Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 808
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvam etatsucaritaṃ dānaṃ sugatapūjanam / (1.1) Par.?
kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat // (1.2) Par.?
na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ / (2.1) Par.?
tasmāt kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ // (2.2) Par.?
manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / (3.1) Par.?
na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // (3.2) Par.?
pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ / (4.1) Par.?
te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam // (4.2) Par.?
suhṛdo'pyudvijante'smād dadāti na ca sevyate / (5.1) Par.?
saṃkṣepān nāsti tatkiṃcitkrodhano yena susthitaḥ // (5.2) Par.?
evamādīni duḥkhāni karotītyarisaṃjñayā / (6.1) Par.?
yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca // (6.2) Par.?
aniṣṭakaraṇāj jātamiṣṭasya ca vighātanāt / (7.1) Par.?
daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām // (7.2) Par.?
tasmād vighātayiṣyāmi tasyāśanamahaṃ ripoḥ / (8.1) Par.?
yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ // (8.2) Par.?
atyaniṣṭāgamenāpi na kṣobhyā muditā mayā / (9.1) Par.?
daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate // (9.2) Par.?
yadyastyeva pratīkāro daurmanasyena tatra kim / (10.1) Par.?
atha nāsti pratīkāro daurmanasyena tatra kim // (10.2) Par.?
duḥkhaṃ nyakkārapāruṣyamayaśaścetyanīpsitam / (11.1) Par.?
priyāṇāmātmano vāpi śatroścaitadviparyayāt // (11.2) Par.?
kathaṃcil labhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ / (12.1) Par.?
duḥkhenaiva ca niḥsāraś cetas tasmād dṛḍhībhava // (12.2) Par.?
durgāputrakakarṇāṭā dāhacchedādivedanām / (13.1) Par.?
vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ // (13.2) Par.?
na kiṃcidasti tadvastu yadabhyāsasya duṣkaram / (14.1) Par.?
tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā // (14.2) Par.?
uddaṃśadaṃśamaśakakṣutpipāsādivedanām / (15.1) Par.?
mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // (15.2) Par.?
śītoṣṇavṛṣṭivātādhivyādhibandhanatāḍanaiḥ / (16.1) Par.?
saukumāryaṃ na kartavyamanyathā vardhate vyathā // (16.2) Par.?
kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ / (17.1) Par.?
paraśoṇitamapyeke dṛṣṭvā mūrchāṃ vrajanti yat // (17.2) Par.?
tac cittasya dṛḍhatvena kātaratvena cāgatam / (18.1) Par.?
duḥkhaduryodhanastasmād bhavedabhibhavedvyathām // (18.2) Par.?
duḥkhe'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ / (19.1) Par.?
saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā // (19.2) Par.?
urasārātighātān ye pratīcchanto jayantyarīn / (20.1) Par.?
te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ // (20.2) Par.?
guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ / (21.1) Par.?
saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā // (21.2) Par.?
pittādiṣu na me kopo mahāduḥkhakareṣvapi / (22.1) Par.?
sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ // (22.2) Par.?
aniṣyamāṇam apy etacchūlam utpadyate yathā / (23.1) Par.?
aniṣyamāṇo'pi balātkrodha utpadyate tathā // (23.2) Par.?
kupyāmīti na saṃcintya kupyati svecchayā janaḥ / (24.1) Par.?
utpatsya ityabhipretya krodha utpadyate na ca // (24.2) Par.?
ye kecidaparādhāstu pāpāni vividhāni ca / (25.1) Par.?
sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate // (25.2) Par.?
na ca pratyayasāmagryā janayāmīti cetanā / (26.1) Par.?
na cāpi janitasyāsti janito'smīti cetanā // (26.2) Par.?
yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam / (27.1) Par.?
tadeva hi bhavāmīti na saṃcintyopajāyate // (27.2) Par.?
anutpannaṃ hi tan nāsti ka icchedbhavituṃ tadā / (28.1) Par.?
viṣayavyāpṛtatvāc ca niroddhumapi nehate // (28.2) Par.?
nityo hy acetanaścātmā vyomavat sphuṭamakriyaḥ / (29.1) Par.?
pratyayāntarasaṅge'pi nirvikārasya kā kriyā // (29.2) Par.?
yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam / (30.1) Par.?
tasya kriyeti sambandhe katarat tannibandhanam // (30.2) Par.?
evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ / (31.1) Par.?
nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate // (31.2) Par.?
vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet / (32.1) Par.?
yuktā pratītyatā yasmād duḥkhasyoparatir matā // (32.2) Par.?
tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam / (33.1) Par.?
īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet // (33.2) Par.?
yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām / (34.1) Par.?
na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati // (34.2) Par.?
pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ / (35.1) Par.?
bhaktacchedādibhiḥ kopād durāpastryādilipsayā // (35.2) Par.?
udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ / (36.1) Par.?
nighnanti kecid ātmānam apuṇyācaraṇena ca // (36.2) Par.?
yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam / (37.1) Par.?
tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet // (37.2) Par.?
kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane / (38.1) Par.?
na kevalaṃ dayā nāsti krodha utpadyate katham // (38.2) Par.?
yadi svabhāvo bālānāṃ paropadravakāritā / (39.1) Par.?
teṣu kopo na yukto me yathāgnau dahanātmake // (39.2) Par.?
atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ / (40.1) Par.?
yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare // (40.2) Par.?
mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate / (41.1) Par.?
dveṣeṇa preritaḥ so 'pi dveṣe dveṣo'stu me varam // (41.2) Par.?
mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā / (42.1) Par.?
tasmānme yuktamevaitatsattvopadravakāriṇaḥ // (42.2) Par.?
tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam / (43.1) Par.?
tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate // (43.2) Par.?
gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ / (44.1) Par.?
tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate // (44.2) Par.?
duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ / (45.1) Par.?
svāparādhāgate duḥkhe kasmād anyatra kupyate // (45.2) Par.?
asipattravanaṃ yadvadyathā nārakapakṣiṇaḥ / (46.1) Par.?
matkarmajanitā eva tathedaṃ kutra kupyate // (46.2) Par.?
matkarmacoditā eva jātā mayyapakāriṇaḥ / (47.1) Par.?
yena yāsyanti narakān mayaivāmī hatā nanu // (47.2) Par.?
etānāśritya me pāpaṃ kṣīyate kṣamato bahu / (48.1) Par.?
māmāśritya tu yāntyete narakān dīrghavedanān // (48.2) Par.?
ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ / (49.1) Par.?
kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // (49.2) Par.?
bhavenmamāśayaguṇo na yāmi narakānyadi / (50.1) Par.?
eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā // (50.2) Par.?
atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ / (51.1) Par.?
hīyate cāpi me caryā tasmān naṣṭāstapasvinaḥ // (51.2) Par.?
mano hantumamūrtatvān na śakyaṃ kenacit kvacit / (52.1) Par.?
śarīrābhiniveśāttu kāyaduḥkhena bādhyate // (52.2) Par.?
nyakvāraḥ paruṣaṃ vākyamayaśaścetyayaṃ gaṇaḥ / (53.1) Par.?
kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi // (53.2) Par.?
mayyaprasādo yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati / (54.1) Par.?
iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ // (54.2) Par.?
lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ / (55.1) Par.?
naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam // (55.2) Par.?
varamadyaiva me mṛtyurna mithyājīvitaṃ ciram / (56.1) Par.?
yasmāc ciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me // (56.2) Par.?
svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate / (57.1) Par.?
muhūrtamaparo yaśca sukhī bhūtvā vibudhyate // (57.2) Par.?
nanu nivartate saukhyaṃ dvayorapi vibuddhayoḥ / (58.1) Par.?
saivopamā mṛtyukāle cirajīvyalpajīvinoḥ // (58.2) Par.?
labdhvāpi ca bahū / (59.1) Par.?
riktahastaśca nagnaśca yāsyāmi muṣito yathā // (59.2) Par.?
pāpakṣayaṃ ca puṇyaṃ ca lābhāj jīvan karomi cet / (60.1) Par.?
puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // (60.2) Par.?
yadarthameva jīvāmi tadeva yadi naśyati / (61.1) Par.?
kiṃ tena jīvitenāpi kevalāśubhakāriṇā // (61.2) Par.?
avarṇavādini dveṣaḥ sattvānnāśayatīti cet / (62.1) Par.?
parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate // (62.2) Par.?
parāyattāprasādatvād aprasādiṣu te kṣamā / (63.1) Par.?
kleśotpādaparāyatte kṣamā nāvarṇavādini // (63.2) Par.?
pratimās tūpasaddharmanāśakākrośakeṣu ca / (64.1) Par.?
na yujyate mama dveṣo buddhādīnāṃ na hi vyathā // (64.2) Par.?
gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu / (65.1) Par.?
pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet // (65.2) Par.?
cetanācetanakṛtā dehināṃ niyatā vyathā / (66.1) Par.?
sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ // (66.2) Par.?
mohādeke 'parādhyanti kupyantyanye'pi mohitāḥ / (67.1) Par.?
brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam // (67.2) Par.?
kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ / (68.1) Par.?
sarve karmaparāyattaḥ ko 'ham atrānyathākṛtau // (68.2) Par.?
evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham / (69.1) Par.?
yena sarve bhaviṣyanti maitracittāḥ parasparam // (69.2) Par.?
dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram / (70.1) Par.?
tṛṇādau yatra sajyeta tadākṛṣyāpanīyate // (70.2) Par.?
evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā / (71.1) Par.?
tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā // (71.2) Par.?
māraṇīyaḥ kathaṃ chittvā muktaś cet kim abhadrakam / (72.1) Par.?
manuṣyaduḥkhairnarakānmuktaścetkim abhadrakam // (72.2) Par.?
yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate / (73.1) Par.?
tan nārakavyathāhetuḥ krodhaḥ kasmān na vāryate // (73.2) Par.?
kopārthamevamevāhaṃ narakeṣu sahasraśaḥ / (74.1) Par.?
kārito'smi na cātmārthaḥ parārtho vā kṛto mayā // (74.2) Par.?
na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati / (75.1) Par.?
jagadduḥkhahare duḥkhe prītirevātra yujyate // (75.2) Par.?
yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam / (76.1) Par.?
manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // (76.2) Par.?
idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam / (77.1) Par.?
na vāritaṃ ca guṇibhiḥ parāvarjanam uttamam // (77.2) Par.?
tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam / (78.1) Par.?
bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet // (78.2) Par.?
svaguṇe kīrtyamāne ca parasaukhyamapīcchasi / (79.1) Par.?
kīrtyamāne paraguṇe svasaukhyamapi necchasi // (79.2) Par.?
bodhicittaṃ samutpādya sarvasattvasukhecchayā / (80.1) Par.?
svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // (80.2) Par.?
trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kiṃ na vāñchasi / (81.1) Par.?
satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // (81.2) Par.?
puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ / (82.1) Par.?
kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi // (82.2) Par.?
sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati / (83.1) Par.?
bodhicittaṃ kutastasya yo 'nyasampadi kupyati // (83.2) Par.?
yadi tena na tal labdhaṃ sthitaṃ dānapatergṛhe / (84.1) Par.?
sarvathāpi na tat te 'sti dattādattena tena kim // (84.2) Par.?
kiṃ vārayatu puṇyāni prasannān svaguṇānatha / (85.1) Par.?
labhamāno na gṛhṇātu vada kena na kupyasi // (85.2) Par.?
na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi / (86.1) Par.?
kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartum icchasi // (86.2) Par.?
jātaṃ cedapriyaṃ śatros tvattuṣṭyā kiṃ punarbhavet / (87.1) Par.?
tvadāśaṃsanamātreṇa na cāheturbhaviṣyati // (87.2) Par.?
atas tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava / (88.1) Par.?
athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ // (88.2) Par.?
etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam / (89.1) Par.?
yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // (89.2) Par.?
stutiryaśo'tha satkāro na puṇyāya na cāyuṣe / (90.1) Par.?
na balārthaṃ na cārogye na ca kāyasukhāya me // (90.2) Par.?
etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ / (91.1) Par.?
madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā // (91.2) Par.?
yaśo'rthaṃ hārayantyarthamātmānaṃ mārayantyapi / (92.1) Par.?
kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham // (92.2) Par.?
yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ / (93.1) Par.?
tathā stutiyaśohānau svacittaṃ pratibhāti me // (93.2) Par.?
śabdastāvadacittatvātsa māṃ stautītyasaṃbhavaḥ / (94.1) Par.?
paraḥ kila mayi prīta ityetatprītikāraṇam // (94.2) Par.?
anyatra mayi vā prītyā kiṃ hi me parakīyayā / (95.1) Par.?
tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ // (95.2) Par.?
tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat / (96.1) Par.?
kasmādanyaprasādena sukhiteṣu na me sukham // (96.2) Par.?
tasmādahaṃ stuto'smīti prītirātmani jāyate / (97.1) Par.?
tatrāpyevamasaṃbandhātkevalaṃ śiśuceṣṭitam // (97.2) Par.?
stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī / (98.1) Par.?
guṇavatsu ca mātsaryaṃ sampatkopaṃ ca kurvate // (98.2) Par.?
tasmātstutyādighātāya mama ye pratyupasthitāḥ / (99.1) Par.?
apāyapātarakṣārthaṃ pravṛttā nanu te mama // (99.2) Par.?
muktyarthinaścāyuktaṃ me lābhasatkārabandhanam / (100.1) Par.?
ye mocayanti māṃ bandhād dveṣasteṣu kathaṃ mama // (100.2) Par.?
duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ / (101.1) Par.?
buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama // (101.2) Par.?
puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate / (102.1) Par.?
kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam // (102.2) Par.?
athāhamātmadoṣeṇa na karomi kṣamāmiha / (103.1) Par.?
mayaivātra kṛto vighnaḥ puṇyahetāv upasthite // (103.2) Par.?
yo hi yena vinā nāsti yasmiṃśca sati vidyate / (104.1) Par.?
sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate // (104.2) Par.?
na hi kālopapannena dānavighnaḥ kṛto'rthinā / (105.1) Par.?
na ca pravrājake prāpte pravrajyāvighna ucyate // (105.2) Par.?
sulabhā yācakā loke durlabhāstvapakāriṇaḥ / (106.1) Par.?
yato me 'naparādhasya na kaścidaparādhyati // (106.2) Par.?
aśramopārjitas tasmādnṛhe nidhirivotthitaḥ / (107.1) Par.?
bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama // (107.2) Par.?
mayā cānena copāttaṃ tasmādetatkṣamāphalam / (108.1) Par.?
etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ // (108.2) Par.?
kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ / (109.1) Par.?
siddhiheturucito'pi saddharmaḥ pūjyate katham // (109.2) Par.?
apakārāśayo'syeti śatruryadi na pūjyate / (110.1) Par.?
anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate // (110.2) Par.?
tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā / (111.1) Par.?
sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā // (111.2) Par.?
sattvakṣetraṃ jinakṣetramityato muninoditam / (112.1) Par.?
etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ // (112.2) Par.?
sattvebhyaśca jinebhyaśca buddhadharmāgame same / (113.1) Par.?
jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ // (113.2) Par.?
āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ / (114.1) Par.?
samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ // (114.2) Par.?
maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat / (115.1) Par.?
buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat // (115.2) Par.?
buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ / (116.1) Par.?
na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ // (116.2) Par.?
guṇasāraikarāśīnāṃ guṇo'ṇurapi cet kvacit / (117.1) Par.?
dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam // (117.2) Par.?
buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate / (118.1) Par.?
etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet // (118.2) Par.?
kiṃ ca niśchadmabandhūnām aprameyopakāriṇām / (119.1) Par.?
sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet // (119.2) Par.?
bhindanti dehaṃ praviśanty avīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt / (120.1) Par.?
mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu // (120.2) Par.?
svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ / (121.1) Par.?
ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam // (121.2) Par.?
yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum / (122.1) Par.?
tattoṣaṇāt sarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām // (122.2) Par.?
ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam / (123.1) Par.?
sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām // (123.2) Par.?
tasmānmayā yaj janaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām / (124.1) Par.?
tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // (124.2) Par.?
ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke / (125.1) Par.?
kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // (125.2) Par.?
ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti / (126.1) Par.?
dṛśyanta ete nanu sattvarūpāsta eva nāthāḥ kimanādaro'tra // (126.2) Par.?
tathāgatārādhanametadeva svārthasya saṃsādhanametadeva / (127.1) Par.?
kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva // (127.2) Par.?
yathaiko rājapuruṣaḥ pramathnāti mahājanam / (128.1) Par.?
vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // (128.2) Par.?
yasmān naiva sa ekākī tasya rājabalaṃ balam / (129.1) Par.?
tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet // (129.2) Par.?
yasmān narakapālāś ca kṛpāvantaśca tadbalam / (130.1) Par.?
tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā // (130.2) Par.?
kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā / (131.1) Par.?
yatsattvadaurmanasyena kṛtena hy anubhūyate // (131.2) Par.?
tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet / (132.1) Par.?
yatsattvasaumanasyena kṛtena hy anubhūyate // (132.2) Par.?
āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasambhavam / (133.1) Par.?
ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi // (133.2) Par.?
prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam / (134.1) Par.?
cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran // (134.2) Par.?
Duration=0.72934103012085 secs.