Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
na rodhayati māṃ yogo na sāṃkhyaṃ dharma eva ca / (1.2) Par.?
na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā // (1.3) Par.?
vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ / (2.1) Par.?
yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām // (2.2) Par.?
satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ / (3.1) Par.?
gandharvāpsaraso nāgāḥ siddhāś cāraṇaguhyakāḥ // (3.2) Par.?
vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo 'ntyajāḥ / (4.1) Par.?
rajastamaḥprakṛtayas tasmiṃs tasmin yuge yuge // (4.2) Par.?
bahavo matpadaṃ prāptās tvāṣṭrakāyādhavādayaḥ / (5.1) Par.?
vṛṣaparvā balir bāṇo mayaś cātha vibhīṣaṇaḥ // (5.2) Par.?
sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇikpathaḥ / (6.1) Par.?
vyādhaḥ kubjā vraje gopyo yajñapatnyas tathāpare // (6.2) Par.?
te nādhītaśrutigaṇā nopāsitamahattamāḥ / (7.1) Par.?
avratātaptatapasaḥ matsaṅgān mām upāgatāḥ // (7.2) Par.?
kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ / (8.1) Par.?
ye 'nye mūḍhadhiyo nāgāḥ siddhā mām īyur añjasā // (8.2) Par.?
yaṃ na yogena sāṃkhyena dānavratatapo'dhvaraiḥ / (9.1) Par.?
vyākhyāsvādhyāyasaṃnyāsaiḥ prāpnuyād yatnavān api // (9.2) Par.?
rāmeṇa sārdhaṃ mathurāṃ praṇīte śvāphalkinā mayy anuraktacittāḥ / (10.1) Par.?
vigāḍhabhāvena na me viyogatīvrādhayo 'nyaṃ dadṛśuḥ sukhāya // (10.2) Par.?
tās tāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvanagocareṇa / (11.1) Par.?
kṣaṇārdhavat tāḥ punar aṅga tāsāṃ hīnā mayā kalpasamā babhūvuḥ // (11.2) Par.?
tā nāvidan mayy anuṣaṅgabaddhadhiyaḥ svam ātmānam adas tathedam / (12.1) Par.?
yathā samādhau munayo 'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe // (12.2) Par.?
matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ / (13.1) Par.?
brahma māṃ paramaṃ prāpuḥ saṅgāc chatasahasraśaḥ // (13.2) Par.?
tasmāt tvam uddhavotsṛjya codanāṃ praticodanām / (14.1) Par.?
pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutam eva ca // (14.2) Par.?
mām ekam eva śaraṇam ātmānaṃ sarvadehinām / (15.1) Par.?
yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ // (15.2) Par.?
śrīuddhava uvāca / (16.1) Par.?
saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara / (16.2) Par.?
na nivartata ātmastho yena bhrāmyati me manaḥ // (16.3) Par.?
śrībhagavān uvāca / (17.1) Par.?
sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ / (17.2) Par.?
manomayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ // (17.3) Par.?
yathānalaḥ khe 'nilabandhur uṣmā balena dāruṇy adhimathyamānaḥ / (18.1) Par.?
aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṃ hi vāṇī // (18.2) Par.?
evaṃ gadiḥ karma gatir visargo ghrāṇo raso dṛk sparśaḥ śrutiś ca / (19.1) Par.?
saṃkalpavijñānam athābhimānaḥ sūtraṃ rajaḥsattvatamovikāraḥ // (19.2) Par.?
ayaṃ hi jīvas trivṛd abjayonir avyakta eko vayasā sa ādyaḥ / (20.1) Par.?
viśliṣṭaśaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat // (20.2) Par.?
yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ / (21.1) Par.?
ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte // (21.2) Par.?
dve asya bīje śatamūlas trinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ / (22.1) Par.?
daśaikaśākho dvisuparṇanīḍas trivalkalo dviphalo 'rkaṃ praviṣṭaḥ // (22.2) Par.?
adanti caikaṃ phalam asya gṛdhrā grāmecarā ekam araṇyavāsāḥ / (23.1) Par.?
haṃsā ya ekaṃ bahurūpam ijyair māyāmayaṃ veda sa veda vedam // (23.2) Par.?
evaṃ gurūpāsanayaikabhaktyā vidyākuṭhāreṇa śitena dhīraḥ / (24.1) Par.?
vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram // (24.2) Par.?
Duration=0.12019205093384 secs.