Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 789
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śryuddhava uvāca / (1.1) Par.?
yas tvayābhihitaḥ pūrvaṃ dharmas tvadbhaktilakṣaṇaḥ / (1.2) Par.?
varṇāśramācāravatāṃ sarveṣāṃ dvipadām api // (1.3) Par.?
yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṃ bhavet / (2.1) Par.?
svadharmeṇāravindākṣa tan mamākhyātum arhasi // (2.2) Par.?
purā kila mahābāho dharmaṃ paramakaṃ prabho / (3.1) Par.?
yat tena haṃsarūpeṇa brahmaṇe 'bhyāttha mādhava // (3.2) Par.?
sa idānīṃ sumahatā kālenāmitrakarśana / (4.1) Par.?
na prāyo bhavitā martyaloke prāg anuśāsitaḥ // (4.2) Par.?
vaktā kartāvitā nānyo dharmasyācyuta te bhuvi / (5.1) Par.?
sabhāyām api vairiñcyāṃ yatra mūrtidharāḥ kalāḥ // (5.2) Par.?
kartrāvitrā pravaktrā ca bhavatā madhusūdana / (6.1) Par.?
tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati // (6.2) Par.?
tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ / (7.1) Par.?
yathā yasya vidhīyeta tathā varṇaya me prabho // (7.2) Par.?
śrīśuka uvāca / (8.1) Par.?
itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ / (8.2) Par.?
prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān // (8.3) Par.?
śrībhagavān uvāca / (9.1) Par.?
dharmya eṣa tava praśno naiḥśreyasakaro nṛṇām / (9.2) Par.?
varṇāśramācāravatāṃ tam uddhava nibodha me // (9.3) Par.?
ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ / (10.1) Par.?
kṛtakṛtyāḥ prajā jātyā tasmāt kṛtayugaṃ viduḥ // (10.2) Par.?
vedaḥ praṇava evāgre dharmo 'haṃ vṛṣarūpadhṛk / (11.1) Par.?
upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ // (11.2) Par.?
tretāmukhe mahābhāga prāṇān me hṛdayāt trayī / (12.1) Par.?
vidyā prādurabhūt tasyā aham āsaṃ trivṛn makhaḥ // (12.2) Par.?
viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ / (13.1) Par.?
vairājāt puruṣāj jātā ya ātmācāralakṣaṇāḥ // (13.2) Par.?
gṛhāśramo jaghanato brahmacaryaṃ hṛdo mama / (14.1) Par.?
vakṣaḥsthalād vanevāsaḥ saṃnyāsaḥ śirasi sthitaḥ // (14.2) Par.?
varṇānām āśramāṇāṃ ca janmabhūmyanusāriṇīḥ / (15.1) Par.?
āsan prakṛtayo nṝṇāṃ nīcair nīcottamottamāḥ // (15.2) Par.?
śamo damas tapaḥ śaucaṃ saṃtoṣaḥ kṣāntir ārjavam / (16.1) Par.?
madbhaktiś ca dayā satyaṃ brahmaprakṛtayas tv imāḥ // (16.2) Par.?
tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryam udyamaḥ / (17.1) Par.?
sthairyaṃ brahmaṇyam aiśvaryaṃ kṣatraprakṛtayas tv imāḥ // (17.2) Par.?
āstikyaṃ dānaniṣṭhā ca adambho brahmasevanam / (18.1) Par.?
atuṣṭir arthopacayair vaiśyaprakṛtayas tv imāḥ // (18.2) Par.?
śuśrūṣaṇaṃ dvijagavāṃ devānāṃ cāpy amāyayā / (19.1) Par.?
tatra labdhena saṃtoṣaḥ śūdraprakṛtayas tv imāḥ // (19.2) Par.?
aśaucam anṛtaṃ steyaṃ nāstikyaṃ śuṣkavigrahaḥ / (20.1) Par.?
kāmaḥ krodhaś ca tarṣaś ca sa bhāvo 'ntyāvasāyinām // (20.2) Par.?
ahiṃsā satyam asteyam akāmakrodhalobhatā / (21.1) Par.?
bhūtapriyahite hā ca dharmo 'yaṃ sārvavarṇikaḥ // (21.2) Par.?
dvitīyaṃ prāpyānupūrvyāj janmopanayanaṃ dvijaḥ / (22.1) Par.?
vasan gurukule dānto brahmādhīyīta cāhūtaḥ // (22.2) Par.?
mekhalājinadaṇḍākṣabrahmasūtrakamaṇḍalūn / (23.1) Par.?
jaṭilo 'dhautadadvāso 'raktapīṭhaḥ kuśān dadhat // (23.2) Par.?
snānabhojanahomeṣu japoccāre ca vāgyataḥ / (24.1) Par.?
na chindyān nakharomāṇi kakṣopasthagatāny api // (24.2) Par.?
reto nāvakirej jātu brahmavratadharaḥ svayam / (25.1) Par.?
avakīrṇe 'vagāhyāpsu yatāsus tripadāṃ japet // (25.2) Par.?
agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ / (26.1) Par.?
samāhita upāsīta saṃdhye dve yatavāg japan // (26.2) Par.?
ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit / (27.1) Par.?
na martyabuddhyāsūyeta sarvadevamayo guruḥ // (27.2) Par.?
sāyaṃ prātar upānīya bhaikṣyaṃ tasmai nivedayet / (28.1) Par.?
yac cānyad apy anujñātam upayuñjīta saṃyataḥ // (28.2) Par.?
śuśrūṣamāṇa ācāryaṃ sadopāsīta nīcavat / (29.1) Par.?
yānaśayyāsanasthānair nātidūre kṛtāñjaliḥ // (29.2) Par.?
evaṃvṛtto gurukule vased bhogavivarjitaḥ / (30.1) Par.?
vidyā samāpyate yāvad bibhrad vratam akhaṇḍitam // (30.2) Par.?
yady asau chandasāṃ lokam ārokṣyan brahmaviṣṭapam / (31.1) Par.?
gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ // (31.2) Par.?
agnau gurāv ātmani ca sarvabhūteṣu māṃ param / (32.1) Par.?
apṛthagdhīr upāsīta brahmavarcasvy akalmaṣaḥ // (32.2) Par.?
strīṇāṃ nirīkṣaṇasparśasaṃlāpakṣvelanādikam / (33.1) Par.?
prāṇino mithunībhūtān agṛhastho 'gratas tyajet // (33.2) Par.?
śaucam ācamanaṃ snānaṃ saṃdhyopāstir mamārcanam / (34.1) Par.?
tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam // (34.2) Par.?
sarvāśramaprayukto 'yaṃ niyamaḥ kulanandana / (35.1) Par.?
madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ // (35.2) Par.?
evaṃ bṛhadvratadharo brāhmaṇo 'gnir iva jvalan / (36.1) Par.?
madbhaktas tīvratapasā dagdhakarmāśayo 'malaḥ // (36.2) Par.?
athānantaram āvekṣyan yathājijñāsitāgamaḥ / (37.1) Par.?
gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ // (37.2) Par.?
gṛhaṃ vanaṃ vopaviśet pravrajed vā dvijottamaḥ / (38.1) Par.?
āśramād āśramaṃ gacchen nānyathāmatparaś caret // (38.2) Par.?
gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām / (39.1) Par.?
yavīyasīṃ tu vayasā yaṃ savarṇām anu kramāt // (39.2) Par.?
ijyādhyayanadānāni sarveṣāṃ ca dvijanmanām / (40.1) Par.?
pratigraho 'dhyāpanaṃ ca brāhmaṇasyaiva yājanam // (40.2) Par.?
pratigrahaṃ manyamānas tapastejoyaśonudam / (41.1) Par.?
anyābhyām eva jīveta śilair vā doṣadṛk tayoḥ // (41.2) Par.?
brāhmaṇasya hi deho 'yaṃ kṣudrakāmāya neṣyate / (42.1) Par.?
kṛcchrāya tapase ceha pretyānantasukhāya ca // (42.2) Par.?
śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ / (43.1) Par.?
mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim // (43.2) Par.?
samuddharanti ye vipraṃ sīdantaṃ matparāyaṇam / (44.1) Par.?
tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt // (44.2) Par.?
sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ / (45.1) Par.?
ātmānam ātmanā dhīro yathā gajapatir gajān // (45.2) Par.?
evaṃvidho narapatir vimānenārkavarcasā / (46.1) Par.?
vidhūyehāśubhaṃ kṛtsnam indreṇa saha modate // (46.2) Par.?
sīdan vipro vaṇigvṛttyā paṇyair evāpadaṃ taret / (47.1) Par.?
khaḍgena vāpadākrānto na śvavṛttyā kathaṃcana // (47.2) Par.?
vaiśyavṛttyā tu rājanyo jīven mṛgayayāpadi / (48.1) Par.?
cared vā viprarūpeṇa na śvavṛttyā kathaṃcana // (48.2) Par.?
śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām / (49.1) Par.?
kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā // (49.2) Par.?
vedādhyāyasvadhāsvāhābalyannādyair yathodayam / (50.1) Par.?
devarṣipitṛbhūtāni madrūpāṇy anvahaṃ yajet // (50.2) Par.?
yadṛcchayopapannena śuklenopārjitena vā / (51.1) Par.?
dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn // (51.2) Par.?
kuṭumbeṣu na sajjeta na pramādyet kuṭumby api / (52.1) Par.?
vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavat // (52.2) Par.?
putradārāptabandhūnāṃ saṃgamaḥ pānthasaṃgamaḥ / (53.1) Par.?
anudehaṃ viyanty ete svapno nidrānugo yathā // (53.2) Par.?
itthaṃ parimṛśan mukto gṛheṣv atithivad vasan / (54.1) Par.?
na gṛhair anubadhyeta nirmamo nirahaṃkṛtaḥ // (54.2) Par.?
karmabhir gṛhamedhīyair iṣṭvā mām eva bhaktimān / (55.1) Par.?
tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet // (55.2) Par.?
yas tv āsaktamatir gehe putravittaiṣaṇāturaḥ / (56.1) Par.?
straiṇaḥ kṛpaṇadhīr mūḍho mamāham iti badhyate // (56.2) Par.?
aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ / (57.1) Par.?
anāthā mām ṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ // (57.2) Par.?
evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam / (58.1) Par.?
atṛptas tān anudhyāyan mṛto 'ndhaṃ viśate tamaḥ // (58.2) Par.?
Duration=0.25289511680603 secs.