Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9818
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān / (1.1) Par.?
pratvakṣāṇo ati viśvā sahāṃsy apāreṇa mahatā vṛṣṇyena // (1.2) Par.?
suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau / (2.1) Par.?
śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni // (2.2) Par.?
endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam / (3.1) Par.?
pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmam em asmatrā sadhamādo vahantu // (3.2) Par.?
evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase / (4.1) Par.?
ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe // (4.2) Par.?
gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ / (5.1) Par.?
tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā // (5.2) Par.?
pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā / (6.1) Par.?
na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ // (6.2) Par.?
evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre / (7.1) Par.?
itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā // (7.2) Par.?
girīṃr ajrān rejamānāṁ adhārayad dyauḥ krandad antarikṣāṇi kopayat / (8.1) Par.?
samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati // (8.2) Par.?
imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ / (9.1) Par.?
asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ // (9.2) Par.?
gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām / (10.1) Par.?
vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema // (10.2) Par.?
bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ / (11.1) Par.?
indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu // (11.2) Par.?
Duration=0.044628143310547 secs.