Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10857
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ / (1.1) Par.?
abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam // (1.2) Par.?
yūyaṃ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam / (2.1) Par.?
saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam // (2.2) Par.?
uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge / (3.1) Par.?
ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā // (3.2) Par.?
ubh
n.d.m.
tvad
g.s.a.
pṛ
PPP, n.d.m.
root
vasu
i.s.n.
gabhasti.
n.d.m.
na
indecl.
ni
indecl.
yam
3. sg., Aor. inj.
root
vasavya.
ac.p.n.
tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā / (4.1) Par.?
vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ // (4.2) Par.?
sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ / (5.1) Par.?
vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ // (5.2) Par.?
vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ / (6.1) Par.?
astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī // (6.2) Par.?
abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ / (7.1) Par.?
upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ // (7.2) Par.?
ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau / (8.1) Par.?
sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ // (8.2) Par.?
Duration=0.032052993774414 secs.