Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 720
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānām / (1.1) Par.?
saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnām // (1.2) Par.?
yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi / (2.1) Par.?
ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // (2.2) Par.?
mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ / (3.1) Par.?
latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ // (3.2) Par.?
devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ / (4.1) Par.?
sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // (4.2) Par.?
akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni / (5.1) Par.?
ākāśadhātuprasarāvidhīni sarvāṇy apīmāny aparigrahāṇi // (5.2) Par.?
ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ / (6.1) Par.?
gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // (6.2) Par.?
apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit / (7.1) Par.?
ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā // (7.2) Par.?
dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ / (8.1) Par.?
parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā // (8.2) Par.?
parigraheṇāsmi bhavatkṛtena nirbhīr bhave sattvahitaṃ karomi / (9.1) Par.?
pūrvaṃ ca pāpaṃ samatikramāmi nānyac ca pāpaṃ prakaromi bhūyaḥ // (9.2) Par.?
ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu / (10.1) Par.?
svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // (10.2) Par.?
manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ / (11.1) Par.?
snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītavādyaṃ // (11.2) Par.?
pradhūpitair dhautamalair atulyairvastraiśca teṣāṃ tanum unmṛśāmi / (12.1) Par.?
tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // (12.2) Par.?
divyair mṛduślakṣṇavicitraśobhair vastrair alaṃkāravaraiśca taistaiḥ / (13.1) Par.?
samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi // (13.2) Par.?
sarvatrisāhasravisārigandhair gandhottamais tānanulepayāmi / (14.1) Par.?
sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān // (14.2) Par.?
mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ / (15.1) Par.?
abhyarcayāmy arcyatamān munīndrān sragbhiś ca saṃsthānamanoramābhiḥ // (15.2) Par.?
sphītasphuradgandhamanoramaiśca tāndhūpameghair upadhūpayāmi / (16.1) Par.?
bhaujyaiśca svādyairvividhaiśca peyaistebhyo nividyaṃ ca nivedayāmi // (16.2) Par.?
ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅktīn / (17.1) Par.?
gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān // (17.2) Par.?
pralambamuktāmaṇihāraśobhān ābhāsvarān digmukhamaṇḍanāṃs tān / (18.1) Par.?
vimānameghān stutigītaramyān maitrīmayebhyo'pi nivedayāmi // (18.2) Par.?
suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni / (19.1) Par.?
pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // (19.2) Par.?
ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ / (20.1) Par.?
tūryasaṃgītimeghāśca sarvasattvapraharṣaṇāḥ // (20.2) Par.?
sarvasaddharmaratneṣu caityeṣu pratimāsu ca / (21.1) Par.?
puṣparatnādivarṣāśca pravartantāṃ nirantaram // (21.2) Par.?
mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān / (22.1) Par.?
tathā tathāgatān nāthān saputrān pūjayāmyaham // (22.2) Par.?
svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn / (23.1) Par.?
stutisaṃgītimeghāśca saṃbhavantveṣv ananyathā // (23.2) Par.?
sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham / (24.1) Par.?
sarvatrādhvagatānbuddhānsahadharmagaṇottamān // (24.2) Par.?
sarcacaityāni vande'haṃ bodhisattvāśrayāṃstathā / (25.1) Par.?
namaḥ karomyupādhyāyān abhivandyān yatīṃstathā // (25.2) Par.?
buddhaṃ gacchāmi śaraṇaṃ yāvad ābodhimaṇḍataḥ / (26.1) Par.?
dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // (26.2) Par.?
vijñāpayāmi sambuddhānsarvadikṣu vyavasthitān / (27.1) Par.?
mahākāruṇikāṃścāpi bodhisattvānkṛtāñjaliḥ // (27.2) Par.?
anādimati saṃsāre janmanyatraiva vā punaḥ / (28.1) Par.?
yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā // (28.2) Par.?
yac cānumoditaṃ kiṃcidātmaghātāya mohataḥ / (29.1) Par.?
tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // (29.2) Par.?
ratnatraye'pakāro yo mātāpitṛṣu vā mayā / (30.1) Par.?
guruṣvanyeṣu vā kṣepātkāyavāgbuddhibhiḥ kṛtaḥ // (30.2) Par.?
anekadoṣaduṣṭena mayā pāpena nāyakāḥ / (31.1) Par.?
yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham // (31.2) Par.?
kathaṃ ca niḥsarāmyasmān nityodvego'smi nāyakāḥ / (32.1) Par.?
mā bhūn me mṛtyuracirādakṣīṇe pāpasaṃcaye // (32.2) Par.?
kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram / (33.1) Par.?
mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // (33.2) Par.?
kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ / (34.1) Par.?
svasthāsvasthair aviśvāsya ākasmikamahāśaniḥ // (34.2) Par.?
priyāpriyanimittena pāpaṃ kṛtamanekadhā / (35.1) Par.?
sarvamutsṛjya gantavyamiti na jñātamīdṛśam // (35.2) Par.?
tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate / (36.1) Par.?
svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate // (36.2) Par.?
apriyā na bhaviṣyanti priyo me na bhaviṣyati / (37.1) Par.?
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // (37.2) Par.?
ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ / (38.1) Par.?
tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ // (38.2) Par.?
evamāgantuko'smīti na mayā pratyavekṣitam / (39.1) Par.?
mohānunayavidvaiṣaiḥ kṛtaṃ pāpamanekadhā // (39.2) Par.?
rātriṃdivam aviśrāmamāyuṣo vardhate vyayaḥ / (40.1) Par.?
āyasya cāgamo nāsti na mariṣyāmi kiṃ nv aham // (40.2) Par.?
iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā / (41.1) Par.?
mayaivaikena soḍhavyā marmacchedādivedanā // (41.2) Par.?
yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt / (42.1) Par.?
puṇyamekaṃ tadā trāṇaṃ mayā tac ca na sevitam // (42.2) Par.?
anityajīvitāsaṅgādidaṃ bhayam ajānatā / (43.1) Par.?
pramattena mayā nāthā bahu pāpam upārjitam // (43.2) Par.?
aṅgacchedārthamapyadya nīyamāno viśuṣyati / (44.1) Par.?
pipāsito dīnadṛṣṭiranyadevekṣate jagat // (44.2) Par.?
kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ / (45.1) Par.?
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // (45.2) Par.?
kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam / (46.1) Par.?
ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati // (46.2) Par.?
trāṇaśūnyā diśo dṛṣṭvā punaḥ sammohamāgataḥ / (47.1) Par.?
tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye // (47.2) Par.?
adyaiva śaraṇaṃ yāmi jagannāthān mahābalān / (48.1) Par.?
jagadrakṣārtham udyuktān sarvatrāsaharāñjinān // (48.2) Par.?
taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam / (49.1) Par.?
śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // (49.2) Par.?
samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ / (50.1) Par.?
punaśca mañjughoṣāya dadāmyātmānamātmanā // (50.2) Par.?
taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam / (51.1) Par.?
viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // (51.2) Par.?
āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ / (52.1) Par.?
sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham // (52.2) Par.?
yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam / (53.1) Par.?
yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam // (53.2) Par.?
atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt / (54.1) Par.?
śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // (54.2) Par.?
itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet / (55.1) Par.?
kimu vyādhiśatair grastaścaturbhiś caturuttaraiḥ // (55.2) Par.?
ekenāpi yataḥ sarve jambudvīpagatā narāḥ / (56.1) Par.?
naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // (56.2) Par.?
tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ / (57.1) Par.?
vākyam ullaṅghayāmīti dhiṅ mām atyantamohitam // (57.2) Par.?
atyapramattas tiṣṭhāmi prapāteṣvitareṣvapi / (58.1) Par.?
kimu yojanasāhasre prapāte dīrghakālike // (58.2) Par.?
adyaiva maraṇaṃ neti na yuktā me sukhāsikā / (59.1) Par.?
avaśyameti sā velā na bhaviṣyāmyahaṃ yadā // (59.2) Par.?
abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham / (60.1) Par.?
avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ // (60.2) Par.?
pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam / (61.1) Par.?
yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // (61.2) Par.?
jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā / (62.1) Par.?
ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // (62.2) Par.?
iyameva tu me cintā yuktā rātriṃdivaṃ sadā / (63.1) Par.?
aśubhān niyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // (63.2) Par.?
mayā bālena mūḍhena yatkiṃcitpāpamācitam / (64.1) Par.?
prakṛtyā yac ca sāvadyaṃ prajñaptyāvadyameva ca // (64.2) Par.?
tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ / (65.1) Par.?
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ // (65.2) Par.?
atyayamatyayatvena pratigṛhṇantu nāyakāḥ / (66.1) Par.?
na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā // (66.2) Par.?
Duration=0.3874351978302 secs.