Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāk ca madhyaṃ cottaraṃ ca prāṅmadhyottaram // (1) Par.?
prāṅmadhyottaraṃ bhaktaṃ yasminsnehe sa evam // (2) Par.?
tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam // (3) Par.?
tathā aṅgānāṃ śarīrāvayavānām adhomadhyordhvasaṃjñakānāṃ balaṃ kuryāt // (4) Par.?
idaṃ coktam / (5.1) Par.?
mārute'bhyadhike sarpiḥ sadā salavaṇaṃ hitam / (5.2) Par.?
kevalaṃ tvadhike pitte kaphe satryūṣaṇaṃ tathā // (5.3) Par.?
iti // (6) Par.?
Duration=0.024600982666016 secs.