Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1029
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīuddhava uvāca / (1.1) Par.?
vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te / (1.2) Par.?
avekṣate 'ravindākṣa guṇaṃ doṣaṃ ca karmaṇām // (1.3) Par.?
varṇāśramavikalpaṃ ca pratilomānulomajam / (2.1) Par.?
dravyadeśavayaḥkālān svargaṃ narakam eva ca // (2.2) Par.?
guṇadoṣabhidādṛṣṭim antareṇa vacas tava / (3.1) Par.?
niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedhavidhilakṣaṇam // (3.2) Par.?
pitṛdevamanuṣyānāṃ vedaś cakṣus taveśvara / (4.1) Par.?
śreyas tv anupalabdhe 'rthe sādhyasādhanayor api // (4.2) Par.?
guṇadoṣabhidādṛṣṭir nigamāt te na hi svataḥ / (5.1) Par.?
nigamenāpavādaś ca bhidāyā iti ha bhramaḥ // (5.2) Par.?
śrībhagavān uvāca / (6.1) Par.?
yogās trayo mayā proktā nṝṇāṃ śreyovidhitsayā / (6.2) Par.?
jñānaṃ karma ca bhaktiś ca nopāyo 'nyo 'sti kutracit // (6.3) Par.?
nirviṇṇānāṃ jñānayogo nyāsinām iha karmasu / (7.1) Par.?
teṣv anirviṇṇacittānāṃ karmayogas tu kāminām // (7.2) Par.?
yadṛcchayā matkathādau jātaśraddhas tu yaḥ pumān / (8.1) Par.?
na nirviṇṇo nātisakto bhaktiyogo 'sya siddhidaḥ // (8.2) Par.?
tāvat karmāṇi kurvīta na nirvidyeta yāvatā / (9.1) Par.?
matkathāśravaṇādau vā śraddhā yāvan na jāyate // (9.2) Par.?
svadharmastho yajan yajñair anāśīḥkāma uddhava / (10.1) Par.?
na yāti svarganarakau yady anyan na samācaret // (10.2) Par.?
asmiṃl loke vartamānaḥ svadharmastho 'naghaḥ śuciḥ / (11.1) Par.?
jñānaṃ viśuddham āpnoti madbhaktiṃ vā yadṛcchayā // (11.2) Par.?
svargiṇo 'py etam icchanti lokaṃ nirayiṇas tathā / (12.1) Par.?
sādhakaṃ jñānabhaktibhyām ubhayaṃ tad asādhakam // (12.2) Par.?
na naraḥ svargatiṃ kāṅkṣen nārakīṃ vā vicakṣaṇaḥ / (13.1) Par.?
nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati // (13.2) Par.?
etad vidvān purā mṛtyor abhavāya ghaṭeta saḥ / (14.1) Par.?
apramatta idaṃ jñātvā martyam apy arthasiddhidam // (14.2) Par.?
chidyamānaṃ yamair etaiḥ kṛtanīḍaṃ vanaspatim / (15.1) Par.?
khagaḥ svaketam utsṛjya kṣemaṃ yāti hy alampaṭaḥ // (15.2) Par.?
ahorātraiś chidyamānaṃ buddhvāyur bhayavepathuḥ / (16.1) Par.?
muktasaṅgaḥ paraṃ buddhvā nirīha upaśāmyati // (16.2) Par.?
nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram / (17.1) Par.?
mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā // (17.2) Par.?
yadārambheṣu nirviṇṇo viraktaḥ saṃyatendriyaḥ / (18.1) Par.?
abhyāsenātmano yogī dhārayed acalaṃ manaḥ // (18.2) Par.?
dhāryamāṇaṃ mano yarhi bhrāmyad āśv anavasthitam / (19.1) Par.?
atandrito 'nurodhena mārgeṇātmavaśaṃ nayet // (19.2) Par.?
manogatiṃ na visṛjej jitaprāṇo jitendriyaḥ / (20.1) Par.?
sattvasampannayā buddhyā mana ātmavaśaṃ nayet // (20.2) Par.?
eṣa vai paramo yogo manasaḥ saṃgrahaḥ smṛtaḥ / (21.1) Par.?
hṛdayajñatvam anvicchan damyasyevārvato muhuḥ // (21.2) Par.?
sāṃkhyena sarvabhāvānāṃ pratilomānulomataḥ / (22.1) Par.?
bhavāpyayāv anudhyāyen mano yāvat prasīdati // (22.2) Par.?
nirviṇṇasya viraktasya puruṣasyoktavedinaḥ / (23.1) Par.?
manas tyajati daurātmyaṃ cintitasyānucintayā // (23.2) Par.?
yamādibhir yogapathair ānvīkṣikyā ca vidyayā / (24.1) Par.?
mamārcopāsanābhir vā nānyair yogyaṃ smaren manaḥ // (24.2) Par.?
yadi kuryāt pramādena yogī karma vigarhitam / (25.1) Par.?
yogenaiva dahed aṃho nānyat tatra kadācana // (25.2) Par.?
sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ / (26.1) Par.?
karmaṇāṃ jātyaśuddhānām anena niyamaḥ kṛtaḥ / (26.2) Par.?
guṇadoṣavidhānena saṅgānāṃ tyājanecchayā // (26.3) Par.?
jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu / (27.1) Par.?
veda duḥkhātmakān kāmān parityāge 'py anīśvaraḥ // (27.2) Par.?
tato bhajeta māṃ prītaḥ śraddhālur dṛḍhaniścayaḥ / (28.1) Par.?
juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayan // (28.2) Par.?
proktena bhaktiyogena bhajato māsakṛn muneḥ / (29.1) Par.?
kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite // (29.2) Par.?
bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / (30.1) Par.?
kṣīyante cāsya karmāṇi mayi dṛṣṭe 'khilātmani // (30.2) Par.?
tasmān madbhaktiyuktasya yogino vai madātmanaḥ / (31.1) Par.?
na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha // (31.2) Par.?
yat karmabhir yat tapasā jñānavairāgyataś ca yat / (32.1) Par.?
yogena dānadharmeṇa śreyobhir itarair api // (32.2) Par.?
sarvaṃ madbhaktiyogena madbhakto labhate 'ñjasā / (33.1) Par.?
svargāpavargaṃ maddhāma kathaṃcid yadi vāñchati // (33.2) Par.?
na kiṃcit sādhavo dhīrā bhaktā hy ekāntino mama / (34.1) Par.?
vāñchanty api mayā dattaṃ kaivalyam apunarbhavam // (34.2) Par.?
nairapekṣyaṃ paraṃ prāhur niḥśreyasam analpakam / (35.1) Par.?
tasmān nirāśiṣo bhaktir nirapekṣasya me bhavet // (35.2) Par.?
na mayy ekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ / (36.1) Par.?
sādhūnāṃ samacittānāṃ buddheḥ param upeyuṣām // (36.2) Par.?
evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ / (37.1) Par.?
kṣemaṃ vindanti matsthānaṃ yad brahma paramaṃ viduḥ // (37.2) Par.?
Duration=0.13331890106201 secs.