Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, for material success, riches, wealth, prosperity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11294
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puroᄆāśaṃ no andhasa indra sahasram ā bhara / (1.1) Par.?
śatā ca śūra gonām // (1.2) Par.?
ā no bhara vyañjanaṃ gām aśvam abhyañjanam / (2.1) Par.?
sacā manā hiraṇyayā // (2.2) Par.?
uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara / (3.1) Par.?
tvaṃ hi śṛṇviṣe vaso // (3.2) Par.?
nakīṃ vṛdhīka indra te na suṣā na sudā uta / (4.1) Par.?
nānyas tvacchūra vāghataḥ // (4.2) Par.?
nakīm indro nikartave na śakraḥ pariśaktave / (5.1) Par.?
viśvaṃ śṛṇoti paśyati // (5.2) Par.?
sa manyum martyānām adabdho ni cikīṣate / (6.1) Par.?
purā nidaś cikīṣate // (6.2) Par.?
kratva it pūrṇam udaraṃ turasyāsti vidhataḥ / (7.1) Par.?
vṛtraghnaḥ somapāvnaḥ // (7.2) Par.?
tve vasūni saṃgatā viśvā ca soma saubhagā / (8.1) Par.?
sudātv aparihvṛtā // (8.2) Par.?
tvām id yavayur mama kāmo gavyur hiraṇyayuḥ / (9.1) Par.?
tvām aśvayur eṣate // (9.2) Par.?
taved indrāham āśasā haste dātraṃ canā dade / (10.1) Par.?
dinasya vā maghavan saṃbhṛtasya vā pūrdhi yavasya kāśinā // (10.2) Par.?
Duration=0.064532995223999 secs.