Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3648
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'nuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
virecanāt saptarātre gate jātabalāya vai / (3.1) Par.?
kṛtānnāyānuvāsyāya samyagdeyo 'nuvāsanaḥ // (3.2) Par.?
yathāvayo nirūhāṇāṃ yā mātrāḥ parikīrtitāḥ / (4.1) Par.?
pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehinām // (4.2) Par.?
utsṛṣṭānilaviṇmūtre nare bastiṃ vidhāpayet / (5.1) Par.?
etair hi vihataḥ sneho naivāntaḥ pratipadyate // (5.2) Par.?
snehavastirvidheyastu nāviśuddhasya dehinaḥ / (6.1) Par.?
snehavīryaṃ tathā datte dehaṃ cānuvisarpati // (6.2) Par.?
ata ūrdhvaṃ pravakṣyāmi tailānīha yathākramam / (7.1) Par.?
pānānvāsananasyeṣu yāni hanyurgadān bahūn // (7.2) Par.?
śaṭīpuṣkarakṛṣṇāhvāmadanāmaradārubhiḥ / (8.1) Par.?
śatāhvākuṣṭhayaṣṭyāhvavacābilvahutāśanaiḥ // (8.2) Par.?
supiṣṭair dviguṇakṣīraṃ tailaṃ toyacaturguṇam / (9.1) Par.?
paktvā bastau vidhātavyaṃ mūḍhavātānulomanam // (9.2) Par.?
arśāṃsi grahaṇīdoṣamānāhaṃ viṣamajvaram / (10.1) Par.?
kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṃśca nāśayet // (10.2) Par.?
vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ / (11.1) Par.?
kākolīdvayayaṣṭyāhvamedāyugmanarādhipaiḥ // (11.2) Par.?
pāṭhājīvakajīvantībhārgīcandanakaṭphalaiḥ / (12.1) Par.?
saralāgurubilvāmbuvājigandhāgnivṛddhibhiḥ // (12.2) Par.?
viḍaṅgāragvadhaśyāmātrivṛnmāgadhikarddhibhiḥ / (13.1) Par.?
piṣṭaistailaṃ pacet kṣīrapañcamūlarasānvitam // (13.2) Par.?
gulmānāhāgniṣaṅgārśograhaṇīmūtrasaṅginām / (14.1) Par.?
anvāsanavidhau yuktaṃ śasyate 'nilarogiṇām // (14.2) Par.?
citrakātiviṣāpāṭhādantībilvavacāmiṣaiḥ / (15.1) Par.?
saralāṃśumatīrāsnānīlinīcaturaṅgulaiḥ // (15.2) Par.?
cavyājamodakākolīmedāyugmasuradrumaiḥ / (16.1) Par.?
jīvakarṣabhavarṣābhūbastagandhāśatāhvayaiḥ // (16.2) Par.?
reṇvaśvagandhāmañjiṣṭhāśaṭīpuṣkarataskaraiḥ / (17.1) Par.?
sakṣīraṃ vipacettailaṃ mārutāmayanāśanam // (17.2) Par.?
gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām / (18.1) Par.?
śasyate 'lpabalāgnīnāṃ bastāvāśu niyojitam // (18.2) Par.?
bhūtikair aṇḍavarṣābhūrāsnāvṛṣakarohiṣaiḥ / (19.1) Par.?
daśamūlasahābhārgīṣaḍgranthāmaradārubhiḥ // (19.2) Par.?
balānāgabalāmūrvāvājigandhāmṛtādvayaiḥ / (20.1) Par.?
sahācaravarīviśvākākanāsāvidāribhiḥ // (20.2) Par.?
yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam / (21.1) Par.?
jīvanīyapratīvāpaṃ tailaṃ kṣīracaturguṇam // (21.2) Par.?
jaṅghorutrikapārśvāṃsabāhumanyāśiraḥsthitān / (22.1) Par.?
hanyādvātavikārāṃstu bastiyogair niṣevitam // (22.2) Par.?
jīvantyatibalāmedākākolīdvayajīvakaiḥ / (23.1) Par.?
ṛṣabhātiviṣākṛṣṇākākanāsāvacāmaraiḥ // (23.2) Par.?
rāsnāmadanayaṣṭyāhvasaralābhīrucandanaiḥ / (24.1) Par.?
svayaṃguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ // (24.2) Par.?
piṣṭaistailaghṛtaṃ pakvaṃ kṣīreṇāṣṭaguṇena tu / (25.1) Par.?
taccānuvāsane deyaṃ śukrāgnibalavardhanam // (25.2) Par.?
bṛṃhaṇaṃ vātapittaghnaṃ gulmānāhaharaṃ param / (26.1) Par.?
nasye pāne ca saṃyuktam ūrdhvajatrugadāpaham // (26.2) Par.?
madhukośīrakāśmaryakaṭukotpalacandanaiḥ / (27.1) Par.?
śyāmāpadmakajīmūtaśakrāhvātiviṣāmbubhiḥ // (27.2) Par.?
tailapādaṃ pacet sarpiḥ payasāṣṭaguṇena ca / (28.1) Par.?
nyagrodhādigaṇakvāthayuktaṃ bastiṣu yojitam // (28.2) Par.?
dāhāsṛgdaravīsarpavātaśoṇitavidradhīn / (29.1) Par.?
pittaraktajvarādyāṃśca hanyāt pittakṛtān gadān // (29.2) Par.?
mṛṇālotpalaśālūkasārivādvayakeśaraiḥ / (30.1) Par.?
candanadvayabhūnimbapadmabījakaserukaiḥ // (30.2) Par.?
paṭolakaṭukāraktāgundrāparpaṭavāsakaiḥ / (31.1) Par.?
piṣṭaistailaghṛtaṃ pakvaṃ tṛṇamūlarasena ca // (31.2) Par.?
kṣīradviguṇasaṃyuktaṃ bastikarmaṇi yojitam / (32.1) Par.?
nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn // (32.2) Par.?
triphalātiviṣāmūrvātrivṛccitrakavāsakaiḥ / (33.1) Par.?
nimbāragvadhaṣaḍgranthāsaptaparṇaniśādvayaiḥ // (33.2) Par.?
guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ / (34.1) Par.?
tailamebhiḥ samaiḥ pakvaṃ surasādirasāplutam // (34.2) Par.?
pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam / (35.1) Par.?
sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān // (35.2) Par.?
pāṭhājamodāśārṅgeṣṭāpippalīdvayanāgaraiḥ / (36.1) Par.?
saralāgurukālīyabhārgīcavyāmaradrumaiḥ // (36.2) Par.?
maricailābhayākaṭvīśaṭīgranthikakaṭphalaiḥ / (37.1) Par.?
tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam // (37.2) Par.?
vallīkaṇṭakamūlābhyāṃ kvāthena dviguṇena ca / (38.1) Par.?
hanyādanvāsanair dattaṃ sarvān kaphakṛtān gadān // (38.2) Par.?
viḍaṅgodīcyasindhūtthaśaṭīpuṣkaracitrakaiḥ / (39.1) Par.?
kaṭphalātiviṣābhārgīvacākuṣṭhasurāhvayaiḥ // (39.2) Par.?
medāmadanayaṣṭyāhvaśyāmāniculanāgaraiḥ / (40.1) Par.?
śatāhvānīlinīrāsnākalasīvṛṣareṇubhiḥ // (40.2) Par.?
bilvājamodakṛṣṇāhvādantīcavyanarādhipaiḥ / (41.1) Par.?
tailameraṇḍatailaṃ vā muṣkakādirasāplutam // (41.2) Par.?
plīhodāvartavātāsṛggulmānāhakaphāmayān / (42.1) Par.?
pramehaśarkarārśāṃsi hanyādāśvanuvāsanaiḥ // (42.2) Par.?
aśuddham api vātena kevalenātipīḍitam / (43.1) Par.?
ahorātrasya kāleṣu sarveṣvevānuvāsayet // (43.2) Par.?
rūkṣasya bahuvātasya dvau trīnapyanuvāsanān / (44.1) Par.?
dattvā snigdhatanuṃ jñātvā tataḥ paścānnirūhayet // (44.2) Par.?
asnigdham api vātena kevalenātipīḍitam / (45.1) Par.?
snehapragāḍhair matimānnirūhaiḥ samupācaret // (45.2) Par.?
atha samyaṅnirūḍhaṃ tu vātādiṣvanuvāsayet / (46.1) Par.?
bilvayaṣṭyāhvamadanaphalatailair yathākramam // (46.2) Par.?
rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ / (47.1) Par.?
snehavīryayutaḥ kuryādādhmānaṃ gauravaṃ jvaram // (47.2) Par.?
ahni sthānasthite doṣe vahnau cānnarasānvite / (48.1) Par.?
sphuṭasrotomukhe dehe snehaujaḥ parisarpati // (48.2) Par.?
pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite / (49.1) Par.?
nare rātrau tu dātavyaṃ kāle coṣṇe 'nuvāsanam // (49.2) Par.?
uṣṇe pittādhike vāpi divā dāhādayo gadāḥ / (50.1) Par.?
sambhavanti yatastasmāt pradoṣe yojayedbhiṣak // (50.2) Par.?
śīte vasante ca divā grīṣmaprāvṛḍghanātyaye / (51.1) Par.?
snehyo dinānte pānoktān doṣān parijihīrṣatā // (51.2) Par.?
ahorātrasya kāleṣu sarveṣvevānilādhikam / (52.1) Par.?
tīvrāyāṃ ruji jīrṇānnaṃ bhojayitvānuvāsayet // (52.2) Par.?
na cābhuktavataḥ snehaḥ praṇidheyaḥ kathaṃcana / (53.1) Par.?
śuddhatvācchūnyakoṣṭhasya sneha ūrdhvaṃ samutpatet // (53.2) Par.?
sadānuvāsayeccāpi bhojayitvārdrapāṇinam / (54.1) Par.?
jvaraṃ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ // (54.2) Par.?
na cātisnigdham aśanaṃ bhojayitvānuvāsayet / (55.1) Par.?
madaṃ mūrcchāṃ ca janayed dvidhā snehaḥ prayojitaḥ // (55.2) Par.?
rūkṣaṃ bhuktavato hyannaṃ balaṃ varṇaṃ ca hāpayet / (56.1) Par.?
yuktasnehamato jantuṃ bhojayitvānuvāsayet // (56.2) Par.?
yūṣakṣīrarasaistasmād yathāvyādhi samīkṣya vā / (57.1) Par.?
yathocitāt pādahīnaṃ bhojayitvānuvāsayet // (57.2) Par.?
athānuvāsyaṃ svabhyaktamuṣṇāmbusveditaṃ śanaiḥ / (58.1) Par.?
bhojayitvā yathāśāstraṃ kṛtacaṅkramaṇaṃ tataḥ // (58.2) Par.?
visṛjya ca śakṛnmūtraṃ yojayet snehabastinā / (59.1) Par.?
praṇidhānavidhānaṃ tu nirūhe sampravakṣyate // (59.2) Par.?
tataḥ praṇihitasneha uttāno vākśataṃ bhavet / (60.1) Par.?
prasāritaiḥ sarvagātraistathā vīryaṃ visarpati // (60.2) Par.?
tāḍayettalayor enaṃ trīṃstrīn vārāñchanaiḥ śanaiḥ / (61.1) Par.?
sphicoścainaṃ tataḥ śayyāṃ trīn vārānutkṣipettataḥ // (61.2) Par.?
evaṃ praṇihite bastau mandāyāso 'tha mandavāk / (62.1) Par.?
svāstīrṇe śayane kāmamāsītācārike rataḥ // (62.2) Par.?
sa tu saindhavacūrṇena śatāhvena ca yojitaḥ / (63.1) Par.?
deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham // (63.2) Par.?
yasyānuvāsano dattaḥ sakṛdanvakṣamāvrajet / (64.1) Par.?
atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapīḍitaḥ // (64.2) Par.?
savāto 'dhikamātro vā gurutvādvā sabheṣajaḥ / (65.1) Par.?
tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati // (65.2) Par.?
viṣṭabdhānilaviṇmūtraḥ snehahīne 'nuvāsane / (66.1) Par.?
dāhaklamapravāhārtikaraścātyanuvāsanaḥ // (66.2) Par.?
sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu / (67.1) Par.?
oṣacoṣau vinā śīghraṃ sa samyaganuvāsitaḥ // (67.2) Par.?
jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ / (68.1) Par.?
laghvannaṃ bhojayet kāmaṃ dīptāgnistu naro yadi // (68.2) Par.?
prātaruṣṇodakaṃ deyaṃ dhānyanāgarasādhitam / (69.1) Par.?
tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate // (69.2) Par.?
snehabastikrameṣvevaṃ vidhimāhurmanīṣiṇaḥ / (70.1) Par.?
anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva vā // (70.2) Par.?
vidheyā bastayasteṣāmantarā tu nirūhaṇam / (71.1) Par.?
dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau // (71.2) Par.?
samyagdatto dvitīyastu mūrdhasthamanilaṃ jayet / (72.1) Par.?
janayedbalavarṇau ca tṛtīyastu prayojitaḥ // (72.2) Par.?
rasaṃ caturtho raktaṃ tu pañcamaḥ snehayettathā / (73.1) Par.?
ṣaṣṭhastu snehayenmāṃsaṃ medaḥ saptama eva ca // (73.2) Par.?
aṣṭamo navamaścāsthi majjānaṃ ca yathākramam / (74.1) Par.?
evaṃ śukragatān doṣān dviguṇaḥ sādhu sādhayet // (74.2) Par.?
aṣṭādaśāṣṭādaśakān bastīnāṃ yo niṣevate / (75.1) Par.?
yathoktena vidhānena parihārakrameṇa ca // (75.2) Par.?
sa kuñjarabalo 'śvasya javaistulyo 'maraprabhaḥ / (76.1) Par.?
vītapāpmā śrutadharaḥ sahasrāyurnaro bhavet // (76.2) Par.?
snehabastiṃ nirūhaṃ vā naikamevātiśīlayet / (77.1) Par.?
snehādagnivadhotkleśau nirūhāt pavanādbhayam // (77.2) Par.?
tasmānnirūḍho 'nuvāsyo nirūhyaścānuvāsitaḥ / (78.1) Par.?
naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam // (78.2) Par.?
rūkṣāya bahuvātāya snehavastiṃ dine dine / (79.1) Par.?
dadyādvaidyastato 'nyeṣām agnyābādhabhayāt tryahāt // (79.2) Par.?
sneho 'lpamātro rūkṣāṇāṃ dīrghakālamanatyayaḥ / (80.1) Par.?
tathā nirūhaḥ snigdhānāmalpamātraḥ praśasyate // (80.2) Par.?
ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ snehabastijāḥ / (81.1) Par.?
balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ // (81.2) Par.?
alpavīryaṃ tadā snehamabhibhūya pṛthagvidhān / (82.1) Par.?
kurvantyupadravān snehaḥ sa cāpi na nivartate // (82.2) Par.?
tatra vātābhibhūte tu snehe mukhakaṣāyatā / (83.1) Par.?
jṛmbhā vātarujastāstā vepathurviṣamajvaraḥ // (83.2) Par.?
pittābhibhūte snehe tu mukhasya kaṭutā bhavet / (84.1) Par.?
dāhastṛṣṇā jvaraḥ svedo netramūtrāṅgapītatā // (84.2) Par.?
śleṣmābhibhūte snehe tu praseko madhurāsyatā / (85.1) Par.?
gauravaṃ chardirucchvāsaḥ kṛcchrācchītajvaro 'ruciḥ // (85.2) Par.?
tatra doṣābhibhūte tu snehe bastiṃ nidhāpayet / (86.1) Par.?
yathāsvaṃ doṣaśamanānyupayojyāni yāni ca // (86.2) Par.?
atyāśite 'nnābhibhavāt sneho naiti yadā tadā / (87.1) Par.?
gururāmāśayaḥ śūlaṃ vāyoścāpratisaṃcaraḥ // (87.2) Par.?
hṛtpīḍā mukhavairasyaṃ śvāso mūrcchā bhramo 'ruciḥ / (88.1) Par.?
tatrāpatarpaṇasyānte dīpano vidhiriṣyate // (88.2) Par.?
aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ / (89.1) Par.?
tadāṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate // (89.2) Par.?
pakvāśayagurutvaṃ ca tatra dadyānnirūhaṇam / (90.1) Par.?
tīkṣṇaṃ tīkṣṇauṣadhair eva siddhaṃ cāpyanuvāsanam // (90.2) Par.?
śuddhasya dūrānusṛte snehe snehasya darśanam / (91.1) Par.?
gātreṣu sarvendriyāṇām upalepo 'vasādanam // (91.2) Par.?
snehagandhi mukhaṃ cāpi kāsaśvāsāvarocakaḥ / (92.1) Par.?
atipīḍitavattatra siddhirāsthāpanaṃ tathā // (92.2) Par.?
asvinnasyāviśuddhasya sneho 'lpaḥ saṃprayojitaḥ / (93.1) Par.?
śīto mṛduśca nābhyeti tato mandaṃ pravāhate // (93.2) Par.?
vibandhagauravādhmānaśūlāḥ pakvāśayaṃ prati / (94.1) Par.?
tatrāsthāpanamevāśu prayojyaṃ sānuvāsanam // (94.2) Par.?
alpaṃ bhuktavato 'lpo hi sneho mandaguṇastathā / (95.1) Par.?
datto naiti klamotkleśau bhṛśaṃ cāratimāvahet // (95.2) Par.?
tatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā / (96.1) Par.?
anvāsanaṃ ca snehena śodhanīyena śasyate // (96.2) Par.?
ahorātrād api snehaḥ pratyāgacchanna duṣyati / (97.1) Par.?
kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet // (97.2) Par.?
yasya nopadravaṃ kuryāt snehabastiraniḥsṛtaḥ / (98.1) Par.?
sarvo 'lpo vāvṛto raukṣyādupekṣyaḥ sa vijānatā // (98.2) Par.?
anāyāntaṃ tvahorātrāt snehaṃ saṃśodhanair haret / (99.1) Par.?
snehabastāvanāyāte nānyaḥ sneho vidhīyate // (99.2) Par.?
ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ / (100.1) Par.?
basteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥ param // (100.2) Par.?
caturdaśāṅgulaṃ netramāturāṅgulasaṃmitam / (101.1) Par.?
mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam // (101.2) Par.?
snehapramāṇaṃ paramaṃ prakuñcaścātra kīrtitaḥ / (102.1) Par.?
pañcaviṃśādadho mātrāṃ vidadhyādbuddhikalpitām // (102.2) Par.?
niviṣṭakarṇikaṃ madhye nārīṇāṃ caturaṅgule / (103.1) Par.?
mūtrasrotaḥparīṇāhaṃ mudgavāhi daśāṅgulam // (103.2) Par.?
meḍhrāyāmasamaṃ kecidicchanti khalu tadvidaḥ / (104.1) Par.?
tāsāmapatyamārge tu nidadhyāccaturaṅgulam // (104.2) Par.?
dvyaṅgulaṃ mūtramārge tu kanyānāṃ tvekamaṅgulam / (105.1) Par.?
vidheyaṃ cāṅgulaṃ tāsāṃ vidhivadvakṣyate yathā // (105.2) Par.?
snehasya prasṛtaṃ cātra svāṅgulīmūlasaṃmitam / (106.1) Par.?
deyaṃ pramāṇaṃ paramamarvāg buddhivikalpitam // (106.2) Par.?
aurabhraḥ śaukaro vāpi bastirājaśca pūjitaḥ / (107.1) Par.?
tadalābhe prayuñjīta galacarma tu pakṣiṇām // (107.2) Par.?
tasyālābhe dṛteḥ pādo mṛducarma tato 'pi vā / (108.1) Par.?
athāturam upasnigdhaṃ svinnaṃ praśithilāśayam // (108.2) Par.?
yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalam / (109.1) Par.?
niṣaṇṇam ā jānusame pīṭhe sopāśraye samam // (109.2) Par.?
svabhyaktabastimūrdhānaṃ tailenoṣṇena mānavam / (110.1) Par.?
tataḥ samaṃ sthāpayitvā nālamasya praharṣitam // (110.2) Par.?
pūrvaṃ śalākayānviṣya tato netramanantaram / (111.1) Par.?
śanaiḥ śanair ghṛtābhyaktaṃ vidadhyādaṅgulāni ṣaṭ // (111.2) Par.?
meḍhrayāmasamaṃ kecidicchanti praṇidhānamānam / (112.1) Par.?
tato 'vapīḍayedbastiṃ śanair netraṃ ca nirharet // (112.2) Par.?
tataḥ pratyāgatasnehamaparāhṇe vicakṣaṇaḥ / (113.1) Par.?
bhojayet payasā mātrāṃ yūṣeṇātha rasena vā // (113.2) Par.?
anena vidhinā dadyādbastīṃstrīṃścaturo 'pi vā / (114.1) Par.?
ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ // (114.2) Par.?
samyak prapīḍayedyoniṃ dadyāt sumṛdupīḍitam / (115.1) Par.?
trikarṇikena netreṇa dadyādyonimukhaṃ prati // (115.2) Par.?
garbhāśayaviśuddhyarthaṃ snehena dviguṇena tu / (116.1) Par.?
kvāthapramāṇaṃ prasṛtaṃ striyā dviprasṛtaṃ bhavet // (116.2) Par.?
kanyetarasyāḥ kanyāyāstadvadbastipramāṇakam / (117.1) Par.?
apratyāgacchati bhiṣag bastāvuttarasaṃjñite // (117.2) Par.?
bhūyo bastiṃ nidadhyāttu saṃyuktaṃ śodhanair gaṇaiḥ / (118.1) Par.?
gude vartiṃ nidadhyādvā śodhanadravyasaṃbhṛtām // (118.2) Par.?
praveśayedvā matimān bastidvāramathaiṣaṇīm / (119.1) Par.?
pīḍayedvāpyadho nābherbalenottaramuṣṭinā // (119.2) Par.?
āragvadhasya patraistu nirguṇḍyāḥ svarasena ca / (120.1) Par.?
kuryādgomūtrapiṣṭeṣu vartīrvāpi sasaindhavāḥ // (120.2) Par.?
mudgailāsarṣapasamāḥ pravibhajya vayāṃsi tu / (121.1) Par.?
basterāgamanārthāya tā nidadhyācchalākayā // (121.2) Par.?
āgāradhūmabṛhatīpippalīphalasaindhavaiḥ / (122.1) Par.?
kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ // (122.2) Par.?
anuvāsanasiddhiṃ ca vīkṣya karma prayojayet / (123.1) Par.?
śarkarāmadhumiśreṇa śītena madhukāmbunā // (123.2) Par.?
dahyamāne tadā bastau dadyādbastiṃ vicakṣaṇaḥ / (124.1) Par.?
kṣīravṛkṣakaṣāyeṇa payasā śītalena ca // (124.2) Par.?
śukraṃ duṣṭaṃ śoṇitaṃ cāṅganānāṃ puṣpodrekaṃ tasya nāśaṃ ca kaṣṭam / (125.1) Par.?
mūtrāghātānmūtradoṣān pravṛddhān yonivyādhiṃ saṃsthitiṃ cāparāyāḥ // (125.2) Par.?
śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca / (126.1) Par.?
ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ // (126.2) Par.?
samyagdattasya liṅgāni vyāpadaḥ krama eva ca / (127.1) Par.?
basteruttarasaṃjñasya samānaṃ snehabastinā // (127.2) Par.?
Duration=0.55077195167542 secs.