UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1030
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1)
Par.?
ya etān matpatho hitvā bhaktijñānakriyātmakān / (1.2)
Par.?
kṣudrān kāmāṃś calaiḥ prāṇair juṣantaḥ saṃsaranti te // (1.3)
Par.?
sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ / (2.1)
Par.?
viparyayas tu doṣaḥ syād ubhayor eṣa niścayaḥ // (2.2)
Par.?
śuddhyaśuddhī vidhīyete samāneṣv api vastuṣu / (3.1)
Par.?
dravyasya vicikitsārthaṃ guṇadoṣau śubhāśubhau / (3.2)
Par.?
dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha // (3.3)
Par.?
darśito 'yaṃ mayācāro dharmam udvahatāṃ dhuram // (4)
Par.?
bhūmyambvagnyanilākāśā bhūtānāṃ pañcadhātavaḥ / (5.1)
Par.?
ābrahmasthāvarādīnāṃ śārīrā ātmasaṃyutāḥ // (5.2)
Par.?
vedena nāmarūpāṇi viṣamāṇi sameṣv api / (6.1)
Par.?
dhātuṣūddhava kalpyanta eteṣāṃ svārthasiddhaye // (6.2)
Par.?
deśakālādibhāvānāṃ vastūnāṃ mama sattama / (7.1)
Par.?
guṇadoṣau vidhīyete niyamārthaṃ hi karmaṇām // (7.2)
Par.?
akṛṣṇasāro deśānām abrahmaṇyo 'śucir bhavet / (8.1)
Par.?
kṛṣṇasāro 'py asauvīrakīkaṭāsaṃskṛteriṇam // (8.2)
Par.?
karmaṇyo guṇavān kālo dravyataḥ svata eva vā / (9.1)
Par.?
yato nivartate karma sa doṣo 'karmakaḥ smṛtaḥ // (9.2)
Par.?
dravyasya śuddhyaśuddhī ca dravyeṇa vacanena ca / (10.1)
Par.?
saṃskāreṇātha kālena mahattvālpatayātha vā // (10.2)
Par.?
śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane / (11.1)
Par.?
aghaṃ kurvanti hi yathā deśāvasthānusārataḥ // (11.2) Par.?
dhānyadārvasthitantūnāṃ rasataijasacarmaṇām / (12.1)
Par.?
kālavāyvagnimṛttoyaiḥ pārthivānāṃ yutāyutaiḥ // (12.2)
Par.?
amedhyaliptaṃ yad yena gandhalepaṃ vyapohati / (13.1)
Par.?
bhajate prakṛtiṃ tasya tac chaucaṃ tāvad iṣyate // (13.2)
Par.?
snānadānatapo'vasthāvīryasaṃskārakarmabhiḥ / (14.1)
Par.?
matsmṛtyā cātmanaḥ śaucaṃ śuddhaḥ karmācared dvijaḥ // (14.2)
Par.?
mantrasya ca parijñānaṃ karmaśuddhir madarpaṇam / (15.1)
Par.?
dharmaḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ // (15.2)
Par.?
kvacid guṇo 'pi doṣaḥ syād doṣo 'pi vidhinā guṇaḥ / (16.1)
Par.?
guṇadoṣārthaniyamas tadbhidām eva bādhate // (16.2)
Par.?
samānakarmācaraṇaṃ patitānāṃ na pātakam / (17.1)
Par.?
autpattiko guṇaḥ saṅgo na śayānaḥ pataty adhaḥ // (17.2)
Par.?
yato yato nivarteta vimucyeta tatas tataḥ / (18.1)
Par.?
eṣa dharmo nṛṇāṃ kṣemaḥ śokamohabhayāpahaḥ // (18.2)
Par.?
viṣayeṣu guṇādhyāsāt puṃsaḥ saṅgas tato bhavet / (19.1)
Par.?
saṅgāt tatra bhavet kāmaḥ kāmād eva kalir nṛṇām // (19.2)
Par.?
kaler durviṣahaḥ krodhas tamas tam anuvartate / (20.1)
Par.?
tamasā grasyate puṃsaś cetanā vyāpinī drutam // (20.2)
Par.?
tayā virahitaḥ sādho jantuḥ śūnyāya kalpate / (21.1)
Par.?
tato 'sya svārthavibhraṃśo mūrchitasya mṛtasya ca // (21.2)
Par.?
viṣayābhiniveśena nātmānaṃ veda nāparam / (22.1)
Par.?
vṛkṣajīvikayā jīvan vyarthaṃ bhastreva yaḥ śvasan // (22.2)
Par.?
phalaśrutir iyaṃ nṝṇāṃ na śreyo rocanaṃ param / (23.1)
Par.?
śreyovivakṣayā proktaṃ yathā bhaiṣajyarocanam // (23.2)
Par.?
utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca / (24.1)
Par.?
āsaktamanaso martyā ātmano 'narthahetuṣu // (24.2)
Par.?
natān aviduṣaḥ svārthaṃ bhrāmyato vṛjinādhvani / (25.1)
Par.?
kathaṃ yuñjyāt punas teṣu tāṃs tamo viśato budhaḥ // (25.2)
Par.?
evaṃ vyavasitaṃ kecid avijñāya kubuddhayaḥ / (26.1)
Par.?
phalaśrutiṃ kusumitāṃ na vedajñā vadanti hi // (26.2)
Par.?
kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ / (27.1)
Par.?
agnimugdhā dhūmatāntāḥ svaṃ lokaṃ na vidanti te // (27.2)
Par.?
na te mām aṅga jānanti hṛdisthaṃ ya idaṃ yataḥ / (28.1)
Par.?
ukthaśastrā hy asutṛpo yathā nīhāracakṣuṣaḥ // (28.2)
Par.?
te me matam avijñāya parokṣaṃ viṣayātmakāḥ / (29.1)
Par.?
hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā // (29.2)
Par.?
hiṃsāvihārā hy ālabdhaiḥ paśubhiḥ svasukhecchayā / (30.1)
Par.?
yajante devatā yajñaiḥ pitṛbhūtapatīn khalāḥ // (30.2)
Par.?
svapnopamam amuṃ lokam asantaṃ śravaṇapriyam / (31.1)
Par.?
āśiṣo hṛdi saṃkalpya tyajanty arthān yathā vaṇik // (31.2)
Par.?
rajaḥsattvatamoniṣṭhā rajaḥsattvatamojuṣaḥ / (32.1)
Par.?
upāsata indramukhyān devādīn na yathaiva mām // (32.2)
Par.?
iṣṭveha devatā yajñair gatvā raṃsyāmahe divi / (33.1)
Par.?
tasyānta iha bhūyāsma mahāśālā mahākulāḥ // (33.2)
Par.?
evaṃ puṣpitayā vācā vyākṣiptamanasāṃ nṛṇām / (34.1)
Par.?
mānināṃ cātilubdhānāṃ madvārttāpi na rocate // (34.2)
Par.?
vedā brahmātmaviṣayās trikāṇḍaviṣayā ime / (35.1)
Par.?
parokṣavādā ṛṣayaḥ parokṣaṃ mama ca priyam // (35.2)
Par.?
śabdabrahma sudurbodhaṃ prāṇendriyamanomayam / (36.1)
Par.?
anantapāraṃ gambhīraṃ durvigāhyaṃ samudravat // (36.2)
Par.?
mayopabṛṃhitaṃ bhūmnā brahmaṇānantaśaktinā / (37.1)
Par.?
bhūteṣu ghoṣarūpeṇa biseṣūrṇeva lakṣyate // (37.2)
Par.?
yathorṇanābhir hṛdayād ūrṇām udvamate mukhāt / (38.1)
Par.?
ākāśād ghoṣavān prāṇo manasā sparśarūpiṇā // (38.2)
Par.?
chandomayo 'mṛtamayaḥ sahasrapadavīṃ prabhuḥ / (39.1)
Par.?
oṃkārād vyañjitasparśasvaroṣmāntasthabhūṣitām // (39.2)
Par.?
vicitrabhāṣāvitatāṃ chandobhiś caturuttaraiḥ / (40.1)
Par.?
anantapārāṃ bṛhatīṃ sṛjaty ākṣipate svayam // (40.2)
Par.?
gāyatry uṣṇig anuṣṭup ca bṛhatī paṅktir eva ca / (41.1)
Par.?
triṣṭub jagaty aticchando hy atyaṣṭyatijagadvirāṭ // (41.2)
Par.?
kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet / (42.1)
Par.?
ity asyā hṛdayaṃ loke nānyo mad veda kaścana // (42.2)
Par.?
māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate tv aham / (43.1)
Par.?
etāvān sarvavedārthaḥ śabda āsthāya māṃ bhidām / (43.2)
Par.?
māyāmātram anūdyānte pratiṣidhya prasīdati // (43.3)
Par.?
Duration=0.16822409629822 secs.