Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛṣṇābhrakamiti // (1) Par.?
nanu granthāntare caturvidham abhrakamuktaṃ tadyathā / (2.1) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / (2.2) Par.?
tat puṃnapuṃsakaṃ jñeyaṃ pratyekaṃ tatra lakṣaṇaiḥ // (2.3) Par.?
vaṅgasenādayas trividham āhuḥ / (3.1) Par.?
vajraṃ bhekavapuḥ kṛṣṇābhrakaṃ ca trividhaṃ matam / (3.2) Par.?
tataḥ kṛṣṇaṃ samādāya pācayetkāṃjike śubhe / (3.3) Par.?
iti // (3.4) Par.?
etadvivṛṇoti trivikramaḥ // (4) Par.?
tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam // (5) Par.?
bhekavapuḥ haritapītādivarṇaṃ tyājyam // (6) Par.?
ataḥ śārṅgadhareṇa kṛṣṇasyaiva grahaṇaṃ kṛtam // (7) Par.?
Duration=0.057614088058472 secs.