Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 786
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīuddhava uvāca / (1.1) Par.?
vadanti kṛṣṇa śreyāṃsi bahūni brahmavādinaḥ / (1.2) Par.?
teṣāṃ vikalpaprādhānyam utāho ekamukhyatā // (1.3) Par.?
bhavatodāhṛtaḥ svāmin bhaktiyogo 'napekṣitaḥ / (2.1) Par.?
nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ // (2.2) Par.?
śrībhagavān uvāca / (3.1) Par.?
kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā / (3.2) Par.?
mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ // (3.3) Par.?
tena proktā svaputrāya manave pūrvajāya sā / (4.1) Par.?
tato bhṛgvādayo 'gṛhṇan sapta brahmamaharṣayaḥ // (4.2) Par.?
tebhyaḥ pitṛbhyas tatputrā devadānavaguhyakāḥ / (5.1) Par.?
manuṣyāḥ siddhagandharvāḥ savidyādharacāraṇāḥ // (5.2) Par.?
kiṃdevāḥ kiṃnarā nāgā rakṣaḥkimpuruṣādayaḥ / (6.1) Par.?
bahvyas teṣāṃ prakṛtayo rajaḥsattvatamobhuvaḥ // (6.2) Par.?
yābhir bhūtāni bhidyante bhūtānāṃ patayas tathā / (7.1) Par.?
yathāprakṛti sarveṣāṃ citrā vācaḥ sravanti hi // (7.2) Par.?
evaṃ prakṛtivaicitryād bhidyante matayo nṛṇām / (8.1) Par.?
pāramparyeṇa keṣāṃcit pāṣaṇḍamatayo 'pare // (8.2) Par.?
manmāyāmohitadhiyaḥ puruṣāḥ puruṣarṣabha / (9.1) Par.?
śreyo vadanty anekāntaṃ yathākarma yathāruci // (9.2) Par.?
dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam / (10.1) Par.?
anye vadanti svārthaṃ vā aiśvaryaṃ tyāgabhojanam / (10.2) Par.?
kecid yajñaṃ tapo dānaṃ vratāni niyamān yamān // (10.3) Par.?
ādyantavanta evaiṣāṃ lokāḥ karmavinirmitāḥ / (11.1) Par.?
duḥkhodarkās tamoniṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ // (11.2) Par.?
mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ / (12.1) Par.?
mayātmanā sukhaṃ yat tat kutaḥ syād viṣayātmanām // (12.2) Par.?
akiñcanasya dāntasya śāntasya samacetasaḥ / (13.1) Par.?
mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ // (13.2) Par.?
na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ na sārvabhaumaṃ na rasādhipatyam / (14.1) Par.?
na yogasiddhīr apunarbhavaṃ vā mayy arpitātmecchati mad vinānyat // (14.2) Par.?
na tathā me priyatama ātmayonir na śaṃkaraḥ / (15.1) Par.?
na ca saṃkarṣaṇo na śrīr naivātmā ca yathā bhavān // (15.2) Par.?
nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam / (16.1) Par.?
anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghrireṇubhiḥ // (16.2) Par.?
niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ / (17.1) Par.?
kāmair anālabdhadhiyo juṣanti te yan nairapekṣyaṃ na viduḥ sukhaṃ mama // (17.2) Par.?
bādhyamāno 'pi madbhakto viṣayair ajitendriyaḥ / (18.1) Par.?
prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate // (18.2) Par.?
yathāgniḥ susamṛddhārciḥ karoty edhāṃsi bhasmasāt / (19.1) Par.?
tathā madviṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ // (19.2) Par.?
na sādhayati māṃ yogo na sāṃkhyaṃ dharma uddhava / (20.1) Par.?
na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā // (20.2) Par.?
bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām / (21.1) Par.?
bhaktiḥ punāti manniṣṭhā śvapākān api sambhavāt // (21.2) Par.?
dharmaḥ satyadayopeto vidyā vā tapasānvitā / (22.1) Par.?
madbhaktyāpetam ātmānaṃ na samyak prapunāti hi // (22.2) Par.?
kathaṃ vinā romaharṣaṃ dravatā cetasā vinā / (23.1) Par.?
vinānandāśrukalayā śudhyed bhaktyā vināśayaḥ // (23.2) Par.?
vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca / (24.1) Par.?
vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti // (24.2) Par.?
yathāgninā hema malaṃ jahāti dhmātaṃ punaḥ svaṃ bhajate ca rūpam / (25.1) Par.?
ātmā ca karmānuśayaṃ vidhūya madbhaktiyogena bhajaty atho mām // (25.2) Par.?
yathā yathātmā parimṛjyate 'sau matpuṇyagāthāśravaṇābhidhānaiḥ / (26.1) Par.?
tathā tathā paśyati vastu sūkṣmaṃ cakṣur yathaivāñjanasamprayuktam // (26.2) Par.?
viṣayān dhyāyataś cittaṃ viṣayeṣu viṣajjate / (27.1) Par.?
mām anusmarataś cittaṃ mayy eva pravilīyate // (27.2) Par.?
tasmād asadabhidhyānaṃ yathā svapnamanoratham / (28.1) Par.?
hitvā mayi samādhatsva mano madbhāvabhāvitam // (28.2) Par.?
strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān / (29.1) Par.?
kṣeme vivikta āsīnaś cintayen mām atandritaḥ // (29.2) Par.?
na tathāsya bhavet kleśo bandhaś cānyaprasaṅgataḥ / (30.1) Par.?
yoṣitsaṅgād yathā puṃso yathā tatsaṅgisaṅgataḥ // (30.2) Par.?
śrīuddhava uvāca / (31.1) Par.?
yathā tvām aravindākṣa yādṛśaṃ vā yadātmakam / (31.2) Par.?
dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi // (31.3) Par.?
śrībhagavān uvāca / (32.1) Par.?
sama āsana āsīnaḥ samakāyo yathāsukham / (32.2) Par.?
hastāv utsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ // (32.3) Par.?
prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ / (33.1) Par.?
viparyayeṇāpi śanair abhyasen nirjitendriyaḥ // (33.2) Par.?
hṛdy avicchinnam oṃkāraṃ ghaṇṭānādaṃ bisorṇavat / (34.1) Par.?
prāṇenodīrya tatrātha punaḥ saṃveśayet svaram // (34.2) Par.?
evaṃ praṇavasaṃyuktaṃ prāṇam eva samabhyaset / (35.1) Par.?
daśakṛtvas triṣavaṇaṃ māsād arvāg jitānilaḥ // (35.2) Par.?
hṛtpuṇḍarīkam antaḥstham ūrdhvanālam adhomukham / (36.1) Par.?
dhyātvordhvamukham unnidram aṣṭapattraṃ sakarṇikam // (36.2) Par.?
karṇikāyāṃ nyaset sūryasomāgnīn uttarottaram / (37.1) Par.?
vahnimadhye smared rūpaṃ mamaitad dhyānamaṅgalam // (37.2) Par.?
samaṃ praśāntaṃ sumukhaṃ dīrghacārucaturbhujam / (38.1) Par.?
sucārusundaragrīvaṃ sukapolaṃ śucismitam // (38.2) Par.?
samānakarṇavinyastasphuranmakarakuṇḍalam / (39.1) Par.?
hemāmbaraṃ ghanaśyāmaṃ śrīvatsaśrīniketanam // (39.2) Par.?
śaṅkhacakragadāpadmavanamālāvibhūṣitam / (40.1) Par.?
nūpurair vilasatpādaṃ kaustubhaprabhayā yutam // (40.2) Par.?
dyumatkirīṭakaṭakakaṭisūtrāṅgadāyutam / (41.1) Par.?
sarvāṅgasundaraṃ hṛdyaṃ prasādasumukhekṣaṇam // (41.2) Par.?
sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat / (42.1) Par.?
indriyāṇīndriyārthebhyo manasākṛṣya tan manaḥ / (42.2) Par.?
buddhyā sārathinā dhīraḥ praṇayen mayi sarvataḥ // (42.3) Par.?
tat sarvavyāpakaṃ cittam ākṛṣyaikatra dhārayet / (43.1) Par.?
nānyāni cintayed bhūyaḥ susmitaṃ bhāvayen mukham // (43.2) Par.?
tatra labdhapadaṃ cittam ākṛṣya vyomni dhārayet / (44.1) Par.?
tac ca tyaktvā madāroho na kiṃcid api cintayet // (44.2) Par.?
evaṃ samāhitamatir mām evātmānam ātmani / (45.1) Par.?
vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam // (45.2) Par.?
dhyānenetthaṃ sutīvreṇa yuñjato yogino manaḥ / (46.1) Par.?
saṃyāsyaty āśu nirvāṇaṃ dravyajñānakriyābhramaḥ // (46.2) Par.?
Duration=0.27896785736084 secs.