Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11291
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva / (1.1) Par.?
ni hotā pūrvyaḥ sadaḥ // (1.2) Par.?
uta no deva devāṁ acchā voco viduṣṭaraḥ / (2.1) Par.?
śrad viśvā vāryā kṛdhi // (2.2) Par.?
tvaṃ ha yad yaviṣṭhya sahasaḥ sūnav āhuta / (3.1) Par.?
ṛtāvā yajñiyo bhuvaḥ // (3.2) Par.?
ayam agniḥ sahasriṇo vājasya śatinas patiḥ / (4.1) Par.?
mūrdhā kavī rayīṇām // (4.2) Par.?
taṃ nemim ṛbhavo yathā namasva sahūtibhiḥ / (5.1) Par.?
tad
ac.s.m.
← yajña (5.2) [det]
nemi
ac.s.m.
ṛbhu
n.p.m.
yathā
indecl.
nam
2. sg., Pre. imp.
root
→ aṅgiras (5.2) [vocative]
→ yajña (5.2) [obj]
→ nedīyas (5.2) [advmod]
sahūti
i.p.f.
nedīyo yajñam aṅgiraḥ // (5.2) Par.?
nedīyas
ac.s.n.
← nam (5.1) [advmod]
yajña
ac.s.m.
→ tad (5.1) [det]
← nam (5.1) [obj]
aṅgiras.
v.s.m.
← nam (5.1) [vocative]
tasmai nūnam abhidyave vācā virūpa nityayā / (6.1) Par.?
vṛṣṇe codasva suṣṭutim // (6.2) Par.?
kam u ṣvid asya senayāgner apākacakṣasaḥ / (7.1) Par.?
paṇiṃ goṣu starāmahe // (7.2) Par.?
mā no devānāṃ viśaḥ prasnātīr ivosrāḥ / (8.1) Par.?
kṛśaṃ na hāsur aghnyāḥ // (8.2) Par.?
mā naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ / (9.1) Par.?
ūrmir na nāvam ā vadhīt // (9.2) Par.?
namas te agna ojase gṛṇanti deva kṛṣṭayaḥ / (10.1) Par.?
amair amitram ardaya // (10.2) Par.?
kuvit su no gaviṣṭaye 'gne saṃveṣiṣo rayim / (11.1) Par.?
urukṛd uru ṇas kṛdhi // (11.2) Par.?
mā no asmin mahādhane parā varg bhārabhṛd yathā / (12.1) Par.?

indecl.
mad
ac.p.a.
idam
l.s.n.
mahat
comp.
∞ dhana
l.s.n.
parā
indecl.
vṛj
3. sg., Aor. inj.
root
bhāra
comp.
∞ bhṛt
n.s.m.
yathā.
indecl.
saṃvargaṃ saṃ rayiṃ jaya // (12.2) Par.?
anyam asmad bhiyā iyam agne siṣaktu ducchunā / (13.1) Par.?
vardhā no amavacchavaḥ // (13.2) Par.?
yasyājuṣan namasvinaḥ śamīm adurmakhasya vā / (14.1) Par.?
taṃ ghed agnir vṛdhāvati // (14.2) Par.?
parasyā adhi saṃvato 'varāṁ abhy ā tara / (15.1) Par.?
yatrāham asmi tāṁ ava // (15.2) Par.?
vidmā hi te purā vayam agne pitur yathāvasaḥ / (16.1) Par.?
vid
1. pl., Perf.
root
hi
indecl.
tvad
g.s.a.
purā
indecl.
mad
n.p.a.
agni
v.s.m.
pitṛ
g.s.m.
yathā
indecl.
∞ avas.
g.s.n.
adhā te sumnam īmahe // (16.2) Par.?
adha
indecl.
tvad
g.s.a.
sumna
ac.s.n.
ī.
1. pl., Pre. ind.
root
Duration=0.15500688552856 secs.