Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 855
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā / (1.1) Par.?
na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ // (1.2) Par.?
kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate / (2.1) Par.?
ālasyaṃ kutsitāsaktir viṣādātmāvamanyanā // (2.2) Par.?
avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā / (3.1) Par.?
saṃsāraduḥkhānudvegād ālasyam upajāyate // (3.2) Par.?
kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām / (4.1) Par.?
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ // (4.2) Par.?
svayūthyān māryamāṇāṃs tvaṃ krameṇaiva na paśyasi / (5.1) Par.?
tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // (5.2) Par.?
yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ / (6.1) Par.?
kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ // (6.2) Par.?
yāvat saṃbhṛtasambhāraṃ maraṇaṃ śīghrameṣyati / (7.1) Par.?
saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi // (7.2) Par.?
idaṃ na prāptam ārabdham idam ardhakṛtaṃ sthitam / (8.1) Par.?
akasmānmṛtyurāyāto hā hato'smīti cintayan // (8.2) Par.?
śokavegasamucchūnasāśruraktekṣaṇānanān / (9.1) Par.?
bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca // (9.2) Par.?
svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān / (10.1) Par.?
trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi // (10.2) Par.?
jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te / (11.1) Par.?
kiṃ punaḥ kṛtapāpasya tīvrān narakaduḥkhataḥ // (11.2) Par.?
spṛṣṭa uṣṇodakenāpi sukumāra pratapyase / (12.1) Par.?
kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate // (12.2) Par.?
nirudyamaphalākāṅkṣin sukumāra bahuvyatha / (13.1) Par.?
mṛtyugrasto'marākāra hā duḥkhita vihanyase // (13.2) Par.?
mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm / (14.1) Par.?
mūḍha kālo na nidrāyā iyaṃ naur durlabhā punaḥ // (14.2) Par.?
muktvā dharmaratiṃ śreṣṭhāmanantaratisaṃtatim / (15.1) Par.?
ratirauddhatyahāsādau duḥkhahetau kathaṃ tava // (15.2) Par.?
aviṣādabalavyūhatātparyātmavidheyatā / (16.1) Par.?
parātmasamatā caiva parātmaparivartanam // (16.2) Par.?
naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ / (17.1) Par.?
yasmāttathāgataḥ satyaṃ satyavādīdamuktavān // (17.2) Par.?
te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā / (18.1) Par.?
yair utsāhavaśāt prāptā durāpā bodhiruttamā // (18.2) Par.?
kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam / (19.1) Par.?
sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham // (19.2) Par.?
athāpi hastapādādi dātavyamiti me bhayam / (20.1) Par.?
gurulāghavamūḍhatvaṃ tanme syādavicārataḥ // (20.2) Par.?
chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ / (21.1) Par.?
kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati // (21.2) Par.?
idaṃ tu me parimitaṃ duḥkhaṃ sambodhisādhanam / (22.1) Par.?
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat // (22.2) Par.?
sarve'pi vaidyāḥ kurvanti kriyāduḥkhair arogatām / (23.1) Par.?
tasmād bahūni duḥkhāni hantuṃ soḍhavyamalpakam // (23.2) Par.?
kriyāmimāmapyucitāṃ varavaidyo na dattavān / (24.1) Par.?
madhureṇopacāreṇa cikitsati mahāturān // (24.2) Par.?
ādau śākādidāne'pi niyojayati nāyakaḥ / (25.1) Par.?
tatkaroti kramāt paścād yat svamāṃsānyapi tyajet // (25.2) Par.?
yadā śākeṣviva prajñā svamāṃse'pyupajāyate / (26.1) Par.?
māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram // (26.2) Par.?
na duḥkhī tyaktapāpatvātpaṇḍitatvān na durmanāḥ / (27.1) Par.?
mithyākalpanayā citte pāpātkāye yato vyathā // (27.2) Par.?
puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi / (28.1) Par.?
tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate // (28.2) Par.?
kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān / (29.1) Par.?
bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ // (29.2) Par.?
evaṃ sukhātsukhaṃ gacchan ko viṣīdet sacetanaḥ / (30.1) Par.?
bodhicittarathaṃ prāpya sarvakhedaśramāpaham // (30.2) Par.?
chandasthāmaratimuktibalaṃ sattvārthasiddhaye / (31.1) Par.?
chandaṃ duḥkhabhayāt kuryādanuśaṃsāṃśca bhāvayan // (31.2) Par.?
evaṃ vipakṣam unmūlya yatetotsāhavṛddhaye / (32.1) Par.?
chandamānaratityāgatātparyavaśitābalaiḥ // (32.2) Par.?
aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ / (33.1) Par.?
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ // (33.2) Par.?
tatra doṣakṣayārambhe leśo'pi mama nekṣyate / (34.1) Par.?
aprameyavyathābhājye noraḥ sphuṭati me katham // (34.2) Par.?
guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ / (35.1) Par.?
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā // (35.2) Par.?
guṇaleśe'pi nābhyāso mama jātaḥ kadācana / (36.1) Par.?
vṛthā nītaṃ mayā janma kathaṃcil labdham adbhutam // (36.2) Par.?
na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā / (37.1) Par.?
na kṛtā śāsane kārā daridrāśā na pūritā // (37.2) Par.?
bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ / (38.1) Par.?
duḥkhāya kevalaṃ māturgato'smi garbhaśalyatām // (38.2) Par.?
dharmacchandaviyogena paurvikeṇa mamādhunā / (39.1) Par.?
vipattirīdṛśī jātā ko dharme chandamutsṛjet // (39.2) Par.?
kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau / (40.1) Par.?
tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā // (40.2) Par.?
duḥkhāni daurmanasyāni bhayāni vividhāni ca / (41.1) Par.?
abhilāṣavighātāśca jāyante pāpakāriṇām // (41.2) Par.?
manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati / (42.1) Par.?
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate // (42.2) Par.?
pāpakārisukhecchā tu yatra yatraiva gacchati / (43.1) Par.?
tatra tatraiva tatpāpairduḥkhaśastrairvihanyate // (43.2) Par.?
vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ / (44.1) Par.?
munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // (44.2) Par.?
yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ / (45.1) Par.?
jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // (45.2) Par.?
tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt / (46.1) Par.?
vajradhvajasya vidhinā mānaṃ tv ārabhya bhāvayet // (46.2) Par.?
pūrvaṃ nirūpya sāmagrīmārabhen nārabheta vā / (47.1) Par.?
anārambho varaṃ nāma na tv ārabhya nivartanam // (47.2) Par.?
janmāntare'pi so 'bhyāsaḥ pāpād duḥkhaṃ ca vardhate / (48.1) Par.?
anyac ca kāryakālaṃ ca hīnaṃ tac ca na sādhitam // (48.2) Par.?
triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu / (49.1) Par.?
mayaivaikena kartavyamityeṣā karmamānitā // (49.2) Par.?
kleśasvatantro loko'yaṃ na kṣamaḥ svārthasādhane / (50.1) Par.?
tasmānmayaiṣāṃ kartavyaṃ nāśakto'haṃ yathā janaḥ // (50.2) Par.?
nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati / (51.1) Par.?
mānāc cen na karomyetanmāno naśyatu me varam // (51.2) Par.?
mṛtaṃ duṇḍubhamāsādya kāko'pi garuḍāyate / (52.1) Par.?
āpadābādhate'lpāpi mano me yadi durbalam // (52.2) Par.?
viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu / (53.1) Par.?
vyutthitaś ceṣṭamānastu mahatāmapi durjayaḥ // (53.2) Par.?
tasmād dṛḍhena cittena karomyāpadamāpadaḥ / (54.1) Par.?
trailokyavijigīṣutvaṃ hāsyam āpaj jitasya me // (54.2) Par.?
mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit / (55.1) Par.?
mayaiṣa māno voḍhavyo jinasiṃhasuto hy aham // (55.2) Par.?
ye sattvā mānavijitā varākāste na māninaḥ / (56.1) Par.?
mānī śatruvaśaṃ naiti mānaśatruvaśāśca te // (56.2) Par.?
mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ / (57.1) Par.?
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ // (57.2) Par.?
sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ / (58.1) Par.?
te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ // (58.2) Par.?
te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam / (59.1) Par.?
ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti // (59.2) Par.?
saṃkleśapakṣamadhyastho bhaved dṛptaḥ sahasraśaḥ / (60.1) Par.?
duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva // (60.2) Par.?
mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate / (61.1) Par.?
evaṃ kṛcchramapi prāpya na kleśavaśago bhavet // (61.2) Par.?
yadevāpadyate karma tatkarmavyasanī bhavet / (62.1) Par.?
tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat // (62.2) Par.?
sukhārthaṃ kriyate karma tathāpi syān na vā sukham / (63.1) Par.?
karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham // (63.2) Par.?
kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ / (64.1) Par.?
puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ // (64.2) Par.?
tasmātkarmāvasāne'pi nimajjettatra karmaṇi / (65.1) Par.?
yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī // (65.2) Par.?
balanāśānubandhe tu punaḥ kartuṃ parityajet / (66.1) Par.?
susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā // (66.2) Par.?
kleśaprahārān saṃrakṣet kleśāṃśca prahared dṛḍham / (67.1) Par.?
khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha // (67.2) Par.?
tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyāt sabhayas tvaram / (68.1) Par.?
smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyān narakān smaran // (68.2) Par.?
viṣaṃ rudhiramāsādya prasarpati yathā tanau / (69.1) Par.?
tathaiva chidram āsādya doṣaścitte prasarpati // (69.2) Par.?
tailapātradharo yadvad asihastair adhiṣṭhitaḥ / (70.1) Par.?
skhalite maraṇatrāsāttatparaḥ syāttathā vratī // (70.2) Par.?
tasmādutsaṅgage sarpe yathottiṣṭhati satvaram / (71.1) Par.?
nidrālasyāgame tadvat pratikurvīta satvaram // (71.2) Par.?
ekaikasmiṃśchale suṣṭhu paritapya vicintayet / (72.1) Par.?
kathaṃ karomi yenedaṃ punarme na bhavediti // (72.2) Par.?
saṃsargaṃ karma vā prāptamicchedetena hetunā / (73.1) Par.?
kathaṃ nāmāsv avasthāsu smṛtyabhyāso bhavediti // (73.2) Par.?
laghuṃ kuryāt tathātmānam apramādakathāṃ smaran / (74.1) Par.?
karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate // (74.2) Par.?
yathaiva tūlakaṃ vāyorgamanāgamane vaśam / (75.1) Par.?
tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati // (75.2) Par.?
Duration=0.34320211410522 secs.