Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
yo vidyāśrutasampannaḥ ātmavān nānumānikaḥ / (1.2) Par.?
māyāmātram idaṃ jñātvā jñānaṃ ca mayi saṃnyaset // (1.3) Par.?
jñāninas tv aham eveṣṭaḥ svārtho hetuś ca saṃmataḥ / (2.1) Par.?
svargaś caivāpavargaś ca nānyo 'rtho madṛte priyaḥ // (2.2) Par.?
jñānavijñānasaṃsiddhāḥ padaṃ śreṣṭhaṃ vidur mama / (3.1) Par.?
jñānī priyatamo 'to me jñānenāsau bibharti mām // (3.2) Par.?
tapas tīrthaṃ japo dānaṃ pavitrāṇītarāṇi ca / (4.1) Par.?
nālaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā // (4.2) Par.?
tasmāj jñānena sahitaṃ jñātvā svātmānam uddhava / (5.1) Par.?
jñānavijñānasampanno bhaja māṃ bhaktibhāvataḥ // (5.2) Par.?
jñānavijñānayajñena mām iṣṭvātmānam ātmani / (6.1) Par.?
sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo 'gaman // (6.2) Par.?
tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat / (7.1) Par.?
janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye // (7.2) Par.?
śrīuddhava uvāca / (8.1) Par.?
jñānaṃ viśuddhaṃ vipulaṃ yathaitad vairāgyavijñānayutaṃ purāṇam / (8.2) Par.?
ākhyāhi viśveśvara viśvamūrte tvadbhaktiyogaṃ ca mahadvimṛgyam // (8.3) Par.?
tāpatrayeṇābhihatasya ghore saṃtapyamānasya bhavādhvanīśa / (9.1) Par.?
paśyāmi nānyac charaṇaṃ tavāṅghridvaṃdvātapatrād amṛtābhivarṣāt // (9.2) Par.?
daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam / (10.1) Par.?
samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva // (10.2) Par.?
śrībhagavān uvāca / (11.1) Par.?
ittham etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam / (11.2) Par.?
ajātaśatruḥ papraccha sarveṣāṃ no 'nuśṛṇvatām // (11.3) Par.?
nivṛtte bhārate yuddhe suhṛnnidhanavihvalaḥ / (12.1) Par.?
śrutvā dharmān bahūn paścān mokṣadharmān apṛcchata // (12.2) Par.?
tān ahaṃ te 'bhidhāsyāmi devavratamakhāc chrutān / (13.1) Par.?
jñānavairāgyavijñānaśraddhābhaktyupabṛṃhitān // (13.2) Par.?
navaikādaśa pañca trīn bhāvān bhūteṣu yena vai / (14.1) Par.?
īkṣetāthāikam apy eṣu taj jñānaṃ mama niścitam // (14.2) Par.?
etad eva hi vijñānaṃ na tathaikena yena yat / (15.1) Par.?
sthityutpattyapyayān paśyed bhāvānāṃ triguṇātmanām // (15.2) Par.?
ādāv ante ca madhye ca sṛjyāt sṛjyaṃ yad anviyāt / (16.1) Par.?
punas tatpratisaṃkrāme yac chiṣyeta tad eva sat // (16.2) Par.?
śrutiḥ pratyakṣam aitihyam anumānaṃ catuṣṭayam / (17.1) Par.?
pramāṇeṣv anavasthānād vikalpāt sa virajyate // (17.2) Par.?
karmaṇāṃ pariṇāmitvād ā viriñcyād amaṅgalam / (18.1) Par.?
vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavat // (18.2) Par.?
bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te 'nagha / (19.1) Par.?
punaś ca kathayiṣyāmi madbhakteḥ kāraṇaṃ param // (19.2) Par.?
śraddhāmṛtakathāyāṃ me śaśvan madanukīrtanam / (20.1) Par.?
pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama // (20.2) Par.?
ādaraḥ paricaryāyāṃ sarvāṅgair abhivandanam / (21.1) Par.?
madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ // (21.2) Par.?
madartheṣv aṅgaceṣṭā ca vacasā madguṇeraṇam / (22.1) Par.?
mayy arpaṇaṃ ca manasaḥ sarvakāmavivarjanam // (22.2) Par.?
madarthe 'rthaparityāgo bhogasya ca sukhasya ca / (23.1) Par.?
iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yad vrataṃ tapaḥ // (23.2) Par.?
evaṃ dharmair manuṣyāṇām uddhavātmanivedinām / (24.1) Par.?
mayi saṃjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate // (24.2) Par.?
yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam / (25.1) Par.?
dharmaṃ jñānaṃ sa vairāgyam aiśvaryaṃ cābhipadyate // (25.2) Par.?
yad arpitaṃ tad vikalpe indriyaiḥ paridhāvati / (26.1) Par.?
rajasvalaṃ cāsanniṣṭhaṃ cittaṃ viddhi viparyayam // (26.2) Par.?
dharmo madbhaktikṛt prokto jñānaṃ caikātmyadarśanam / (27.1) Par.?
guṇeṣv asaṅgo vairāgyam aiśvaryaṃ cāṇimādayaḥ // (27.2) Par.?
śrīuddhava uvāca / (28.1) Par.?
yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa // (28.2) Par.?
kā titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryam / (29.1) Par.?
kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam // (29.2) Par.?
ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman / (30.1) Par.?
bhago lābhaś ca keśava kā vidyā hrīḥ parā kā śrīḥ // (30.2) Par.?
kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ / (31.1) Par.?
kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit // (31.2) Par.?
ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā / (32.1) Par.?
kṛpaṇaḥ kaḥ ka īśvaraḥ etān praśnān mama brūhi / (32.2) Par.?
viparītāṃś ca satpate śrībhagavān uvāca // (32.3) Par.?
ahiṃsā satyam asteyam asaṅgo hrīr asaṃcayaḥ / (33.1) Par.?
āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamābhayam // (33.2) Par.?
śaucaṃ japas tapo homaḥ śraddhātithyaṃ madarcanam / (34.1) Par.?
tīrthāṭanaṃ parārthehā tuṣṭir ācāryasevanam // (34.2) Par.?
ete yamāḥ saniyamā ubhayor dvādaśa smṛtāḥ / (35.1) Par.?
puṃsām upāsitās tāta yathākāmaṃ duhanti hi // (35.2) Par.?
śamo manniṣṭhatā buddher dama indriyasaṃyamaḥ / (36.1) Par.?
titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ // (36.2) Par.?
daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam / (37.1) Par.?
svabhāvavijayaḥ śauryaṃ satyaṃ ca samadarśanam // (37.2) Par.?
anyac ca sūnṛtā vāṇī kavibhiḥ parikīrtitā / (38.1) Par.?
karmasv asaṃgamaḥ śaucaṃ tyāgaḥ saṃnyāsa ucyate // (38.2) Par.?
dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño 'haṃ bhagavattamaḥ / (39.1) Par.?
dakṣiṇā jñānasaṃdeśaḥ prāṇāyāmaḥ paraṃ balam // (39.2) Par.?
bhago ma aiśvaro bhāvo lābho madbhaktir uttamaḥ / (40.1) Par.?
vidyātmani bhidābādho jugupsā hrīr akarmasu // (40.2) Par.?
śrīr guṇā nairapekṣyādyāḥ sukhaṃ duḥkhasukhātyayaḥ / (41.1) Par.?
duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit // (41.2) Par.?
mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ / (42.1) Par.?
utpathaś cittavikṣepaḥ svargaḥ sattvaguṇodayaḥ // (42.2) Par.?
narakas tamaunnāho bandhur gurur ahaṃ sakhe / (43.1) Par.?
gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hy āḍhya ucyate // (43.2) Par.?
daridro yas tv asaṃtuṣṭaḥ kṛpaṇo yo 'jitendriyaḥ / (44.1) Par.?
guṇeṣv asaktadhīr īśo guṇasaṅgo viparyayaḥ // (44.2) Par.?
eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ / (45.1) Par.?
kiṃ varṇitena bahunā lakṣaṇaṃ guṇadoṣayoḥ / (45.2) Par.?
guṇadoṣadṛśir doṣo guṇas tūbhayavarjitaḥ // (45.3) Par.?
Duration=0.20654487609863 secs.