Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti // (1) Par.?
aṣṭākṣarā gāyatrī // (2) Par.?
aṣṭau vasavaḥ // (3) Par.?
vasūnāṃ gāyatraṃ prātassavanam // (4) Par.?
tat te prātassavane chandassv akṣaram akṣaram anv asambādhamānāḥ saṃtṛpyanti // (5) Par.?
ekādaśākṣarā triṣṭup // (6) Par.?
ekādaśa rudrāḥ // (7) Par.?
rudrāṇāṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanam // (8) Par.?
tat te mādhyaṃdine savane chandassv akṣaram akṣaram anv asambādhamānāḥ saṃtṛpyanti // (9) Par.?
dvādaśākṣarā jagatī // (10) Par.?
dvādaśādityāḥ // (11) Par.?
ādityānāṃ jāgataṃ tṛtīyasavanam // (12) Par.?
tat te tṛtīyasavane chandassv akṣaramakṣaram anv asambādhamānāḥ saṃtṛpyanti // (13) Par.?
sa ya evam etā devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā // (14) Par.?
Duration=0.027067899703979 secs.