Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, sexuality

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11536
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hotṛjapaṃ japati retas tat siñcati // (1) Par.?
upāṃśu japaty upāṃśv iva vai retasaḥ siktiḥ // (2) Par.?
purāhāvājjapati yad vai kiṃcordhvam āhāvācchastrasyaiva tat // (3) Par.?
parāñcaṃ catuṣpady āsīnam abhyāhvayate tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti // (4) Par.?
samyaṅ dvipād bhavati tasmāt samyañco bhūtvā dvipādo retaḥ siñcanti // (5) Par.?
pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati // (6) Par.?
achidrā padā dhā iti reto vā achidram ato hyachidraḥ sambhavati // (7) Par.?
achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha // (8) Par.?
somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati // (9) Par.?
etau ha vā asya sarvasya prasavasyeśāte yad idaṃ kiṃca // (10) Par.?
tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti // (11) Par.?
kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda // (12) Par.?
vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati // (13) Par.?
ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha // (14) Par.?
Duration=0.061298131942749 secs.