Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10173
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra mandine pitumad arcatā vaco yaḥ kṛṣṇagarbhā nirahann ṛjiśvanā / (1.1) Par.?
avasyavo vṛṣaṇaṃ vajradakṣiṇam marutvantaṃ sakhyāya havāmahe // (1.2) Par.?
yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam / (2.1) Par.?
indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe // (2.2) Par.?
yasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ / (3.1) Par.?
yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe // (3.2) Par.?
yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ / (4.1) Par.?
vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe // (4.2) Par.?
yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat / (5.1) Par.?
indro yo dasyūṃr adharāṁ avātiran marutvantaṃ sakhyāya havāmahe // (5.2) Par.?
yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ / (6.1) Par.?
indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe // (6.2) Par.?
rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ / (7.1) Par.?
indram manīṣā abhy arcati śrutam marutvantaṃ sakhyāya havāmahe // (7.2) Par.?
yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse / (8.1) Par.?
ata ā yāhy adhvaraṃ no acchā tvāyā haviś cakṛmā satyarādhaḥ // (8.2) Par.?
tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ / (9.1) Par.?
adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva // (9.2) Par.?
mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene / (10.1) Par.?
ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva // (10.2) Par.?
marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam / (11.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (11.2) Par.?
Duration=0.051985025405884 secs.