Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 788
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīuddhava uvāca / (1.1) Par.?
tvaṃ brahma paramaṃ sākṣād anādyantam apāvṛtam / (1.2) Par.?
sarveṣām api bhāvānāṃ trāṇasthityapyayodbhavaḥ // (1.3) Par.?
uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ / (2.1) Par.?
upāsate tvāṃ bhagavan yāthātathyena brāhmaṇāḥ // (2.2) Par.?
yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ / (3.1) Par.?
upāsīnāḥ prapadyante saṃsiddhiṃ tad vadasva me // (3.2) Par.?
gūḍhaś carasi bhūtātmā bhūtānāṃ bhūtabhāvana / (4.1) Par.?
na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te // (4.2) Par.?
yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte / (5.1) Par.?
tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam // (5.2) Par.?
śrībhagavān uvāca / (6.1) Par.?
evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara / (6.2) Par.?
yuyutsunā vinaśane sapatnair arjunena vai // (6.3) Par.?
jñātvā jñātivadhaṃ garhyam adharmaṃ rājyahetukam / (7.1) Par.?
tato nivṛtto hantāhaṃ hato 'yam iti laukikaḥ // (7.2) Par.?
sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ / (8.1) Par.?
abhyabhāṣata mām evaṃ yathā tvaṃ raṇamūrdhani // (8.2) Par.?
aham ātmoddhavāmīṣāṃ bhūtānāṃ suhṛd īśvaraḥ / (9.1) Par.?
ahaṃ sarvāṇi bhūtāni teṣāṃ sthityudbhavāpyayaḥ // (9.2) Par.?
ahaṃ gatir gatimatāṃ kālaḥ kalayatām aham / (10.1) Par.?
guṇāṇāṃ cāpy ahaṃ sāmyaṃ guṇiny autpattiko guṇaḥ // (10.2) Par.?
guṇinām apy ahaṃ sūtraṃ mahatāṃ ca mahān aham / (11.1) Par.?
sūkṣmāṇām apy ahaṃ jīvo durjayānām ahaṃ manaḥ // (11.2) Par.?
hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavas trivṛt / (12.1) Par.?
akṣarāṇām akāro 'smi padāni chandasām aham // (12.2) Par.?
indro 'haṃ sarvadevānāṃ vasūnām asmi havyavāṭ / (13.1) Par.?
ādityānām ahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ // (13.2) Par.?
brahmarṣīṇāṃ bhṛgur ahaṃ rājarṣīṇām ahaṃ manuḥ / (14.1) Par.?
devarṣīṇāṃ nārado 'haṃ havirdhāny asmi dhenuṣu // (14.2) Par.?
siddheśvarāṇāṃ kapilaḥ suparṇo 'haṃ patatriṇām / (15.1) Par.?
prajāpatīnāṃ dakṣo 'haṃ pitṝṇām aham aryamā // (15.2) Par.?
māṃ viddhy uddhava daityānāṃ prahlādam asureśvaram / (16.1) Par.?
somaṃ nakṣatrauṣadhīnāṃ dhaneśaṃ yakṣarakṣasām // (16.2) Par.?
airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum / (17.1) Par.?
tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim // (17.2) Par.?
uccaiḥśravās turaṃgāṇāṃ dhātūnām asmi kāñcanam / (18.1) Par.?
yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ // (18.2) Par.?
nāgendrāṇām ananto 'haṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām / (19.1) Par.?
āśramāṇām ahaṃ turyo varṇānāṃ prathamo 'nagha // (19.2) Par.?
tīrthānāṃ srotasāṃ gaṅgā samudraḥ sarasām aham / (20.1) Par.?
āyudhānāṃ dhanur ahaṃ tripuraghno dhanuṣmatām // (20.2) Par.?
dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ / (21.1) Par.?
vanaspatīnām aśvattha oṣadhīnām ahaṃ yavaḥ // (21.2) Par.?
purodhasāṃ vasiṣṭho 'haṃ brahmiṣṭhānāṃ bṛhaspatiḥ / (22.1) Par.?
skando 'haṃ sarvasenānyām agraṇyāṃ bhagavān ajaḥ // (22.2) Par.?
yajñānāṃ brahmayajño 'haṃ vratānām avihiṃsanam / (23.1) Par.?
vāyvagnyarkāmbuvāgātmā śucīnām apy ahaṃ śuciḥ // (23.2) Par.?
yogānām ātmasaṃrodho mantro 'smi vijigīṣatām / (24.1) Par.?
ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām // (24.2) Par.?
strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ / (25.1) Par.?
nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām // (25.2) Par.?
dharmāṇām asmi saṃnyāsaḥ kṣemāṇām abahirmatiḥ / (26.1) Par.?
guhyānāṃ sūnṛtaṃ maunaṃ mithunānām ajas tv aham // (26.2) Par.?
saṃvatsaro 'smy animiṣām ṛtūnāṃ madhumādhavau / (27.1) Par.?
māsānāṃ mārgaśīrṣo 'haṃ nakṣatrāṇāṃ tathābhijit // (27.2) Par.?
ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalo 'sitaḥ / (28.1) Par.?
dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān // (28.2) Par.?
vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣv aham / (29.1) Par.?
kimpuruṣānāṃ hanumān vidyādhrāṇāṃ sudarśanaḥ // (29.2) Par.?
ratnānāṃ padmarāgo 'smi padmakośaḥ supeśasām / (30.1) Par.?
kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham // (30.2) Par.?
vyavasāyinām ahaṃ lakṣmīḥ kitavānāṃ chalagrahaḥ / (31.1) Par.?
titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatām aham // (31.2) Par.?
ojaḥ saho balavatāṃ karmāhaṃ viddhi sātvatām / (32.1) Par.?
sātvatāṃ navamūrtīnām ādimūrtir ahaṃ parā // (32.2) Par.?
viśvāvasuḥ pūrvacittir gandharvāpsarasām aham / (33.1) Par.?
bhūdharāṇām ahaṃ sthairyaṃ gandhamātram ahaṃ bhuvaḥ // (33.2) Par.?
apāṃ rasaś ca paramas tejiṣṭhānāṃ vibhāvasuḥ / (34.1) Par.?
prabhā sūryendutārāṇāṃ śabdo 'haṃ nabhasaḥ paraḥ // (34.2) Par.?
brahmaṇyānāṃ balir ahaṃ vīrāṇām aham arjunaḥ / (35.1) Par.?
bhūtānāṃ sthitir utpattir ahaṃ vai pratisaṃkramaḥ // (35.2) Par.?
gatyuktyutsargopādānam ānandasparśalakṣaṇam / (36.1) Par.?
āsvādaśrutyavaghrāṇam ahaṃ sarvendriyendriyam // (36.2) Par.?
pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān / (37.1) Par.?
vikāraḥ puruṣo 'vyaktaṃ rajaḥ sattvaṃ tamaḥ param / (37.2) Par.?
aham etat prasaṃkhyānaṃ jñānaṃ tattvaviniścayaḥ // (37.3) Par.?
mayeśvareṇa jīvena guṇena guṇinā vinā / (38.1) Par.?
sarvātmanāpi sarveṇa na bhāvo vidyate kvacit // (38.2) Par.?
saṃkhyānaṃ paramāṇūnāṃ kālena kriyate mayā / (39.1) Par.?
na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ // (39.2) Par.?
tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ / (40.1) Par.?
vīryaṃ titikṣā vijñānaṃ yatra yatra sa me 'ṃśakaḥ // (40.2) Par.?
etās te kīrtitāḥ sarvāḥ saṃkṣepeṇa vibhūtayaḥ / (41.1) Par.?
manovikārā evaite yathā vācābhidhīyate // (41.2) Par.?
vācaṃ yaccha mano yaccha prāṇān yacchendriyāṇi ca / (42.1) Par.?
ātmānam ātmanā yaccha na bhūyaḥ kalpase 'dhvane // (42.2) Par.?
yo vai vāṅmanasī samyag asaṃyacchan dhiyā yatiḥ / (43.1) Par.?
tasya vrataṃ tapo dānaṃ sravaty āmaghaṭāmbuvat // (43.2) Par.?
tasmād vaco manaḥ prāṇān niyacchen matparāyaṇaḥ / (44.1) Par.?
madbhaktiyuktayā buddhyā tataḥ parisamāpyate // (44.2) Par.?
Duration=0.20735812187195 secs.