Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6786
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha ye sparśavatāṃ viśeṣaguṇā ekaikendriyagrāhyāste kāraṇaguṇaiḥ kārye niṣpādyante // (1) Par.?
na ca bheryavayaveṣu rūpādaya iva kaścicchabdabhāgaḥ samaveta upalabhyate // (2) Par.?
tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ // (3) Par.?
yaśca sparśavato viśeṣaguṇaḥ sa kārye yāvatkāryamupalabhyamāno dṛṣṭaḥ // (4) Par.?
na caivaṃ śabdaḥ tato na sparśavadviśeṣaguṇaḥ // (5) Par.?
kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ // (6) Par.?
tasmāt kāryāntarāprādurbhāvācca na śabdaḥ sparśavato viśeṣaguṇa iti // (7) Par.?
Duration=0.023244142532349 secs.