Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1404
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt // (1) Par.?
madhukasya ca mṛdvīkā tulyāpi rasādibhyo 'tiśāyidravyasvabhāvayogāt mṛdvīkā virecanī na madhukam // (2) Par.?
ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram // (3) Par.?
anye prabhāvalakṣaṇam anyathāha prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmas tv atalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ // (4) Par.?
tantrāntare coktam / (5.1) Par.?
vastūnāṃ yaḥ svasaṃjñāyāḥ pravṛttau kāraṇe smṛtaḥ / (5.2) Par.?
tv atalādiprabodhyaśca prabhāva iti sa smṛtaḥ // (5.3) Par.?
iti // (6) Par.?
evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam // (7) Par.?
Duration=0.015031814575195 secs.