmany avaruddhacitto na veda kiṃcid bahir antaraṃ vā / (13.1) Par.?
yatheṣukāro nṛpatiṃ vrajantam iṣau gatātmā na dadarśa pārśve // (13.2) Par.?
ekacāry aniketaḥ syād apramatto guhāśayaḥ / (14.1) Par.?
alakṣyamāṇa ācārair munir eko 'lpabhāṣaṇaḥ // (14.2) Par.?
gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ / (15.1) Par.?
sarpaḥ parakṛtaṃ veśma praviśya sukham edhate // (15.2) Par.?
eko nārāyaṇo devaḥ pūrvasṛṣṭaṃ svamāyayā / (16.1) Par.?
saṃhṛtya kālakalayā kalpānta idam īśvaraḥ / (16.2) Par.?
eka evādvitīyo 'bhūd ātmādhāro 'khilāśrayaḥ // (16.3) Par.?
kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu / (17.1) Par.?
sattvādiṣv ādipuruṣaḥ pradhānapuruṣeśvaraḥ // (17.2) Par.?
parāvarāṇāṃ parama āste kaivalyasaṃjñitaḥ / (18.1) Par.?
kevalānubhavānandasaṃdoho nirupādhikaḥ // (18.2) Par.?
kevalātmānubhāvena svamāyāṃ triguṇātmikām / (19.1) Par.?
saṃkṣobhayan sṛjaty ādau tayā sūtram ariṃdama // (19.2) Par.?
tām āhus triguṇavyaktiṃ sṛjantīṃ viśvatomukham / (20.1) Par.?
yasmin protam idaṃ viśvaṃ yena saṃsarate pumān // (20.2) Par.?
yathorṇanābhir hṛdayād ūrṇāṃ saṃtatya vaktrataḥ / (21.1) Par.?
tayā vihṛtya bhūyas tāṃ grasaty evaṃ maheśvaraḥ // (21.2) Par.?
yatra yatra mano dehī dhārayet sakalaṃ dhiyā / (22.1) Par.?
snehād dveṣād bhayād vāpi yāti tattatsvarūpatām // (22.2) Par.?
kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ / (23.1) Par.?
yāti tatsātmatāṃ rājan pūrvarūpam asaṃtyajan // (23.2) Par.?
evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ / (24.1) Par.?
svātmopaśikṣitāṃ buddhiṃ śṛṇu me vadataḥ prabho // (24.2) Par.?
deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam / (25.1) Par.?
tattvāny anena vimṛśāmi yathā tathāpi pārakyam ity avasito vicarāmy asaṅgaḥ // (25.2) Par.?
jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan / (26.1) Par.?
svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ // (26.2) Par.?
jihvaikato 'mum apakarṣati karhi tarṣā śiśno 'nyatas tvag udaraṃ śravaṇaṃ kutaścit / (27.1) Par.?
ghrāṇo 'nyataś capaladṛk kva ca karmaśaktir bahvyaḥ sapatnya iva gehapatiṃ lunanti // (27.2) Par.?
sṛṣṭvā purāṇi vividhāny ajayātmaśaktyā vṛkṣān sarīsṛpapaśūn khagadandaśūkān / (28.1) Par.?
tais tair atuṣṭahṛdayaḥ puruṣaṃ vidhāya brahmāvalokadhiṣaṇaṃ mudam āpa devaḥ // (28.2) Par.?
labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ / (29.1) Par.?
tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt // (29.2) Par.?
evaṃ saṃjātavairāgyo vijñānāloka ātmani / (30.1) Par.?
vicarāmi mahīm etāṃ muktasaṅgo 'nahaṃkṛtaḥ // (30.2) Par.?
na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam / (31.1) Par.?
brahmaitad advitīyaṃ vai gīyate bahudharṣibhiḥ // (31.2) Par.?
śrībhagavān uvāca / (32.1) Par.?
ity uktvā sa yaduṃ vipras tam āmantrya gabhīradhīḥ / (32.2) Par.?
vanditaḥ svarcito rājñā yayau prīto yathāgatam // (32.3) Par.?
avadhūtavacaḥ śrutvā pūrveṣāṃ naḥ sa pūrvajaḥ / (33.1) Par.?
sarvasaṅgavinirmuktaḥ samacitto babhūva ha // (33.2) Par.?
Duration=0.15899705886841 secs.