Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 858
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate // (1) Par.?
nanv atyantaśuddhasvarūpasya bhagavataḥ kiṃ pāśadharmānuvartanenety āha // (2) Par.?
Duration=0.0089890956878662 secs.