Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 763
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ / (1.1) Par.?
na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā // (1.2) Par.?
adāntā mattamātaṃgā na kurvantīha tāṃ vyathām / (2.1) Par.?
karoti yāmavīcyādau muktaścittamataṃgajaḥ // (2.2) Par.?
baddhaś cec cittamātaṃgaḥ smṛtirajjvā samantataḥ / (3.1) Par.?
bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam // (3.2) Par.?
vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ / (4.1) Par.?
sarve narakapālāś ca ḍākinyo rākṣasāstathā // (4.2) Par.?
sarve baddhā bhavantyete cittasyaikasya bandhanāt / (5.1) Par.?
cittasyaikasya damanāt sarve dāntā bhavanti ca // (5.2) Par.?
yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca / (6.1) Par.?
cittādeva bhavantīti kathitaṃ tattvavādinā // (6.2) Par.?
śastrāṇi kena narake ghaṭitāni prayatnataḥ / (7.1) Par.?
taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ // (7.2) Par.?
pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ / (8.1) Par.?
tasmān na kaścit trailokye cittādanyo bhayānakaḥ // (8.2) Par.?
adaridraṃ jagatkṛtvā dānapāramitā yadi / (9.1) Par.?
jagad daridram adyāpi sā kathaṃ pūrvatāyinām // (9.2) Par.?
phalena saha sarvasvatyāgacittāj jane'khile / (10.1) Par.?
dānapāramitā proktā tasmāt sā cittameva tu // (10.2) Par.?
matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān / (11.1) Par.?
labdhe viraticitte tu śīlapāramitā matā // (11.2) Par.?
kiyato mārayiṣyāmi durjanān gaganopamān / (12.1) Par.?
mārite krodhacitte tu māritāḥ sarvaśatravaḥ // (12.2) Par.?
bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati / (13.1) Par.?
upānaṭcarmamātreṇa channā bhavati medinī // (13.2) Par.?
bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi / (14.1) Par.?
svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // (14.2) Par.?
sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam / (15.1) Par.?
yatpaṭorekakasyāpi cittasya brahmatādikam // (15.2) Par.?
japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi / (16.1) Par.?
anyacittena mandena vṛthaivetyāha sarvavit // (16.2) Par.?
duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare / (17.1) Par.?
yair etad dharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam // (17.2) Par.?
tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam / (18.1) Par.?
cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ // (18.2) Par.?
yathā capalamadhyastho rakṣati vraṇamādarāt / (19.1) Par.?
evaṃ durjanamadhyastho rakṣec cittavraṇaṃ sadā // (19.2) Par.?
vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt / (20.1) Par.?
saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim // (20.2) Par.?
anena hi vihāreṇa viharan durjaneṣvapi / (21.1) Par.?
pramadājanamadhye'pi yatirdhīro na khaṇḍyate // (21.2) Par.?
lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam / (22.1) Par.?
naśyatvanyac ca kuśalaṃ mā tu cittaṃ kadācana // (22.2) Par.?
cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate'ñjaliḥ / (23.1) Par.?
smṛtiṃ ca samprajanyaṃ ca sarvayatnena rakṣata // (23.2) Par.?
vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu / (24.1) Par.?
tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu // (24.2) Par.?
asamprajanyacittasya śrutacintitabhāvitam / (25.1) Par.?
sacchidrakumbhajalavan na smṛtāv avatiṣṭhate // (25.2) Par.?
aneke śrutavanto'pi śrāddhā yatnaparā api / (26.1) Par.?
asamprajanyadoṣeṇa bhavantyāpattikaśmalāḥ // (26.2) Par.?
asamprajanyacaureṇa smṛtimoṣānusāriṇā / (27.1) Par.?
upacityāpi puṇyāni muṣitā yānti durgatim // (27.2) Par.?
kleśataskarasaṃgho'yam avatāragaveṣakaḥ / (28.1) Par.?
prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam // (28.2) Par.?
tasmātsmṛtirmanodvārān nāpaneyā kadācana / (29.1) Par.?
gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // (29.2) Par.?
upādhyāyānuśāsinyā bhītyāpyādarakāriṇām / (30.1) Par.?
dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ // (30.2) Par.?
buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ / (31.1) Par.?
sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ // (31.2) Par.?
iti dhyātvā tathā tiṣṭhettrapādarabhayānvitaḥ / (32.1) Par.?
buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ // (32.2) Par.?
samprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ / (33.1) Par.?
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate // (33.2) Par.?
pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam / (34.1) Par.?
nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā // (34.2) Par.?
niṣphalā netravikṣepā na kartavyāḥ kadācana / (35.1) Par.?
nidhyāyantīva satataṃ kāryā dṛṣṭir adhogatā // (35.2) Par.?
dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana / (36.1) Par.?
ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet // (36.2) Par.?
mārgādau bhayabodhārthaṃ muhuḥ paśyec caturdiśam / (37.1) Par.?
diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ // (37.2) Par.?
saredapasaredvāpi puraḥ paścān nirūpya ca / (38.1) Par.?
evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret // (38.2) Par.?
kāyenaivam avastheyam ityākṣipya kriyāṃ punaḥ / (39.1) Par.?
kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā // (39.2) Par.?
nirūpyaḥ sarvayatnena cittamattadvipastathā / (40.1) Par.?
dharmacintāmahāstambhe yathā baddho na mucyate // (40.2) Par.?
kutra me vartata iti pratyavekṣyaṃ tathā manaḥ / (41.1) Par.?
samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā // (41.2) Par.?
bhayotsavādisambandhe yadyaśakto yathāsukham / (42.1) Par.?
dānakāle tu śīlasya yasmāduktamupekṣaṇam // (42.2) Par.?
yadbuddhvā kartumārabdhaṃ tato'nyan na vicintayet / (43.1) Par.?
tadeva tāvan niṣpādyaṃ tadgatenāntarātmanā // (43.2) Par.?
evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet / (44.1) Par.?
asamprajanyakleśo'pi vṛddhiṃ caivaṃ gamiṣyati // (44.2) Par.?
nānāvidhapralāpeṣu vartamāneṣvanekadhā / (45.1) Par.?
kautūhaleṣu sarveṣu hanyādautsukyamāgatam // (45.2) Par.?
mṛnmardanatṛṇacchedarekhādyaphalam āgatam / (46.1) Par.?
smṛtvā tāthāgatīṃ śikṣāṃ bhītas tatkṣaṇamutsṛjet // (46.2) Par.?
yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet / (47.1) Par.?
svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // (47.2) Par.?
anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ / (48.1) Par.?
na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā // (48.2) Par.?
uddhataṃ sopahāsaṃ vā yadā mānamadānvitam / (49.1) Par.?
sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet // (49.2) Par.?
yadātmotkarṣaṇābhāsaṃ parapaṃsanam eva ca / (50.1) Par.?
sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā // (50.2) Par.?
lābhasatkārakīrtyarthi parivārārthi vā punaḥ / (51.1) Par.?
upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // (51.2) Par.?
parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā / (52.1) Par.?
vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // (52.2) Par.?
asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā / (53.1) Par.?
svapakṣābhiniviṣṭaṃ vā tasmāt tiṣṭhāmi kāṣṭhavat // (53.2) Par.?
evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ / (54.1) Par.?
nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā // (54.2) Par.?
suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam / (55.1) Par.?
salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam // (55.2) Par.?
parasparaviruddhābhir bālecchābhir akheditam / (56.1) Par.?
kleśotpādādidaṃ hy etadeṣāmiti dayānvitam // (56.2) Par.?
ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu / (57.1) Par.?
nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam // (57.2) Par.?
cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ / (58.1) Par.?
dhārayāmīdṛśaṃ cittamaprakampyaṃ sumeruvat // (58.2) Par.?
gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ / (59.1) Par.?
na karotyanyathā kāyaḥ kasmādatra pratikriyām // (59.2) Par.?
rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam / (60.1) Par.?
tvattaś cetpṛthagevāyaṃ tenātra tava ko vyayaḥ // (60.2) Par.?
na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim / (61.1) Par.?
amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam // (61.2) Par.?
imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru / (62.1) Par.?
asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // (62.2) Par.?
asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ / (63.1) Par.?
kimatra sāramastīti svayameva vicāraya // (63.2) Par.?
evamanviṣya yatnena na dṛṣṭaṃ sāramatra te / (64.1) Par.?
adhunā vada kasmāttvaṃ kāyam adyāpi rakṣasi // (64.2) Par.?
na khāditavyamaśuci tvayā peyaṃ na śoṇitam / (65.1) Par.?
nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // (65.2) Par.?
yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum / (66.1) Par.?
karmopakaraṇaṃ tv etanmanuṣyāṇāṃ śarīrakam // (66.2) Par.?
evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ / (67.1) Par.?
kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi // (67.2) Par.?
na sthāsyatīti bhṛtyāya na vastrādi pradīyate / (68.1) Par.?
kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // (68.2) Par.?
dattvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā / (69.1) Par.?
nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate // (69.2) Par.?
kāye naubuddhim ādhāya gatyāgamananiścayāt / (70.1) Par.?
yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye // (70.2) Par.?
evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet / (71.1) Par.?
tyajed bhrūkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt // (71.2) Par.?
saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet / (72.1) Par.?
nāsphālayet kapāṭaṃ ca syān niḥśabdaruciḥ sadā // (72.2) Par.?
bako biḍālaścauraśca niḥśabdo nibhṛtaścaran / (73.1) Par.?
prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret // (73.2) Par.?
paracodanadakṣāṇām anadhīṣṭopakāriṇām / (74.1) Par.?
pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // (74.2) Par.?
subhāṣiteṣu sarveṣu sādhukāramudīrayet / (75.1) Par.?
puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // (75.2) Par.?
parokṣaṃ ca guṇān brūyād anubrūyāc ca toṣataḥ / (76.1) Par.?
svavarṇe bhāṣyamāṇe ca bhāvayet tadguṇajñatām // (76.2) Par.?
sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā / (77.1) Par.?
bhokṣye tuṣṭisukhaṃ tasmātparaśramakṛtairguṇaiḥ // (77.2) Par.?
na cātra me vyayaḥ kaścitparatra ca mahatsukham / (78.1) Par.?
aprītiduḥkhaṃ dveṣaistu mahad duḥkhaṃ paratra ca // (78.2) Par.?
viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam / (79.1) Par.?
śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet // (79.2) Par.?
ṛju paśyetsadā sattvāṃścakṣuṣā sampibanniva / (80.1) Par.?
etāneva samāśritya buddhatvaṃ me bhaviṣyati // (80.2) Par.?
sātatyābhiniveśotthaṃ pratipakṣotthameva ca / (81.1) Par.?
guṇopakārikṣetre ca duḥkhite ca mahacchubham // (81.2) Par.?
dakṣa utthānasampannaḥ svayaṃkārī sadā bhavet / (82.1) Par.?
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu // (82.2) Par.?
uttarottarataḥ śreṣṭhā dānapāramitādayaḥ / (83.1) Par.?
netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ // (83.2) Par.?
evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ / (84.1) Par.?
niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ // (84.2) Par.?
vinipātagatānāthavratasthān saṃvibhajya ca / (85.1) Par.?
bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet // (85.2) Par.?
saddharmasevakaṃ kāyamitarārthe na pīḍayet / (86.1) Par.?
evameva hi sattvānām āśāmāśu prapūrayet // (86.2) Par.?
tyajen na jīvitaṃ tasmādaśuddhe karuṇāśaye / (87.1) Par.?
tulyāśaye tu tattyājyamitthaṃ na parihīyate // (87.2) Par.?
dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet / (88.1) Par.?
sacchattradaṇḍaśastre ca nāvaguṇṭhitamastake // (88.2) Par.?
gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā / (89.1) Par.?
hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret // (89.2) Par.?
nodāradharmapātraṃ ca hīne dharme niyojayet / (90.1) Par.?
na cācāraṃ parityajya sūtramantraiḥ pralobhayet // (90.2) Par.?
dantakāṣṭhasya kheṭasya visarjanamapāvṛtam / (91.1) Par.?
neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam // (91.2) Par.?
mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam / (92.1) Par.?
pralambapādaṃ nāsīta na bāhū mardayetsamam // (92.2) Par.?
naikayānyastriyā kuryād yānaṃ śayanamāsanam / (93.1) Par.?
lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet // (93.2) Par.?
nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram / (94.1) Par.?
samastenaiva hastena mārgamapyevamādiśet // (94.2) Par.?
na bāhūtkṣepakaṃ kaṃcic chabdayed alpasambhrame / (95.1) Par.?
acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ // (95.2) Par.?
nāthanirvāṇaśayyāvacchayītepsitayā diśā / (96.1) Par.?
samprajānaṃ laghūtthānaḥ prāgavaśyaṃ niyogataḥ // (96.2) Par.?
ācāro bodhisattvānāmaprameya udāhṛtaḥ / (97.1) Par.?
cittaśodhanamācāraṃ niyataṃ tāvadācaret // (97.2) Par.?
rātriṃdivaṃ ca triskandhaṃ trikālaṃ ca pravartayet / (98.1) Par.?
śeṣāpattiśamastena bodhicittajināśrayāt // (98.2) Par.?
yā avasthāḥ prapadyeta svayaṃ paravaśo'pi vā / (99.1) Par.?
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ // (99.2) Par.?
na hi tadvidyate kiṃcid yan na śikṣyaṃ jinātmajaiḥ / (100.1) Par.?
na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ // (100.2) Par.?
pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret / (101.1) Par.?
sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // (101.2) Par.?
sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet / (102.1) Par.?
bodhisattvavratadharaṃ mahāyānārthakovidam // (102.2) Par.?
śrīsambhavavimokṣāc ca śikṣedyadguruvartanam / (103.1) Par.?
etac cānyac ca buddhoktaṃ jñeyaṃ sūtrāntavācanāt // (103.2) Par.?
śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet / (104.1) Par.?
ākāśagarbhe sūtre ca mūlāpattīrnirūpayet // (104.2) Par.?
śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ / (105.1) Par.?
vistareṇa sadācāro yasmāttatra pradarśitaḥ // (105.2) Par.?
saṃkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam / (106.1) Par.?
āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // (106.2) Par.?
yato nivāryate yatra yadeva ca niyujyate / (107.1) Par.?
tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret // (107.2) Par.?
etadeva samāsena samprajanyasya lakṣaṇam / (108.1) Par.?
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ // (108.2) Par.?
kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet / (109.1) Par.?
cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati // (109.2) Par.?
Duration=0.47137713432312 secs.