Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 929
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bodhicaryāvatāraṃ me yadvicintayataḥ śubham / (1.1) Par.?
tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ // (1.2) Par.?
sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ / (2.1) Par.?
te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān // (2.2) Par.?
āsaṃsāraṃ sukhajyānir mā bhūt teṣāṃ kadācana / (3.1) Par.?
bodhisattvasukhaṃ prāptuṃ bhavatyavirataṃ jagat // (3.2) Par.?
yāvanto nārakāḥ kecidvidyante lokadhātuṣu / (4.1) Par.?
sukhāvatī sukhāmodairmodantāṃ teṣu dehinaḥ // (4.2) Par.?
śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ / (5.1) Par.?
bodhisattvamahāmeghasambhavairjalasāgaraiḥ // (5.2) Par.?
asipattravanaṃ teṣāṃ syān nandanavanadyutiḥ / (6.1) Par.?
kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ // (6.2) Par.?
dātyūhakāraṇḍavacakravākahaṃsādikolāhalaramyaśobhaiḥ / (7.1) Par.?
sarobhirudyāmasarojagandhairbhavantu hṛdyāḥ narakapradeśāḥ // (7.2) Par.?
so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt / (8.1) Par.?
bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ // (8.2) Par.?
aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ / (9.1) Par.?
tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham // (9.2) Par.?
patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ / (10.1) Par.?
mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ // (10.2) Par.?
trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam / (11.1) Par.?
ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham // (11.2) Par.?
patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī / (12.1) Par.?
kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām // (12.2) Par.?
āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ / (13.1) Par.?
sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca // (13.2) Par.?
paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim / (14.1) Par.?
kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāmprataṃ nārakāṇām // (14.2) Par.?
iti matkuśalaiḥ samantabhadrapramukhān āvṛtabodhisattvameghān / (15.1) Par.?
sukhaśītasugandhavātavṛṣṭīnabhinandantu vilokya nārakāste // (15.2) Par.?
śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca / (16.1) Par.?
durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // (16.2) Par.?
anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu / (17.1) Par.?
bhavantu sukhinaḥ pretā yathottarakurau narāḥ // (17.2) Par.?
saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā / (18.1) Par.?
āryāvalokiteśvarakaragalitakṣīradhārābhiḥ // (18.2) Par.?
andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā / (19.1) Par.?
garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ // (19.2) Par.?
vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam / (20.1) Par.?
mano'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // (20.2) Par.?
bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ / (21.1) Par.?
udvignāśca nirudvegā dhṛtimanto bhavantu ca // (21.2) Par.?
ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt / (22.1) Par.?
durbalā balinaḥ santu snigdhacittāḥ parasparam // (22.2) Par.?
sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām / (23.1) Par.?
yena kāryeṇa gacchanti tadupāyena sidhyatu // (23.2) Par.?
nauyānayātrārūḍhāśca santu siddhamanorathāḥ / (24.1) Par.?
kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // (24.2) Par.?
kāntāronmārgapatitā labhantāṃ sārthasaṃhatim / (25.1) Par.?
aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // (25.2) Par.?
suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe / (26.1) Par.?
anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ // (26.2) Par.?
sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ / (27.1) Par.?
ākārācārasampannāḥ santu jātismarāḥ sadā // (27.2) Par.?
bhavantvakṣayakośāśca yāvan naganagañjavat / (28.1) Par.?
nirdvaṃdvā nirupāyāstāḥ santu svādhīnavṛttayaḥ // (28.2) Par.?
alpaujasaśca ye sattvāste bhavantu mahaujasaḥ / (29.1) Par.?
bhavantu rūpasampannā ye virūpāstapasvinaḥ // (29.2) Par.?
yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ / (30.1) Par.?
prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca // (30.2) Par.?
anena mama puṇyena sarvasattvā aśeṣataḥ / (31.1) Par.?
viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // (31.2) Par.?
bodhicittāvirahitā bodhicaryāparāyaṇāḥ / (32.1) Par.?
buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ // (32.2) Par.?
aprameyāyuṣaścaiva sarvasattvā bhavantu te / (33.1) Par.?
nityaṃ jīvantu sukhitā mṛtyuśabdo'pi naśyatu // (33.2) Par.?
ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca / (34.1) Par.?
buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ // (34.2) Par.?
śarkarādivyapetā ca samā pāṇitalopamā / (35.1) Par.?
mṛdvī ca vaidūryamayī bhūmiḥ sarvatra tiṣṭhatu // (35.2) Par.?
bodhisattvamahāparṣanmaṇḍalāni samantataḥ / (36.1) Par.?
niṣīdantu svaśobhābhir maṇḍayantu mahītalam // (36.2) Par.?
pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi / (37.1) Par.?
dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ // (37.2) Par.?
buddhabuddhasutair nityaṃ labhantāṃ te samāgamam / (38.1) Par.?
pūjāmeghairanantaiśca pūjayantu jagadgurum // (38.2) Par.?
devo varṣatu kālena śasyasampattirastu ca / (39.1) Par.?
sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ // (39.2) Par.?
śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām / (40.1) Par.?
bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ // (40.2) Par.?
mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ / (41.1) Par.?
mā hīnaḥ paribhūto vā mā bhūt kaścic ca durmanāḥ // (41.2) Par.?
pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ / (42.1) Par.?
nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu // (42.2) Par.?
vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ / (43.1) Par.?
karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // (43.2) Par.?
lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ / (44.1) Par.?
bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā // (44.2) Par.?
duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā / (45.1) Par.?
sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ // (45.2) Par.?
paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ / (46.1) Par.?
bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ // (46.2) Par.?
abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā / (47.1) Par.?
divyenaikena kāyena jagadbuddhatvamāpnuyāt // (47.2) Par.?
pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā / (48.1) Par.?
acintyabauddhasaukhyena sukhinaḥ santu bhūyasā // (48.2) Par.?
sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ / (49.1) Par.?
yac cintayanti te nāthāstat sattvānāṃ samṛdhyatu // (49.2) Par.?
pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā / (50.1) Par.?
devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // (50.2) Par.?
jātismaratvaṃ pravrajyāmahaṃ ca prāpnuyāṃ sadā / (51.1) Par.?
yāvat pramuditāṃ bhūmiṃ mañjughoṣaparigrahāt // (51.2) Par.?
yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ / (52.1) Par.?
vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu // (52.2) Par.?
yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana / (53.1) Par.?
tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ // (53.2) Par.?
daśadigvyomaparyantasarvasattvārthasādhane / (54.1) Par.?
yadācarati mañjuśrīḥ saiva caryā bhavenmama // (54.2) Par.?
ākāśasya sthitir yāvad yāvac ca jagataḥ sthitiḥ / (55.1) Par.?
tāvanmama sthitir bhūyāj jagadduḥkhāni nighnataḥ // (55.2) Par.?
yat kiṃcij jagato duḥkhaṃ tat sarvaṃ mayi pacyatām / (56.1) Par.?
bodhisattvaśubhaiḥ sarvairjagat sukhitamastu ca // (56.2) Par.?
jagadduḥkhaikabhaiṣajyaṃ sarvasampat sukhākaram / (57.1) Par.?
lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam // (57.2) Par.?
mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe / (58.1) Par.?
kalyāṇamitraṃ vande'haṃ yat prasādāc ca vardhata iti // (58.2) Par.?
Duration=0.23036909103394 secs.