Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): viṣṭuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12912
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tisṛbhyo hiṃkaroti sa prathamayā tisṛbhyo hiṃkaroti sa madhyamayā tisṛbhyo hiṃkaroti sa uttamayodyatī trivṛto viṣṭutiḥ // (1) Par.?
jyeṣṭho jyaiṣṭhineya stuvīta // (2) Par.?
agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva // (3) Par.?
pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'parudhyate nāparuddho 'vagacchati // (4) Par.?
eṣā vai pratiṣṭhitā trivṛto viṣṭutiḥ pratitiṣṭhati ya etayā stute // (5) Par.?
Duration=0.012741088867188 secs.