Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 785
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ / (1.2) Par.?
sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi // (1.3) Par.?
sattvād dharmo bhaved vṛddhāt puṃso madbhaktilakṣaṇaḥ / (2.1) Par.?
sāttvikopāsayā sattvaṃ tato dharmaḥ pravartate // (2.2) Par.?
dharmo rajas tamo hanyāt sattvavṛddhir anuttamaḥ / (3.1) Par.?
āśu naśyati tanmūlo hy adharma ubhaye hate // (3.2) Par.?
āgamo 'paḥ prajā deśaḥ kālaḥ karma ca janma ca / (4.1) Par.?
dhyānaṃ mantro 'tha saṃskāro daśaite guṇahetavaḥ // (4.2) Par.?
tat tat sāttvikam evaiṣāṃ yad yad vṛddhāḥ pracakṣate / (5.1) Par.?
nindanti tāmasaṃ tat tad rājasaṃ tadupekṣitam // (5.2) Par.?
sāttvikāny eva seveta pumān sattvavivṛddhaye / (6.1) Par.?
tato dharmas tato jñānaṃ yāvat smṛtir apohanam // (6.2) Par.?
veṇusaṃgharṣajo vahnir dagdhvā śāmyati tadvanam / (7.1) Par.?
evaṃ guṇavyatyayajo dehaḥ śāmyati tatkriyaḥ // (7.2) Par.?
śrīuddhava uvāca / (8.1) Par.?
vidanti martyāḥ prāyeṇa viṣayān padam āpadām / (8.2) Par.?
tathāpi bhuñjate kṛṣṇa tat kathaṃ śvakharājavat // (8.3) Par.?
śrībhagavān uvāca / (9.1) Par.?
aham ity anyathābuddhiḥ pramattasya yathā hṛdi / (9.2) Par.?
utsarpati rajo ghoraṃ tato vaikārikaṃ manaḥ // (9.3) Par.?
rajoyuktasya manasaḥ saṃkalpaḥ savikalpakaḥ / (10.1) Par.?
tataḥ kāmo guṇadhyānād duḥsahaḥ syāddhi durmateḥ // (10.2) Par.?
karoti kāmavaśagaḥ karmāṇy avijitendriyaḥ / (11.1) Par.?
duḥkhodarkāṇi sampaśyan rajovegavimohitaḥ // (11.2) Par.?
rajastamobhyāṃ yad api vidvān vikṣiptadhīḥ punaḥ / (12.1) Par.?
atandrito mano yuñjan doṣadṛṣṭir na sajjate // (12.2) Par.?
apramatto 'nuyuñjīta mano mayy arpayañchanaiḥ / (13.1) Par.?
anirviṇṇo yathākālaṃ jitaśvāso jitāsanaḥ // (13.2) Par.?
etāvān yoga ādiṣṭo macchiṣyaiḥ sanakādibhiḥ / (14.1) Par.?
sarvato mana ākṛṣya mayy addhāveśyate yathā // (14.2) Par.?
śrīuddhava uvāca / (15.1) Par.?
yadā tvaṃ sanakādibhyo yena rūpeṇa keśava / (15.2) Par.?
yogam ādiṣṭavān etad rūpam icchāmi veditum // (15.3) Par.?
śrībhagavān uvāca / (16.1) Par.?
putrā hiraṇyagarbhasya mānasāḥ sanakādayaḥ / (16.2) Par.?
papracchuḥ pitaraṃ sūkṣmāṃ yogasyaikāntikīm gatim // (16.3) Par.?
sanakādaya ūcuḥ / (17.1) Par.?
guṇeṣv āviśate ceto guṇāś cetasi ca prabho / (17.2) Par.?
katham anyonyasaṃtyāgo mumukṣor atititīrṣoḥ // (17.3) Par.?
śrībhagavān uvāca / (18.1) Par.?
evaṃ pṛṣṭo mahādevaḥ svayambhūr bhūtabhāvanaḥ / (18.2) Par.?
dhyāyamānaḥ praśnabījaṃ nābhyapadyata karmadhīḥ // (18.3) Par.?
sa mām acintayad devaḥ praśnapāratitīrṣayā / (19.1) Par.?
tasyāhaṃ haṃsarūpeṇa sakāśam agamaṃ tadā // (19.2) Par.?
dṛṣṭvā mām ta upavrajya kṛtvā pādābhivandanam / (20.1) Par.?
brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti // (20.2) Par.?
ity ahaṃ munibhiḥ pṛṣṭas tattvajijñāsubhis tadā / (21.1) Par.?
yad avocam ahaṃ tebhyas tad uddhava nibodha me // (21.2) Par.?
vastuno yady anānātva ātmanaḥ praśna īdṛśaḥ / (22.1) Par.?
kathaṃ ghaṭeta vo viprā vaktur vā me ka āśrayaḥ // (22.2) Par.?
pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ / (23.1) Par.?
ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ // (23.2) Par.?
manasā vacasā dṛṣṭyā gṛhyate 'nyair apīndriyaiḥ / (24.1) Par.?
aham eva na matto 'nyad iti budhyadhvam añjasā // (24.2) Par.?
guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ / (25.1) Par.?
jīvasya deha ubhayaṃ guṇāś ceto madātmanaḥ // (25.2) Par.?
guṇeṣu cāviśac cittam abhīkṣṇaṃ guṇasevayā / (26.1) Par.?
guṇāś ca cittaprabhavā madrūpa ubhayaṃ tyajet // (26.2) Par.?
jāgrat svapnaḥ suṣuptaṃ ca guṇato buddhivṛttayaḥ / (27.1) Par.?
tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ // (27.2) Par.?
yarhi saṃsṛtibandho 'yam ātmano guṇavṛttidaḥ / (28.1) Par.?
mayi turye sthito jahyāt tyāgas tad guṇacetasām // (28.2) Par.?
ahaṃkārakṛtaṃ bandham ātmano 'rthaviparyayam / (29.1) Par.?
vidvān nirvidya saṃsāracintāṃ turye sthitas tyajet // (29.2) Par.?
yāvan nānārthadhīḥ puṃso na nivarteta yuktibhiḥ / (30.1) Par.?
jāgarty api svapann ajñaḥ svapne jāgaraṇaṃ yathā // (30.2) Par.?
asattvād ātmano 'nyeṣāṃ bhāvānāṃ tatkṛtā bhidā / (31.1) Par.?
gatayo hetavaś cāsya mṛṣā svapnadṛśo yathā // (31.2) Par.?
yo jāgare bahir anukṣaṇadharmiṇo 'rthān bhuṅkte samastakaraṇair hṛdi tatsadṛkṣān / (32.1) Par.?
svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāt triguṇavṛttidṛg indriyeśaḥ // (32.2) Par.?
evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ / (33.1) Par.?
saṃchidya hārdam anumānasaduktitīkṣṇajñānāsinā bhajata mākhilasaṃśayādhim // (33.2) Par.?
īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram / (34.1) Par.?
vijñānam ekam urudheva vibhāti māyā svapnas tridhā guṇavisargakṛto vikalpaḥ // (34.2) Par.?
dṛṣṭim tataḥ pratinivartya nivṛttatṛṣṇas tūṣṇīṃ bhaven nijasukhānubhavo nirīhaḥ / (35.1) Par.?
saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt // (35.2) Par.?
dehaṃ ca naśvaram avasthitam utthitaṃ vā siddho na paśyati yato 'dhyagamat svarūpam / (36.1) Par.?
daivād apetam atha daivavaśād upetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ // (36.2) Par.?
deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ / (37.1) Par.?
taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ // (37.2) Par.?
mayaitad uktaṃ vo viprā guhyaṃ yat sāṃkhyayogayoḥ / (38.1) Par.?
jānīta māgataṃ yajñaṃ yuṣmaddharmavivakṣayā // (38.2) Par.?
ahaṃ yogasya sāṃkhyasya satyasyartasya tejasaḥ / (39.1) Par.?
parāyaṇaṃ dvijaśreṣṭhāḥ śriyaḥ kīrter damasya ca // (39.2) Par.?
māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam / (40.1) Par.?
suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo 'guṇāḥ // (40.2) Par.?
iti me chinnasaṃdehā munayaḥ sanakādayaḥ / (41.1) Par.?
sabhājayitvā parayā bhaktyāgṛṇata saṃstavaiḥ // (41.2) Par.?
tair ahaṃ pūjitaḥ samyak saṃstutaḥ paramarṣibhiḥ / (42.1) Par.?
pratyeyāya svakaṃ dhāma paśyataḥ parameṣṭhinaḥ // (42.2) Par.?
Duration=0.19087815284729 secs.