Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 911
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau / (1.1) Par.?
tasmādutpādayet prajñāṃ duḥkhanivṛttikāṅkṣayā // (1.2) Par.?
saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam / (2.1) Par.?
buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate // (2.2) Par.?
tatra loko dvidhā dṛṣṭo yogī prākṛtakas tathā / (3.1) Par.?
tatra prākṛtako loko yogilokena bādhyate // (3.2) Par.?
bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ / (4.1) Par.?
dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ // (4.2) Par.?
lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ / (5.1) Par.?
na tu māyāvadityatra vivādo yogilokayoḥ // (5.2) Par.?
pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ / (6.1) Par.?
aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā // (6.2) Par.?
lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ / (7.1) Par.?
tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate // (7.2) Par.?
na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ / (8.1) Par.?
anyathā lokabādhā syādaśucistrīnirūpaṇe // (8.2) Par.?
māyopamāj jināt puṇyaṃ sadbhāve'pi kathaṃ yathā / (9.1) Par.?
yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ // (9.2) Par.?
yāvatpratyayasāmagrī tāvanmāyāpi vartate / (10.1) Par.?
dīrghasaṃtānamātreṇa kathaṃ sattvo'sti satyataḥ // (10.2) Par.?
māyāpuruṣaghātādau cittābhāvān na pāpakam / (11.1) Par.?
cittamāyāsamete tu pāpapuṇyasamudbhavaḥ // (11.2) Par.?
mantrādīnāmasāmarthyān na māyācittasambhavaḥ / (12.1) Par.?
sāpi nānāvidhā māyā nānāpratyayasambhavā // (12.2) Par.?
naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit / (13.1) Par.?
nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret // (13.2) Par.?
buddho'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā / (14.1) Par.?
pratyayānāmanucchede māyāpyucchidyate na hi // (14.2) Par.?
pratyayānāṃ tu vicchedāt saṃvṛtyāpi na sambhavaḥ / (15.1) Par.?
yadā na bhrāntirapyasti māyā kenopalabhyate // (15.2) Par.?
yadā māyaiva te nāsti tadā kimupalabhyate / (16.1) Par.?
cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ // (16.2) Par.?
cittameva yadā māyā tadā kiṃ kena dṛśyate / (17.1) Par.?
uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati // (17.2) Par.?
na chinatti yathātmānamasidhārā tathā manaḥ / (18.1) Par.?
ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet // (18.2) Par.?
naiva prakāśyate dīpo yasmān na tamasāvṛtaḥ / (19.1) Par.?
na hi sphaṭikavan nīlaṃ nīlatve 'nyam apekṣate // (19.2) Par.?
tathā kiṃcit parāpekṣamanapekṣaṃ ca dṛśyate / (20.1) Par.?
anīlatve na tan nīlaṃ kuryādātmānamātmanā // (20.2) Par.?
nīlameva hi ko nīlaṃ kuryādātmānamātmanā / (21.1) Par.?
anīlatve na tan nīlaṃ kuryādātmānamātmanā // (21.2) Par.?
dīpaḥ prakāśata iti jñātvā jñānena kathyate / (22.1) Par.?
buddhiḥ prakāśata iti jñātvedaṃ kena kathyate // (22.2) Par.?
prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit / (23.1) Par.?
vandhyāduhitṛlīleva kathyamānāpi sā mudhā // (23.2) Par.?
yadi nāsti svasaṃvittirvijñānaṃ smaryate katham / (24.1) Par.?
anyānubhūte sambandhāt smṛtirākhuviṣaṃ yathā // (24.2) Par.?
pratyayāntarayuktasya darśanāt svaṃ prakāśate / (25.1) Par.?
siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet // (25.2) Par.?
yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate / (26.1) Par.?
satyataḥ kalpanā tv atra duḥkhaheturnivāryate // (26.2) Par.?
cittādanyā na māyā cen nāpyananyeti kalpyate / (27.1) Par.?
vastu cet sā kathaṃ nānyānanyā cen nāsti vastutaḥ // (27.2) Par.?
asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ / (28.1) Par.?
vastvāśrayaścet saṃsāraḥ so 'nyathākāśavad bhavet // (28.2) Par.?
vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet / (29.1) Par.?
asatsahāyamekaṃ hi cittamāpadyate tava // (29.2) Par.?
grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ / (30.1) Par.?
evaṃ ca ko guṇo labdhaścittamātre'pi kalpite // (30.2) Par.?
māyopamatve'pi jñāte kathaṃ kleśo nivartate / (31.1) Par.?
yadā māyāstriyāṃ rāgastatkarturapi jāyate // (31.2) Par.?
aprahīṇā hi tatkarturjñeyasaṃkleśavāsanā / (32.1) Par.?
taddṛṣṭikāle tasyāto durbalā śūnyavāsanā // (32.2) Par.?
śūnyatāvāsanādhānāddhīyate bhāvavāsanā / (33.1) Par.?
kiṃcin nāstīti cābhyāsāt sāpi paścāt prahīyate // (33.2) Par.?
yadā na labhyate bhāvo yo nāstīti prakalpyate / (34.1) Par.?
tadā nirāśrayo'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ // (34.2) Par.?
yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ / (35.1) Par.?
tadānyagatyabhāvena nirālambā praśāmyate // (35.2) Par.?
cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ / (36.1) Par.?
vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate // (36.2) Par.?
yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati / (37.1) Par.?
sa tasmiṃściranaṣṭe'pi viṣādīnupaśāmayet // (37.2) Par.?
bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ / (38.1) Par.?
karoti sarvakāryāṇi bodhisattve'pi nirvṛte // (38.2) Par.?
acittake kṛtā pūjā kathaṃ phalavatī bhavet / (39.1) Par.?
tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca // (39.2) Par.?
āgamāc ca phalaṃ tatra saṃvṛtyā tattvato'pi vā / (40.1) Par.?
satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā // (40.2) Par.?
satyadarśanato muktiḥ śūnyatādarśanena kim / (41.1) Par.?
na vinānena mārgeṇa bodhirityāgamo yataḥ // (41.2) Par.?
nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ / (42.1) Par.?
yasmādubhayasiddho'sau na siddho'sau tavāditaḥ // (42.2) Par.?
yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru / (43.1) Par.?
anyobhayeṣṭasatyatve vedāderapi satyatā // (43.2) Par.?
savivādaṃ mahāyānamiti cedāgamaṃ tyaja / (44.1) Par.?
tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram // (44.2) Par.?
śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā / (45.1) Par.?
sāvalambanacittānāṃ nirvāṇamapi duḥsthitam // (45.2) Par.?
kleśaprahāṇān muktiścet tadanantaramastu sā / (46.1) Par.?
dṛṣṭaṃ ca teṣu sāmarthyaṃ niḥkleśasyāpi karmaṇaḥ // (46.2) Par.?
tṛṣṇā tāvadupādānaṃ nāsti cet sampradhāryate / (47.1) Par.?
kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī // (47.2) Par.?
vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate / (48.1) Par.?
sālambanena cittena sthātavyaṃ yatra tatra vā // (48.2) Par.?
vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ / (49.1) Par.?
yathāsaṃjñisamāpattau bhāvayettena śūnyatām // (49.2) Par.?
yatsūtre'vataredvākyaṃ tac ced buddhoktamiṣyate / (50.1) Par.?
mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam // (50.2) Par.?
ekenāgamyamānena sakalaṃ yadi doṣavat / (51.1) Par.?
ekena sūtratulyena kiṃ na sarvaṃ jinoditam // (51.2) Par.?
mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate / (52.1) Par.?
tattvayānavabuddhatvād agrāhyaṃ kaḥ kariṣyati // (52.2) Par.?
saktitrāsāt tv anirmuktyā saṃsāre sidhyati sthitiḥ / (53.1) Par.?
mohena duḥkhināmarthe śūnyatāyā idaṃ phalam // (53.2) Par.?
tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate / (54.1) Par.?
tasmān nirvicikitsena bhāvanīyaiva śūnyatā // (54.2) Par.?
kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā / (55.1) Par.?
śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham // (55.2) Par.?
yad duḥkhajananaṃ vastu trāsastasmāt prajāyatām / (56.1) Par.?
śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam // (56.2) Par.?
yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana / (57.1) Par.?
ahameva na kiṃcic ced bhayaṃ kasya bhaviṣyati // (57.2) Par.?
dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam / (58.1) Par.?
na siṃhāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā // (58.2) Par.?
nāhaṃ vasā na ca svedo na medo'ntrāṇi nāpyaham / (59.1) Par.?
na cāhamantranirguṇḍī gūthamūtramahaṃ na ca // (59.2) Par.?
nāhaṃ māṃsaṃ na ca snāyurnoṣmā vāyurahaṃ na ca / (60.1) Par.?
na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā // (60.2) Par.?
śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā / (61.1) Par.?
jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate // (61.2) Par.?
ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate / (62.1) Par.?
tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ // (62.2) Par.?
tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi / (63.1) Par.?
śabdasyāsaṃnidhānāc cet tatas taj jñānam apyasat // (63.2) Par.?
śabdagrahaṇarūpaṃ yattadrūpagrahaṇaṃ katham / (64.1) Par.?
ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ // (64.2) Par.?
sattvaṃ rajastamo vāpi na putro na pitā yataḥ / (65.1) Par.?
śabdagrahaṇayuktastu svabhāvastasya nekṣyate // (65.2) Par.?
tadevānyena rūpeṇa naṭavat so 'pyaśāśvataḥ / (66.1) Par.?
sa evānyasvabhāvaścedapūrveyaṃ tadekatā // (66.2) Par.?
anyadrūpamasatyaṃ cen nijaṃ tadrūpamucyatām / (67.1) Par.?
jñānatā cet tataḥ sarvapuṃsāmaikyaṃ prasajyate // (67.2) Par.?
cetanācetane caikyaṃ tayoryenāstitā samā / (68.1) Par.?
viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā // (68.2) Par.?
acetanaśca naivāhamacaitanyātpaṭādivat / (69.1) Par.?
atha jñaścetanāyogādajño naṣṭaḥ prasajyate // (69.2) Par.?
athāvikṛta evātmā caitanyenāsya kiṃ kṛtam / (70.1) Par.?
ajñasya niṣkriyasyaivamākāśasyātmatā matā // (70.2) Par.?
na karmaphalasambandho yuktaścedātmanā vinā / (71.1) Par.?
karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati // (71.2) Par.?
dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale / (72.1) Par.?
nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu // (72.2) Par.?
hetumān phalayogīti dṛśyate naiṣa sambhavaḥ / (73.1) Par.?
saṃtānasyaikyamāśritya kartā bhokteti deśitam // (73.2) Par.?
atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate / (74.1) Par.?
athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ // (74.2) Par.?
yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ / (75.1) Par.?
tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ // (75.2) Par.?
yadi sattvo na vidyeta kasyopari kṛpeti cet / (76.1) Par.?
kāryārthamabhyupetena yo mohena prakalpitaḥ // (76.2) Par.?
kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ / (77.1) Par.?
duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate // (77.2) Par.?
duḥkhaheturahaṃkāra ātmamohāttu vardhate / (78.1) Par.?
tato'pi na nivartyaścet varaṃ nairātmyabhāvanā // (78.2) Par.?
kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca / (79.1) Par.?
nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ // (79.2) Par.?
na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ / (80.1) Par.?
na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ // (80.2) Par.?
yadi sarveṣu kāyo 'tham ekadeśena vartate / (81.1) Par.?
aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ // (81.2) Par.?
sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu / (82.1) Par.?
kāyāstāvanta eva syur yāvantas te karādayaḥ // (82.2) Par.?
naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu / (83.1) Par.?
karādibhyaḥ pṛthaṅnāsti kathaṃ nu khalu vidyate // (83.2) Par.?
tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu / (84.1) Par.?
saṃniveśaviśeṣeṇa sthānau puruṣabuddhivat // (84.2) Par.?
yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva / (85.1) Par.?
evaṃ karādau sā yāvattāvatkāyo'tra dṛśyate // (85.2) Par.?
evamaṅgulipuñjatvātpādo'pi kataro bhavet / (86.1) Par.?
so 'pi parvasamūhatvātparvāpi svāṃśabhedataḥ // (86.2) Par.?
aṃśā apyaṇubhedena so 'py aṇur digvibhāgataḥ / (87.1) Par.?
digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ // (87.2) Par.?
evaṃ svapnopame rūpe ko rajyeta vicārakaḥ / (88.1) Par.?
kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ // (88.2) Par.?
yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate / (89.1) Par.?
śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate // (89.2) Par.?
balīyasābhibhūtatvādyadi tan nānubhūyate / (90.1) Par.?
vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā // (90.2) Par.?
asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu / (91.1) Par.?
tuṣṭimātrāparā cet syāt tasmāt sāpy asya sūkṣmatā // (91.2) Par.?
viruddhapratyayotpattau duḥkhasyānudayo yadi / (92.1) Par.?
kalpanābhiniveśo hi vedanetyāgataṃ nanu // (92.2) Par.?
ataeva vicāro'yaṃ pratipakṣo'sya bhāvyate / (93.1) Par.?
vikalpakṣetrasambhūtadhyānāhārā hi yoginaḥ // (93.2) Par.?
sāntarāv indriyārthau cetsaṃsargaḥ kuta etayoḥ / (94.1) Par.?
nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ // (94.2) Par.?
nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ / (95.1) Par.?
apraveśe na miśratvamamiśratve na saṃgatiḥ // (95.2) Par.?
niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate / (96.1) Par.?
saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya // (96.2) Par.?
vijñānasya tv amūrtasya saṃsargo naiva yujyate / (97.1) Par.?
samūhasyāpyavastutvādyathā pūrvaṃ vicāritam // (97.2) Par.?
tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ / (98.1) Par.?
kimarthamayamāyāsaḥ bādhā kasya kuto bhavet // (98.2) Par.?
yadā na vedakaḥ kaścidvedanā ca na vidyate / (99.1) Par.?
tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase // (99.2) Par.?
dṛśyate spṛśyate cāpi svapnamāyopamātmanā / (100.1) Par.?
cittena sahajātatvādvedanā tena nekṣyate // (100.2) Par.?
pūrvaṃ paścāc ca jātena smaryate nānubhūyate / (101.1) Par.?
svātmānaṃ nānubhavati na cānyenānubhūyate // (101.2) Par.?
na cāsti vedakaḥ kaścidvedanāto na tattvataḥ / (102.1) Par.?
nirātmake kalāpe'smin ka eva bādhyate'nayā // (102.2) Par.?
nendriyeṣu na rūpādau nāntarāle manaḥ sthitam / (103.1) Par.?
nāpyantarna bahiścittamanyatrāpi na labhyate // (103.2) Par.?
yan na kāye na cānyatra na miśraṃ na pṛthak kvacit / (104.1) Par.?
tan na kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ // (104.2) Par.?
jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya sambhavaḥ / (105.1) Par.?
jñeyena saha cej jñānaṃ kimālambyāsya sambhavaḥ // (105.2) Par.?
atha jñeyādbhavetpaścāttadā jñānaṃ kuto bhavet / (106.1) Par.?
evaṃ ca sarvadharmāṇāmutpattirnāvasīyate // (106.2) Par.?
yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ / (107.1) Par.?
atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ // (107.2) Par.?
paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ / (108.1) Par.?
sa paścān niyataḥ so 'sti na cen nāstyeva saṃvṛtiḥ // (108.2) Par.?
kalpanā kalpitaṃ ceti dvayam anyonyaniśritam / (109.1) Par.?
yathāprasiddhamāśritya vicāraḥ sarva ucyate // (109.2) Par.?
vicāritena tu yadā vicāreṇa vicāryate / (110.1) Par.?
tadānavasthā tasyāpi vicārasya vicāraṇāt // (110.2) Par.?
vicārite vicārye tu vicārasyāsti nāśrayaḥ / (111.1) Par.?
nirāśrayatvān nodeti tac ca nirvāṇamucyate // (111.2) Par.?
yasya tv etaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ / (112.1) Par.?
yadi jñānavaśādartho jñānāstitve tu kā gatiḥ // (112.2) Par.?
atha jñeyavaśāj jñānaṃ jñeyāstitve tu kā gatiḥ / (113.1) Par.?
athānyonyavaśātsattvamabhāvaḥ syād dvayorapi // (113.2) Par.?
pitā cen na vinā putrātkutaḥ putrasya sambhavaḥ / (114.1) Par.?
putrābhāve pitā nāsti tathā sattvaṃ tayor dvayoḥ // (114.2) Par.?
aṅkuro jāyate bījādbījaṃ tenaiva sūcyate / (115.1) Par.?
jñeyāj jñānena jātena tatsattā kiṃ na gamyate // (115.2) Par.?
aṅkurādanyato jñānādbījamastīti gamyate / (116.1) Par.?
jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate // (116.2) Par.?
lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate / (117.1) Par.?
padmanālādibhedo hi hetubhedena jāyate // (117.2) Par.?
kiṃkṛto hetubhedaścetpūrvahetuprabhedataḥ / (118.1) Par.?
kasmāc cetphalado hetuḥ pūrvahetuprabhāvataḥ // (118.2) Par.?
īśvaro jagato hetuḥ vada kastāvadīśvaraḥ / (119.1) Par.?
bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ // (119.2) Par.?
api tv aneke 'nityāśca niśceṣṭā na ca devatāḥ / (120.1) Par.?
laṅghyāś cāśucayaścaiva kṣmādayo na sa īśvaraḥ // (120.2) Par.?
nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ / (121.1) Par.?
acintyasya ca kartṛtvam apyacintyaṃ kimucyate // (121.2) Par.?
tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ / (122.1) Par.?
kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca // (122.2) Par.?
karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena nirmitam / (123.1) Par.?
hetorādirna cedasti phalasyādiḥ kuto bhavet // (123.2) Par.?
kasmātsadā na kurute na hi so 'nyamapekṣate / (124.1) Par.?
tenākṛto'nyo nāstyeva tenāsau kimapekṣatām // (124.2) Par.?
apekṣate cetsāmagrīṃ heturna punarīśvaraḥ / (125.1) Par.?
nākartum īśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ // (125.2) Par.?
karoty anicchann īśaś cet parāyattaḥ prasajyate / (126.1) Par.?
icchann apīcchāyattaḥ syāt kurvataḥ kuta īśatā // (126.2) Par.?
ye 'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ / (127.1) Par.?
sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam // (127.2) Par.?
sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ / (128.1) Par.?
pradhānamiti kathyante viṣamairjagaducyate // (128.2) Par.?
ekasya trisvabhāvatvamayuktaṃ tena nāsti tat / (129.1) Par.?
evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā // (129.2) Par.?
guṇābhāve ca śabdāderastitvamatidūrataḥ / (130.1) Par.?
acetane ca vastrādau sukhāderapyasaṃbhavaḥ // (130.2) Par.?
taddheturūpā bhāvāścen nanu bhāvā vicāritāḥ / (131.1) Par.?
sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ // (131.2) Par.?
paṭādestu sukhādi syāttadabhāvātsukhādyasat / (132.1) Par.?
sukhādīnāṃ ca nityatvaṃ kadācin nopalabhyate // (132.2) Par.?
satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate / (133.1) Par.?
tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham // (133.2) Par.?
sthaulyaṃ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate / (134.1) Par.?
sarvasya vastunastadvatkiṃ nānityatvam iṣyate // (134.2) Par.?
na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam / (135.1) Par.?
nāsadutpadyate kiṃcidasattvāditi cenmatam // (135.2) Par.?
vyaktasyāsata utpattirakāmasyāpi te sthitā / (136.1) Par.?
annādo'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam // (136.2) Par.?
paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām / (137.1) Par.?
mohāc cen nekṣate lokaḥ tattvajñasyāpi sā sthitiḥ // (137.2) Par.?
lokasyāpi ca tajjñānam asti kasmān na paśyati / (138.1) Par.?
lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat // (138.2) Par.?
pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā / (139.1) Par.?
tattvataḥ śūnyatā tasmādbhāvānāṃ nopapadyate // (139.2) Par.?
kalpitaṃ bhāvam aspṛṣṭvā tadabhāvo na gṛhyate / (140.1) Par.?
tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā // (140.2) Par.?
tasmātsvapne sute naṣṭe sa nāstīti vikalpanā / (141.1) Par.?
tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā // (141.2) Par.?
tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ / (142.1) Par.?
na ca vyastasamasteṣu pratyayeṣu vyavasthitam // (142.2) Par.?
anyato nāpi cāyātaṃ na tiṣṭhati na gacchati / (143.1) Par.?
māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam // (143.2) Par.?
māyayā nirmitaṃ yac ca hetubhir yac ca nirmitam / (144.1) Par.?
āyāti tatkutaḥ kutra yāti ceti nirūpyatām // (144.2) Par.?
yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ / (145.1) Par.?
pratibimbasame tasmin kṛtrime satyatā katham // (145.2) Par.?
vidyamānasya bhāvasya hetunā kiṃ prayojanam / (146.1) Par.?
athāpyavidyamāno 'sau hetunā kiṃ prayojanam // (146.2) Par.?
nābhāvasya vikāro'sti hetukoṭiśatairapi / (147.1) Par.?
tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ // (147.2) Par.?
nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati / (148.1) Par.?
nājātena hi bhāvena so 'bhāvo 'pagamiṣyati // (148.2) Par.?
na cānapagate 'bhāve bhāvāvasarasambhavaḥ / (149.1) Par.?
bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ // (149.2) Par.?
evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā / (150.1) Par.?
ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat // (150.2) Par.?
svapnopamāstu gatayo vicāre kadalīsamāḥ / (151.1) Par.?
nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ // (151.2) Par.?
evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet / (152.1) Par.?
satkṛtaḥ paribhūto vā kena kaḥ sambhaviṣyati // (152.2) Par.?
kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam / (153.1) Par.?
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ // (153.2) Par.?
vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati / (154.1) Par.?
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt // (154.2) Par.?
sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ / (155.1) Par.?
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ // (155.2) Par.?
śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ / (156.1) Par.?
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ // (156.2) Par.?
mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca / (157.1) Par.?
āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ // (157.2) Par.?
bhave bahuprapātaśca tatra cāsattvamīdṛśam / (158.1) Par.?
tatrānyonyavirodhaśca na bhavettattvamīdṛśam // (158.2) Par.?
tatra cānupamāstīvrā anantaduḥkhasāgarāḥ / (159.1) Par.?
tatraivam alpabalatā tatrāpyalpatvamāyuṣaḥ // (159.2) Par.?
tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ / (160.1) Par.?
nidrayopadravairbālasaṃsargairniṣphalaistathā // (160.2) Par.?
vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ / (161.1) Par.?
tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ // (161.2) Par.?
tatrāpi māro yatate mahāpāyaprapātane / (162.1) Par.?
tatrāsanmārgabāhulyādvicikitsā ca durjayā // (162.2) Par.?
punaśca kṣaṇadaurlabhyaṃ buddhotpādo'tidurlabhaḥ / (163.1) Par.?
kleśaugho durnivāraścetyaho duḥkhaparamparā // (163.2) Par.?
aho batātiśocyatvameṣāṃ duḥkhaughavartinām / (164.1) Par.?
ye nekṣante svadauḥsthityam evam apyatiduḥsthitāḥ // (164.2) Par.?
snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ / (165.1) Par.?
svasausthityaṃ ca manyanta evamapyatiduḥsthitāḥ // (165.2) Par.?
ajarāmaralīlānāmevaṃ viharatāṃ satām / (166.1) Par.?
āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ // (166.2) Par.?
evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā / (167.1) Par.?
puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ // (167.2) Par.?
kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām / (168.1) Par.?
saṃvṛtyānupalambhena puṇyasambhāramādarāt // (168.2) Par.?
Duration=1.1852140426636 secs.