Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 750
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ / (1.1) Par.?
śikṣānatikrame yatnaṃ kuryān nityamatandritaḥ // (1.2) Par.?
sahasā yatsamārabdhaṃ samyag yadavicāritam / (2.1) Par.?
tatra kuryān navety evaṃ pratijñāyāpi yujyate // (2.2) Par.?
vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ / (3.1) Par.?
mayāpi ca yathāśakti tatra kiṃ parilambyate // (3.2) Par.?
yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā / (4.1) Par.?
etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // (4.2) Par.?
manasā cintayitvāpi yo na dadyātpunarnaraḥ / (5.1) Par.?
sa preto bhavatītyuktam alpamātre'pi vastuni // (5.2) Par.?
kimutānuttaraṃ saukhyam uccair uddhuṣya bhāvataḥ / (6.1) Par.?
jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati // (6.2) Par.?
vetti sarvajña evaitāmacintyāṃ karmaṇo gatim / (7.1) Par.?
yadbodhicittatyāge'pi mocayatyeva tānnarān // (7.2) Par.?
bodhisattvasya tenaivaṃ sarvāpattirgarīyasī / (8.1) Par.?
yasmādāpadyamāno'sau sarvasattvārthahānikṛt // (8.2) Par.?
yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati / (9.1) Par.?
tasya durgatiparyanto nāsti sattvārthaghātinaḥ // (9.2) Par.?
ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet / (10.1) Par.?
aśeṣākāśaparyantavāsināṃ kim u dehinām // (10.2) Par.?
evamāpattibalato bodhicittabalena ca / (11.1) Par.?
dolāyamānaḥ saṃsāre bhūmiprāptaś cirāyate // (11.2) Par.?
nādya cetkriyate yatnastalenāsmi talaṃ gataḥ // (12.1) Par.?
aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ / (13.1) Par.?
naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ // (13.2) Par.?
adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ / (14.1) Par.?
durgativyādhimaraṇacchedabhedādy avāpnuyām // (14.2) Par.?
kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva vā / (15.1) Par.?
kuśalābhyāsayogyatvam evaṃ lapsye'ti durlabham // (15.2) Par.?
ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravam / (16.1) Par.?
āyuḥ kṣaṇaṃ visaṃvādi kāyo yācitakopamaḥ // (16.2) Par.?
nahīdṛśair maccaritair mānuṣyaṃ labhyate punaḥ / (17.1) Par.?
alabhyamāne mānuṣye pāpameva kutaḥ śubham // (17.2) Par.?
yadā kuśalayogyo'pi kuśalaṃ na karomyaham / (18.1) Par.?
apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmy ahaṃ tadā // (18.2) Par.?
akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ / (19.1) Par.?
hataḥ sugataśabdo'pi kalpakoṭiśatairapi // (19.2) Par.?
ata evāha bhagavānmānuṣamatidurlabham / (20.1) Par.?
mahārṇavayugacchidrakūrmagrīvārpaṇopamam // (20.2) Par.?
ekakṣaṇātkṛtātpāpādavīcau kalpamāpsyate / (21.1) Par.?
anādikālopacitāt pāpātkā sugatau kathā // (21.2) Par.?
na ca tanmātramevāsau vedayitvā vimucyate / (22.1) Par.?
yasyāttad vedayann eva pāpamanyatprasūyate // (22.2) Par.?
nātaḥparā vañcanāsti na ca moho'styataḥparaḥ / (23.1) Par.?
yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā // (23.2) Par.?
yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ / (24.1) Par.?
śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // (24.2) Par.?
ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ / (25.1) Par.?
paścāttāpānalaścittaṃ ciraṃ dhakṣyati niścitam // (25.2) Par.?
kathaṃcidapi samprāpto hitabhūmiṃ sudurlabhām / (26.1) Par.?
jānann api ca nīye 'haṃ tāneva narakānpunaḥ // (26.2) Par.?
atra me cetanā nāsti mantrairiva vimohitaḥ / (27.1) Par.?
na jāne kena muhyāmi ko 'trāntar mama tiṣṭhati // (27.2) Par.?
hastapādādirahitās tṛṣṇādveṣādiśatravaḥ / (28.1) Par.?
na śurā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ // (28.2) Par.?
maccittāvasthitā eva ghnanti māmeva susthitāḥ / (29.1) Par.?
tatrāpyahaṃ na kupyāmi dhig asthānasahiṣṇutām // (29.2) Par.?
sarve devā manuṣyāśca yadi syur mama śatravaḥ / (30.1) Par.?
te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ // (30.2) Par.?
merorapi yadāsaṅgān na bhasmāpyupalabhyate / (31.1) Par.?
kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ // (31.2) Par.?
nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam / (32.1) Par.?
anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām // (32.2) Par.?
sarve hitāya kalpante ānukūlyena sevitāḥ / (33.1) Par.?
sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // (33.2) Par.?
itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu / (34.1) Par.?
hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet // (34.2) Par.?
bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ / (35.1) Par.?
mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama // (35.2) Par.?
tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ samakṣam / (36.1) Par.?
khalpe'pi tāvadapakāriṇi baddharoṣā mānonnatās tam anihatya na yānti nidrām // (36.2) Par.?
prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi praśamaṃ nihantumugrāḥ / (37.1) Par.?
agaṇitaśaraśaktighātaduḥkhā na vimukhatām upayānty asādhayitvā // (37.2) Par.?
kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya / (38.1) Par.?
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai // (38.2) Par.?
akāraṇenaiva ripukṣatāni gātreṣv alaṃkāravadudvahanti / (39.1) Par.?
mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // (39.2) Par.?
svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ / (40.1) Par.?
śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham // (40.2) Par.?
daśadigvyomaparyantajagatkleśavimokṣaṇe / (41.1) Par.?
pratijñāya mahātmāpi na kleśebhyo vimocitaḥ // (41.2) Par.?
ātmapramāṇam ajñātvā bruvannunmattakastadā / (42.1) Par.?
anivartī bhaviṣyāmi tasmātkleśavadhe sadā // (42.2) Par.?
atra grahī bhaviṣyāmi baddhavairaśca vigrahī / (43.1) Par.?
anyatra tadvidhāt kleśāt kleśaghātānubandhinaḥ // (43.2) Par.?
galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me / (44.1) Par.?
na tv evāvanatiṃ yāmi sarvathā kleśavairiṇām // (44.2) Par.?
nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt / (45.1) Par.?
yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu // (45.2) Par.?
kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta / (46.1) Par.?
nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ // (46.2) Par.?
na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat / (47.1) Par.?
māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase // (47.2) Par.?
evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ / (48.1) Par.?
vaidyopadeśāc calataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam // (48.2) Par.?
Duration=0.23556399345398 secs.