Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti // (1) Par.?
na caiśvaraṃ jñānamevaṃvidhaṃ pūrvoktādevāvṛtiśūnyatvāt kāraṇāt // (2) Par.?
tathā coktaṃ śrīkiraṇe / (3.1) Par.?
anādimalamuktatvāt sarvajño 'sau tataḥ śivaḥ / (3.2) Par.?
iti // (3.3) Par.?
yataścaivamataḥ // (4) Par.?
Duration=0.018884897232056 secs.