Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 869
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ / (1.1) Par.?
vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ // (1.2) Par.?
kāyacittavivekena vikṣepasya na sambhavaḥ / (2.1) Par.?
tasmāl lokaṃ parityajya vitarkān parivarjayet // (2.2) Par.?
snehān na tyajyate loko lābhādiṣu ca tṛṣṇayā / (3.1) Par.?
tasmādetatparityāge vidvānevaṃ vibhāvayet // (3.2) Par.?
śamathena vipaśyanāsu yuktaḥ kurute kleśavināśamityavetya / (4.1) Par.?
śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā // (4.2) Par.?
kasyānityeṣvanityasya sneho bhavitumarhati / (5.1) Par.?
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // (5.2) Par.?
apaśyannaratiṃ yāti samādhau na ca tiṣṭhati / (6.1) Par.?
na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā // (6.2) Par.?
na paśyati yathābhūtaṃ saṃvegādavahīyate / (7.1) Par.?
dahyate tena śokena priyasaṃgamakāṅkṣayā // (7.2) Par.?
taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ / (8.1) Par.?
aśāśvatena mitrena dharmo bhraśyati śāśvataḥ // (8.2) Par.?
bālaiḥ sabhāgacarito niyataṃ yāti durgatim / (9.1) Par.?
neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt // (9.2) Par.?
kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt / (10.1) Par.?
toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ // (10.2) Par.?
hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt / (11.1) Par.?
atha na śrūyate teṣāṃ kupitā yānti durgatim // (11.2) Par.?
īrṣyotkṛṣṭāt samādvaṃdvo hīnānmānaḥ stutermadaḥ / (12.1) Par.?
avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet // (12.2) Par.?
ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā / (13.1) Par.?
ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ // (13.2) Par.?
evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ / (14.1) Par.?
ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ // (14.2) Par.?
bālād dūraṃ palāyeta prāptamārādhayet priyaiḥ / (15.1) Par.?
na saṃstavānubandhena kiṃtūdāsīnasādhuvat // (15.2) Par.?
dharmārthamātramādāya bhṛṅgavat kusumānmadhu / (16.1) Par.?
apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ // (16.2) Par.?
lābhī ca satkṛtaścāhamicchanti bahavaśca mām / (17.1) Par.?
iti martyasya samprāptān maraṇāj jāyate bhayam // (17.2) Par.?
yatra tatra ratiṃ yāti manaḥ sukhābhimohitam / (18.1) Par.?
tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati // (18.2) Par.?
tasmāt prājño na tamicchedicchāto jāyate bhayam / (19.1) Par.?
svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām // (19.2) Par.?
bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ / (20.1) Par.?
saha lābhayaśobhiste na jñātāḥ kva gatā iti // (20.2) Par.?
māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ / (21.1) Par.?
māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ // (21.2) Par.?
nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ / (22.1) Par.?
kiṃ punarmādṛśairajñaistasmāt kiṃ kokacintayā // (22.2) Par.?
nindanty alābhinaṃ sattvamavadhyāyanti lābhinam / (23.1) Par.?
prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tair jāyate ratiḥ // (23.2) Par.?
na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ / (24.1) Par.?
na svārthena vinā prītiryasmādbālasya jāyate // (24.2) Par.?
svārthadvāreṇa yā prītirātmārthaṃ prītireva sā / (25.1) Par.?
dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ // (25.2) Par.?
nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ / (26.1) Par.?
kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama // (26.2) Par.?
śūnyadevakule sthitvā vṛkṣamūle guhāsu vā / (27.1) Par.?
kadānapekṣo yāsyāmi pṛṣṭhato 'navalokayan // (27.2) Par.?
amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ / (28.1) Par.?
svacchandacāryanilayo vihariṣyāmyahaṃ kadā // (28.2) Par.?
mṛtpātramātravibhavaś caurāsaṃbhogacīvaraḥ / (29.1) Par.?
nirbhayo vihariṣyāmi kadā kāyam agopayan // (29.2) Par.?
kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha / (30.1) Par.?
svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam // (30.2) Par.?
ayameva hi kāyo me evaṃ pūtirbhaviṣyati / (31.1) Par.?
śṛgālā api yadgandhān nopasarpeyurantikam // (31.2) Par.?
asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ / (32.1) Par.?
pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ // (32.2) Par.?
eka utpadyate janturmriyate caika eva hi / (33.1) Par.?
nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ // (33.2) Par.?
adhvānaṃ pratipannasya yathāvāsaparigrahaḥ / (34.1) Par.?
tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ // (34.2) Par.?
caturbhiḥ puruṣairyāvat sa na nirdhāryate tataḥ / (35.1) Par.?
āśocyamāno lokena tāvadeva vanaṃ vrajet // (35.2) Par.?
asaṃstavāvirodhābhyāmeka eva śarīrakaḥ / (36.1) Par.?
pūrvameva mṛto loke mriyamāṇo na śocati // (36.2) Par.?
na cāntikacarāḥ kecicchocantaḥ kurvate vyathām / (37.1) Par.?
buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana // (37.2) Par.?
tasmād ekākitā ramyā nirāyāsā śivodayā / (38.1) Par.?
sarvavikṣepaśamanī sevitavyā mayā sadā // (38.2) Par.?
sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ / (39.1) Par.?
samādhānāya cittasya prayatiṣye damāya ca // (39.2) Par.?
kāmā hy anarthajanakā iha loke paratra ca / (40.1) Par.?
iha bandhavadhacchedairnarakādau paratra ca // (40.2) Par.?
yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā / (41.1) Par.?
na ca pāpamakīrtir vā yadarthaṃ gaṇitā purā // (41.2) Par.?
prakṣiptaśca bhaye'pyātmā draviṇaṃ ca vyayīkṛtam / (42.1) Par.?
yānyeva ca pariṣvajya babhūvottamanirvṛtāḥ // (42.2) Par.?
tānyevāsthīni nānyāni svādhīnānyamamāni ca / (43.1) Par.?
prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim // (43.2) Par.?
unnāmyamānaṃ yatnād yan nīyamānam adho hriyā / (44.1) Par.?
purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam // (44.2) Par.?
tanmukhaṃ tūtparikleśam asahadbhirivādhunā / (45.1) Par.?
gṛdhrair vyaktīkṛtaṃ paśya kimidānīṃ palāyase // (45.2) Par.?
paracakṣurnipātebhyo 'py āsīd yatparirakṣitam / (46.1) Par.?
tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi // (46.2) Par.?
māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam / (47.1) Par.?
āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ // (47.2) Par.?
niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt / (48.1) Par.?
vetāleneva kenāpi cālyamānād bhayaṃ na kim // (48.2) Par.?
ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate / (49.1) Par.?
tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam // (49.2) Par.?
tūlagarbhair mṛdusparśai ramante nopadhānakaiḥ / (50.1) Par.?
durgandhaṃ na sravantīti kāmino'medhyamohitāḥ // (50.2) Par.?
yatra channe 'pyayaṃ rāgastadacchannaṃ kimapriyam / (51.1) Par.?
na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate // (51.2) Par.?
yadi te nāśucau rāgaḥ kasmād āliṅgase 'param / (52.1) Par.?
māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram // (52.2) Par.?
svameva bahvamedhyaṃ te tenaiva dhṛtimācara / (53.1) Par.?
amedhyabhastrāmaparāṃ gūthaghasmara vismara // (53.2) Par.?
māṃsapriyo'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi / (54.1) Par.?
acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi // (54.2) Par.?
yadicchasi na tac cittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate / (55.1) Par.?
yac ca śakyaṃ na tadvetti kiṃ tad āliṅgase mudhā // (55.2) Par.?
nāmedhyamayamanyasya kāyaṃ vetsīty anadbhutam / (56.1) Par.?
svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ // (56.2) Par.?
vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam / (57.1) Par.?
amedhyaśauṇḍacittasya kā ratirgūthapañjare // (57.2) Par.?
mṛdādyamedhyaliptatvādyadi na spraṣṭum icchasi / (58.1) Par.?
yatas tan nirgataṃ kāyāttaṃ spraṣṭuṃ kathamicchasi // (58.2) Par.?
yadi te nāśucau rāgaḥ kasmād āliṅgase param / (59.1) Par.?
amedhyakṣetrasambhūtaṃ tadbījaṃ tena vardhitam // (59.2) Par.?
amedhyabhavam alpatvān na vāñchasyaśuciṃ kṛmim / (60.1) Par.?
bahvamedhyamayaṃ kāyamamedhyajamapīcchasi // (60.2) Par.?
na kevalamamedhyatvamātmīyaṃ na jugupsasi / (61.1) Par.?
amedhyabhāṇḍānaparān gūthaghasmara vāñchasi // (61.2) Par.?
karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā / (62.1) Par.?
mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā // (62.2) Par.?
yadi pratyakṣamapyetadamedhyaṃ nādhimucyase / (63.1) Par.?
śmaśāne patitān ghorān kāyān paśyāparānapi // (63.2) Par.?
carmaṇyutpāṭite yasmād bhayamutpadyate mahat / (64.1) Par.?
kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ // (64.2) Par.?
kāye nyasto'pyasau gandhaścandanādeva nānyataḥ / (65.1) Par.?
anyadīyena gandhena kasmādanyatra rajyate // (65.2) Par.?
yadi svabhāvadaurgandhyādrāgo nātra śivaṃ nanu / (66.1) Par.?
kimanartharucirlokastaṃ gandhenānulimpati // (66.2) Par.?
kāyasyātra kimāyātaṃ sugandhi yadi candanam / (67.1) Par.?
anyadīyena gandhena kasmādanyatra rajyate // (67.2) Par.?
yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ / (68.1) Par.?
malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ // (68.2) Par.?
sa kiṃ saṃskriyate yatnādātmaghātāya śastravat / (69.1) Par.?
ātmavyāmohanodyuktair unmattair ākulā mahī // (69.2) Par.?
kaṅkālān katicid dṛṣṭvā śmaśāne kila te ghṛṇā / (70.1) Par.?
grāmaśmaśāne ramase calatkaṅkālasaṃkule // (70.2) Par.?
evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate / (71.1) Par.?
tadarthamarjanāyāso narakādiṣu ca vyathā // (71.2) Par.?
śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī / (72.1) Par.?
yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim // (72.2) Par.?
keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ / (73.1) Par.?
gṛhamāgatya sāyāhne śerate sma mṛtā iva // (73.2) Par.?
daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ / (74.1) Par.?
vatsarairapi nekṣante putradārāṃstadarthinaḥ // (74.2) Par.?
yadarthamiva vikrīta ātmā kāmavimohitaiḥ / (75.1) Par.?
tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā // (75.2) Par.?
vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām / (76.1) Par.?
prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu // (76.2) Par.?
raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitam / (77.1) Par.?
mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ // (77.2) Par.?
chidyante kāminaḥ kecidanye śūlasamarpitāḥ / (78.1) Par.?
dṛśyante dahyamānāśca hanyamānāś ca śaktibhiḥ // (78.2) Par.?
arjanarakṣaṇanāśaviṣādair artham anartham anantam avaihi / (79.1) Par.?
vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ // (79.2) Par.?
evamādīnavo bhūyānalpāsvādastu kāminām / (80.1) Par.?
śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ // (80.2) Par.?
tasyāsvādalavasyārthe yaḥ paśorapy adurlabhaḥ / (81.1) Par.?
hatā daivahateneyaṃ kṣaṇasampat sudurlabhā // (81.2) Par.?
avaśyaṃ ganturalpasya narakādiprapātinaḥ / (82.1) Par.?
kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ // (82.2) Par.?
tataḥ koṭiśatenāpi śramabhāgena buddhatā / (83.1) Par.?
caryāduḥkhān mahad duḥkhaṃ sā ca bodhirna kāminām // (83.2) Par.?
na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ / (84.1) Par.?
kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ // (84.2) Par.?
evam udvijaya kāmebhyo viveke janayedratim / (85.1) Par.?
kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu // (85.2) Par.?
dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu / (86.1) Par.?
niḥśabdasaumyavanamārutavījyamānaiḥ saṃkramyate parahitāya vicintyate ca // (86.2) Par.?
vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu / (87.1) Par.?
parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam // (87.2) Par.?
svacchandacāryanilayaḥ pratibaddho na kasyacit / (88.1) Par.?
yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham // (88.2) Par.?
evamādibhirākārairvivekaguṇabhāvanāt / (89.1) Par.?
upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet // (89.2) Par.?
parātmasamatāmādau bhāvayedevamādarāt / (90.1) Par.?
samaduḥkhasukhāḥ sarve pālanīyā mayātmavat // (90.2) Par.?
hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ / (91.1) Par.?
tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva // (91.2) Par.?
yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate / (92.1) Par.?
tathāpi tadduḥkhameva mamātmasnehaduḥsaham // (92.2) Par.?
tathā yady apy asaṃvedyam anyad duḥkhaṃ mayātmanā / (93.1) Par.?
tathāpi tasya tadduḥkhamātmasnehena duḥsaham // (93.2) Par.?
mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat / (94.1) Par.?
anugrāhyā mayānye'pi sattvatvādātmasattvavat // (94.2) Par.?
yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam / (95.1) Par.?
tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ // (95.2) Par.?
yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam / (96.1) Par.?
tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // (96.2) Par.?
tadduḥkhena na me bādhetyato yadi na rakṣyate / (97.1) Par.?
nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate // (97.2) Par.?
ahameva tadāpīti mithyeyaṃ pratikalpanā / (98.1) Par.?
anya eva mṛto yasmādanya eva prajāyate // (98.2) Par.?
yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam / (99.1) Par.?
pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate // (99.2) Par.?
ayuktamapi cedetadahaṃkārātpravartate / (100.1) Par.?
yadayuktaṃ nivartyaṃ tat svam anyac ca yathābalam // (100.2) Par.?
saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā / (101.1) Par.?
yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati // (101.2) Par.?
asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ / (102.1) Par.?
duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ // (102.2) Par.?
duḥkhaṃ kasmān nivāryaṃ cet sarveṣāmavivādataḥ / (103.1) Par.?
vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat // (103.2) Par.?
kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt / (104.1) Par.?
jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu // (104.2) Par.?
bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati / (105.1) Par.?
utpādyameva tadduḥkhaṃ sadayena parātmanoḥ // (105.2) Par.?
ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam / (106.1) Par.?
ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt // (106.2) Par.?
evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ / (107.1) Par.?
avīcimavagāhante haṃsāḥ padmavanaṃ yathā // (107.2) Par.?
mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ / (108.1) Par.?
tair eva nanu paryāptaṃ mokṣeṇārasikena kim // (108.2) Par.?
ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / (109.1) Par.?
na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā // (109.2) Par.?
tasmād yathāntaśo 'varṇād ātmānaṃ gopayāmyaham / (110.1) Par.?
rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi // (110.2) Par.?
abhyāsādanyadīyeṣu śukraśoṇitabinduṣu / (111.1) Par.?
bhavatyahamiti jñānamasatyapi hi vastuni // (111.2) Par.?
tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate / (112.1) Par.?
paratvaṃ tu svakāyasya sthitameva na duṣkaram // (112.2) Par.?
jñātvā sadoṣam ātmānaṃ parānapi guṇodadhīn / (113.1) Par.?
ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet // (113.2) Par.?
kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ / (114.1) Par.?
jagato 'vayavatvena tathā kasmān na dehinaḥ // (114.2) Par.?
yathātmabuddhirabhyāsāt svakāye'smin nirātmake / (115.1) Par.?
pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate // (115.2) Par.?
evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / (116.1) Par.?
ātmānaṃ bhojayitvaiva phalāśā na ca jāyate // (116.2) Par.?
tasmādyathārtiśokāderātmānaṃ goptum icchasi / (117.1) Par.?
rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā // (117.2) Par.?
adhyatiṣṭhadatho nāthaḥ scanāmāpy avalokitaḥ / (118.1) Par.?
parṣacchāradyabhayamapyapanetuṃ janasya hi // (118.2) Par.?
duṣkarān na nivarteta yasmādabhyāsaśaktitaḥ / (119.1) Par.?
yasyaiva śravaṇāttrāsastenaiva na vinā ratiḥ // (119.2) Par.?
ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati / (120.1) Par.?
sa caretparamaṃ guhyaṃ parātmaparivartanam // (120.2) Par.?
yasminn ātmany atisnehād alpādapi bhayādbhayam / (121.1) Par.?
na dviṣet kastam ātmānaṃ śatruvadyo bhayāvahaḥ // (121.2) Par.?
yo mandya kṣutpipāsādipratīkāracikīrṣayā / (122.1) Par.?
pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati // (122.2) Par.?
yo lābhasatkriyāhetoḥ pitarāv api mārayet / (123.1) Par.?
ratnatrayasvam ādadyād yenāvīcīndhano bhavet // (123.2) Par.?
kaḥ paṇḍitastamātmānamicchedrakṣet prapūjayet / (124.1) Par.?
na paśyec chatruvac cainaṃ kaścainaṃ pratimānayet // (124.2) Par.?
yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā / (125.1) Par.?
yadi bhokṣye kiṃ dadāmīti parārthe devarājatā // (125.2) Par.?
ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate / (126.1) Par.?
ātmānaṃ pīḍayitvā tu parārthaṃ sarvasampadaḥ // (126.2) Par.?
durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā / (127.1) Par.?
tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ // (127.2) Par.?
ātmārthaṃ param ājñapya dāsatvādyanubhūyate / (128.1) Par.?
parārthaṃ tv enam ājñapya svāmitvādyanubhūyate // (128.2) Par.?
ye kecid duḥkhitā loke sarve te svasukhecchayā / (129.1) Par.?
ye kecit sukhitā loke sarve te 'nyasukhecchayā // (129.2) Par.?
bahunā vā kimuktena dṛśyatāmidamantaram / (130.1) Par.?
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ // (130.2) Par.?
na nāma sādhyaṃ buddhatvaṃ saṃsāre'pi kutaḥ sukham / (131.1) Par.?
svasukhasyānyaduḥkhena parivartamakurvataḥ // (131.2) Par.?
āstāṃ tāvatparo loko dṛṣṭo'pyartho na sidhyati / (132.1) Par.?
bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim // (132.2) Par.?
tyaktvānyo'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam / (133.1) Par.?
anyo 'nyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ // (133.2) Par.?
upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva / (134.1) Par.?
sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa // (134.2) Par.?
ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate / (135.1) Par.?
yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate // (135.2) Par.?
tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca / (136.1) Par.?
dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat // (136.2) Par.?
anyasambaddhamasmīti niścayaṃ kuru me manaḥ / (137.1) Par.?
sarvasattvārthamutsṛjya nānyac cintyaṃ tvayādhunā // (137.2) Par.?
na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ / (138.1) Par.?
na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ // (138.2) Par.?
tena sattvaparo bhūtvā kāye'sminyadyadīkṣase / (139.1) Par.?
tat tad evāpahṛtyāsmāt parebhyo hitamācara // (139.2) Par.?
hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani / (140.1) Par.?
bhāvayerṣyāṃ ca mānaṃ ca nirvikalpyena cetasā // (140.2) Par.?
eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā / (141.1) Par.?
stūyate'yamahaṃ nindyo duḥkhito'hamayaṃ sukhī // (141.2) Par.?
ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ / (142.1) Par.?
ayaṃ kila mahān loke nīco'haṃ kila nirguṇaḥ // (142.2) Par.?
kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ / (143.1) Par.?
santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ // (143.2) Par.?
śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt / (144.1) Par.?
cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā // (144.2) Par.?
athāham acikitsyo 'sya kasmānmāmavamanyate / (145.1) Par.?
kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam // (145.2) Par.?
durgativyāḍavaktrasthenaivāsya karuṇā jane / (146.1) Par.?
aparān guṇamānena paṇḍitān vijigīṣate // (146.2) Par.?
samamātmānamālokya yateta svādhikyavṛddhaye / (147.1) Par.?
kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ // (147.2) Par.?
api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ / (148.1) Par.?
api nāma guṇā ye 'sya na śroṣyantyapi kecana // (148.2) Par.?
chādyerann api me doṣāḥ syānme pūjāsya no bhavet / (149.1) Par.?
sulabdhā adya me lābhāḥ pūjito'hamayaṃ na tu // (149.2) Par.?
paśyāmo muditās tāvac cirād enaṃ khalīkṛtam / (150.1) Par.?
hāsyaṃ janasya sarvasya nindyamānamitastataḥ // (150.2) Par.?
asyāpi hi varākasya spardhā kila mayā saha / (151.1) Par.?
kimasya śrutametāvatprajñārūpaṃ kulaṃ dhanam // (151.2) Par.?
evamātmaguṇāñśrutvā kīrtyamānānitastataḥ / (152.1) Par.?
saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam // (152.2) Par.?
yadyapyasya bhavel lābho grāhyo'smābhirasau balāt / (153.1) Par.?
dattvāsmai yāpanāmātramasmatkarma karoti cet // (153.2) Par.?
sukhāc ca cyāvanīyo 'yaṃ yojyo'smadvyathayā sadā / (154.1) Par.?
anena śataśaḥ sarve saṃsāravyathitā vayam // (154.2) Par.?
aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatas tava / (155.1) Par.?
śrameṇa mahatānena duḥkhameva tvayārjitam // (155.2) Par.?
madvijñaptyā tathātrāpi pravartasvāvicārataḥ / (156.1) Par.?
drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ // (156.2) Par.?
abhaviṣyad idaṃ karma kṛtaṃ pūrvaṃ yadi tvayā / (157.1) Par.?
bauddhaṃ sampatsukhaṃ muktvā nābhaviṣyad iyaṃ daśā // (157.2) Par.?
tasmādyathānyadīyeṣu śukraśoṇitabinduṣu / (158.1) Par.?
cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya // (158.2) Par.?
anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase / (159.1) Par.?
tattadevāpahṛtyarthaṃ parebhyo hitamācara // (159.2) Par.?
ayaṃ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ / (160.1) Par.?
paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani // (160.2) Par.?
sukhāc ca cyāvayātmānaṃ paraduḥkhe niyojaya / (161.1) Par.?
kadāyaṃ kiṃ karotīti chalamasya nirūpaya // (161.2) Par.?
anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake / (162.1) Par.?
alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ // (162.2) Par.?
anyādhikayaśovādairyaśo'sya malinīkuru / (163.1) Par.?
nikṛṣṭadāsavac cainaṃ sattvakāryeṣu vāhaya // (163.2) Par.?
nāgantukaguṇāṃśena stutyo doṣamayo hy ayam / (164.1) Par.?
yathā kaścin na jānīyādguṇamasya tathā kuru // (164.2) Par.?
saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā / (165.1) Par.?
tattadātmani sattvārthe vyasanaṃ vinipātaya // (165.2) Par.?
naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet / (166.1) Par.?
sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ // (166.2) Par.?
evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā / (167.1) Par.?
evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame // (167.2) Par.?
athaivamucyamāne'pi cittaṃ nedaṃ kariṣyasi / (168.1) Par.?
tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ // (168.2) Par.?
kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te / (169.1) Par.?
anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ // (169.2) Par.?
adyāpyasti mama svārtha ityāśāṃ tyaja sāmpratam / (170.1) Par.?
tvaṃ vikrīto mayānyeṣu bahukhedam acintayan // (170.2) Par.?
tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ / (171.1) Par.?
tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ // (171.2) Par.?
evaṃ cānekadhā dattvā tvayāhaṃ vyathitaściram / (172.1) Par.?
nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran // (172.2) Par.?
na kartavyātmani prītiryadyātmaprītirasti te / (173.1) Par.?
yadyātmā rakṣitavyo'yaṃ rakṣitavyo na yujyate // (173.2) Par.?
yathā yathāsya kāyasya kriyate paripālanam / (174.1) Par.?
sukumārataro bhūtvā patatyeva tathā tathā // (174.2) Par.?
asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā / (175.1) Par.?
nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati // (175.2) Par.?
aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate / (176.1) Par.?
nirāśo yastu sarvatra tasya sampad ajīrṇikā // (176.2) Par.?
tasmān na prasaro deyaḥ kāyasyecchābhivṛddhaye / (177.1) Par.?
bhadrakaṃ nāma tadvastu yad iṣṭatvān na gṛhyate // (177.2) Par.?
bhasmaniṣṭhāvasāno'yaṃ niśceṣṭānyena cālyate / (178.1) Par.?
aśucipratimā ghorā kasmādatra mamāgrahaḥ // (178.2) Par.?
kiṃ mamānena yantreṇa jīvinā vā mṛtena vā / (179.1) Par.?
loṣṭrādeḥ ko viśeṣo'sya hāhaṃkāraṃ na naśyasi // (179.2) Par.?
śarīrapakṣapātena vṛthā duḥkham upārjyate / (180.1) Par.?
kimasya kāṣṭhatulyasya dveṣeṇānunayena vā // (180.2) Par.?
mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā / (181.1) Par.?
na ca sneho na ca dveṣastasmāt snehaṃ karomi kim // (181.2) Par.?
roṣo yasya khalīkārāttoṣo yasya ca pūjayā / (182.1) Par.?
sa eva cen na jānāti śramaḥ kasya kṛtena me // (182.2) Par.?
imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila / (183.1) Par.?
sarve svakāyamicchanti te 'pi kasmān na me priyāḥ // (183.2) Par.?
tasmānmayānapekṣeṇa kāyastyakto jagaddhite / (184.1) Par.?
ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat // (184.2) Par.?
tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham / (185.1) Par.?
apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan // (185.2) Par.?
tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham / (186.1) Par.?
vimārgāc cittamākṛṣya svālambananirantaram // (186.2) Par.?
Duration=0.61496901512146 secs.