Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5844
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto yonivyāpaccikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
divyatīrhtauṣadhimataścitradhātuśilāvataḥ / (3.1) Par.?
puṇye himavataḥ pārśve surasiddharṣisevite // (3.2) Par.?
viharantaṃ tapoyogāttattvajñānārhtadarśinam / (4.1) Par.?
punarvasuṃ jitātmānamagniveśo 'nu pṛṣṭavān // (4.2) Par.?
bhagavan yadapatyānāṃ mūlaṃ nāryaḥ paraṃ nṛṇām / (5.1) Par.?
taddhighāto gadaiścāsāṃ kriyate yonimāśritaiḥ // (5.2) Par.?
tasmātteṣāṃ samutpattimutpannānāṃ ca lakṣaṇam / (6.1) Par.?
sauṣadhaṃ śrotumicchāmi prajānugrahakāmyayā // (6.2) Par.?
iti śiṣyeṇa pṛṣṭastu provācarṣivaro 'trijaḥ / (7.1) Par.?
viṃśatirvyāpado yonernirdiṣṭā rogasaṃgrahe // (7.2) Par.?
mithyācāreṇa tāḥ strīṇāṃ praduṣṭenārtavena ca / (8.1) Par.?
jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak // (8.2) Par.?
vātalāhāraceṣṭāyā vātalāyāḥ samīraṇaḥ / (9.1) Par.?
vivṛddho yonimāśritya yonestodaṃ savedanam // (9.2) Par.?
stambhaṃ pipīlikāsṛptimiva karkaśatāṃ tathā / (10.1) Par.?
karoti suptimāyāsaṃ vātajāṃścāparān gadān // (10.2) Par.?
sā syāt saśabdarukphenatanurūkṣārtavānilāt / (11.1) Par.?
vyāpatkaṭvamlalavaṇakṣārādyaiḥ pittajā bhavet // (11.2) Par.?
dāhapākajvaroṣṇārtā nīlapītāsitārtavā / (12.1) Par.?
bhṛśoṣṇakuṇapasrāvā yoniḥ syātpittadūṣitā // (12.2) Par.?
kapho 'bhiṣyandibhirvṛddho yoniṃ ceddūṣayet striyāḥ / (13.1) Par.?
sa kuryāt picchilāṃ śītāṃ kaṇḍugrastālpavedanām // (13.2) Par.?
pāṇḍuvarṇāṃ tathā pāṇḍupicchilārtavavāhinīm / (14.1) Par.?
samaśnantyā rasān sarvāndūṣayitvā trayo malāḥ // (14.2) Par.?
yonigarbhāśayasthāḥ svairyoniṃ yuñjanti lakṣaṇaiḥ / (15.1) Par.?
sā bhaveddāhaśūlārtā śvetapicchilavāhinī // (15.2) Par.?
raktapittakarairnāryā raktaṃ pittena dūṣitam / (16.1) Par.?
atipravartate yonyāṃ labdhe garbhe 'pi *sāsṛjā // (16.2) Par.?
yonigarbhāśayasthaṃ cet pittaṃ saṃdūṣayedasṛk / (17.1) Par.?
sārajaskā matā kārśyavaivarṇyajananī bhṛśam // (17.2) Par.?
yonyāmadhāvanāt kaṇḍūṃ jātāḥ kurvanti jantavaḥ / (18.1) Par.?
sā syādacaraṇā kaṇḍvā tayātinarakāṅkṣiṇī // (18.2) Par.?
pavano 'tivyavāyena śophasuptirujaḥ striyāḥ / (19.1) Par.?
karoti kupito yonau sā cāticaraṇā matā // (19.2) Par.?
maithunādatibālāyāḥ pṛṣṭhakaṭyūruvaṃkṣaṇam / (20.1) Par.?
rujan dūṣayate yoniṃ vāyuḥ prākcaraṇā hi sā // (20.2) Par.?
garbhiṇyāḥ śleṣmalābhyāsācchardiniḥśvāsanigrahāt / (21.1) Par.?
vāyuḥ *kruddhaḥ kaphaṃ yonimupanīya pradūṣayet // (21.2) Par.?
pāṇḍuṃ satodamāsrāvaṃ śvetaṃ sravati vā kapham / (22.1) Par.?
kaphavātāmayavyāptā sā syādyonirupaplutā // (22.2) Par.?
pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt / (23.1) Par.?
pittasaṃmūrcchito vāyuryoniṃ dūṣayati striyāḥ // (23.2) Par.?
śūnā sparśākṣamā sārtirnīlapītamasṛk sravet / (24.1) Par.?
śroṇivaṃkṣaṇapṛṣṭhārtijvarārtāyāḥ pariplutā // (24.2) Par.?
vegodāvartanādyonimudāvartayate 'nilaḥ / (25.1) Par.?
sā rugārtā rajaḥ *kṛcchreṇodāvṛttaṃ vimuñcati // (25.2) Par.?
ārtave sā vimukte tu tatkṣaṇaṃ labhate sukham / (26.1) Par.?
rajaso gamanādūrdhvaṃ jñeyodāvartinī budhaiḥ // (26.2) Par.?
akāle vāhamānāyā garbheṇa pihito 'nilaḥ / (27.1) Par.?
karṇikāṃ janayedyonau śleṣmaraktena mūrcchitaḥ // (27.2) Par.?
raktamārgāvarodhinyā *sā tayā karṇinī matā / (28.1) Par.?
raukṣyādvāyuryadā garbhaṃ jātaṃ jātaṃ vināśayet // (28.2) Par.?
duṣṭaśoṇitajaṃ nāryāḥ putraghnī nāma sā matā / (29.1) Par.?
vyavāyamatitṛptāyā bhajantyāstvannapīḍitaḥ // (29.2) Par.?
vāyurmithyāsthitāṅgāyā yonisrotasi saṃsthitaḥ / (30.1) Par.?
vakrayatyānanaṃ *yonyāḥ sāsthimāṃsānilārtibhiḥ // (30.2) Par.?
bhṛśārtirmaithunāśaktā yonirantarmukhī matā / (31.1) Par.?
garbhasthāyāḥ striyā raukṣyādvāyuryoniṃ pradūṣayan // (31.2) Par.?
mātṛdoṣādaṇudvārāṃ kuryāt sūcīmukhī tu sā / (32.1) Par.?
vyavāyakāle rundhantyā vegān prakupito 'nilaḥ // (32.2) Par.?
kuryādviṇmūtrasaṅgārtiṃ śoṣaṃ yonimukhasya ca / (33.1) Par.?
ṣaḍahāt saptarātrādvā śukraṃ garbhāśayaṃ gatam // (33.2) Par.?
sarujaṃ nīrujaṃ vāpi yā sravet sā tu vāminī / (34.1) Par.?
bījadoṣāttu garbhasthamārutopahatāśayā // (34.2) Par.?
nṛdveṣiṇyastanī caiva ṣaṇḍhī syādanupakramā / (35.1) Par.?
viṣamaṃ duḥkhaśayyāyāṃ maithunāt kupito 'nilaḥ // (35.2) Par.?
garbhāśayasya yonyāśca mukhaṃ viṣṭambhayet striyāḥ / (36.1) Par.?
asaṃvṛtamukhī *sārtī rūkṣaphenāsravāhinī // (36.2) Par.?
māṃsotsannā mahāyoniḥ parvavaṃkṣaṇaśūlinī / (37.1) Par.?
ityetairlakṣaṇaiḥ proktā viṃśatiryonijā gadāḥ // (37.2) Par.?
na śukraṃ dhārayatyebhirdoṣairyonirupadrutā / (38.1) Par.?
tasmādgarbhaṃ na gṛhṇāti strī gacchatyāmayān bahūn // (38.2) Par.?
gulmārśaḥpradarādīṃśca vātādyaiścātipīḍanam / (39.1) Par.?
āsāṃ ṣoḍaśa yāstvantyā ādye dve pittadoṣaje // (39.2) Par.?
pariplutā vāminī ca vātapittātmike mate / (40.1) Par.?
karṇinyupaplute vātakaphāccheṣāstu vātajāḥ // (40.2) Par.?
dehaṃ vātādayastāsāṃ svairliṅgaiḥ pīḍayanti hi / (41.1) Par.?
snehanasvedabastyādi vātajāsvanilāpaham // (41.2) Par.?
kārayedraktapitaghnaṃ śītaṃ pittakṛtāsu ca / (42.1) Par.?
śleṣmajāsu ca rūkṣoṣṇaṃ karma kuryādvicakṣaṇaḥ // (42.2) Par.?
sannipāte vimiśraṃ tu saṃsṛṣṭāsu ca kārayet / (43.1) Par.?
snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayetpunaḥ // (43.2) Par.?
pāṇinā nāmayejjihmāṃ saṃvṛtāṃ vardhayet punaḥ / (44.1) Par.?
praveśayenniḥsṛtāṃ ca vivṛtāṃ parivartayet // (44.2) Par.?
yoniḥ sthānāpavṛttā hi śalyabhūtā matā striyāḥ / (45.1) Par.?
sarvāṃ vyāpannayoniṃ tu karmabhirvamanādibhiḥ // (45.2) Par.?
mṛdubhiḥ pañcabhirnārīṃ snigdhasvinnāmupācaret / (46.1) Par.?
sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate // (46.2) Par.?
vātavyādhiharaṃ karma vātārtānāṃ sadā hitam / (47.1) Par.?
audakānūpajairmāṃsaiḥ kṣīraiḥ satilataṇḍulaiḥ // (47.2) Par.?
savātaghnauṣadhairnāḍīkumbhīsvedairupācaret / (48.1) Par.?
aktāṃ lavaṇatailena sāśmaprastarasaṅkaraiḥ // (48.2) Par.?
svinnāṃ koṣṇāmbusiktāṅgīṃ vātaghnairbhojayedrasaiḥ / (49.1) Par.?
balādroṇadvayakvāthe *ghṛtatailāḍakaṃ pacet // (49.2) Par.?
sthirāpayasyājīvantīvīrarṣabhakajīvakaiḥ / (50.1) Par.?
śrāvaṇīpippalīmudgapīlumāṣākhyaparṇibhiḥ // (50.2) Par.?
śarkarākṣīrakākolīkākanāsābhireva ca / (51.1) Par.?
piṣṭaiścaturguṇakṣīre siddhaṃ peyaṃ yathābalam // (51.2) Par.?
vātapittakṛtān rogān hatvā garbhaṃ dadhāti tat / (52.1) Par.?
kāśmaryatriphalādrākṣākāsamardaparūṣakaiḥ // (52.2) Par.?
punarnavādvirajanīkākanāsāsahācaraiḥ / (53.1) Par.?
śatāvaryā guḍūcyāśca prasthamakṣasamairghṛtāt // (53.2) Par.?
*sādhitaṃ yonivātaghnaṃ garbhadaṃ paramaṃ pibet / (54.1) Par.?
*pippalīkuñcikājājīvṛṣakaṃ saindhavaṃ vacām // (54.2) Par.?
yavakṣārājamode ca śarkarāṃ citrakaṃ tathā / (55.1) Par.?
piṣṭvā *sarpiṣi bhṛṣṭāni pāyayeta prasannayā // (55.2) Par.?
yonipārśvārtihṛdrogagulmārśovinivṛttaye / (56.1) Par.?
vṛṣakaṃ mātuluṅgasya mūlāni madayantikām // (56.2) Par.?
pibet salavaṇairmadyaiḥ pippalīkuñcike tathā / (57.1) Par.?
rāsnāśvadaṃṣṭrāvṛṣakaiḥ pibecchūle śṛtaṃ payaḥ // (57.2) Par.?
guḍūcītriphalādantīkvāthaiśca pariṣecayet / (58.1) Par.?
saindhavaṃ tagaraṃ kuṣṭhaṃ bṛhatī devadāru ca // (58.2) Par.?
samāṃśaiḥ sādhitaṃ kalkaistailaṃ dhāryaṃ rujāpaham / (59.1) Par.?
guḍūcīmālatīrāsnābalāmadhukacitrakaiḥ // (59.2) Par.?
nidigdhikādevadāruyūthikābhiśca kārṣikaiḥ / (60.1) Par.?
tailaprasthaṃ gavāṃ mūtre kṣīre ca dviguṇe pacet // (60.2) Par.?
vātārtāyāḥ picuṃ dadyādyonau ca praṇayettataḥ / (61.1) Par.?
vātārtānāṃ ca yonīnāṃ sekābhyaṅgapicukriyāḥ // (61.2) Par.?
uṣṇāḥ sigdhāḥ prakartavyāstailāni snehanāni ca / (62.1) Par.?
hiṃsrākalkaṃ tu vātārtā koṣṇamabhyajya dhārayet / (62.2) Par.?
pañcavalkasya pittārtā śyāmādīnāṃ kaphāturā // (62.3) Par.?
pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ / (63.1) Par.?
śītāḥ pittaharāḥ kāryāḥ snehanārthaṃ ghṛtāni ca // (63.2) Par.?
pittaghnauṣadhasiddhāni kāryāṇi bhiṣajā tathā / (64.1) Par.?
śatāvarīmūlatulāścatasraḥ saṃprapīḍayet // (64.2) Par.?
rasena kṣīratulyena pacettena ghṛtāḍhakam / (65.1) Par.?
jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ // (65.2) Par.?
piṣṭaiḥ priyālaiścākṣāṃśairdviyaṣṭimadhukairbhiṣak / (66.1) Par.?
siddhe śīte ca madhunaḥ pippalyāśca palāṣṭakam // (66.2) Par.?
sitādaśapalonmiśrāllihyāt pāṇitalaṃ tataḥ / (67.1) Par.?
yonyasṛkśukradoṣaghnaṃ vṛṣyaṃ puṃsavanaṃ ca tat // (67.2) Par.?
kṣataṃ kṣataṃ raktapittaṃ kāsaṃ śvāsaṃ halīmakam / (68.1) Par.?
kāmalāṃ vātaraktaṃ ca vīsarpaṃ hṛcchirograham // (68.2) Par.?
unmādāratyapasmārān vātapittātmakāñjayet / (69.1) Par.?
iti bṛhacchatāvarīghṛtam / (69.2) Par.?
evameva kṣīrasarpirjīvanīyopasādhitam // (69.3) Par.?
garbhadaṃ pittalānāṃ ca yonīnāṃ syādbhiṣagjitam / (70.1) Par.?
yonyāṃ śleṣmapraduṣṭāyāṃ vārtiḥ saṃśodhanī hitā // (70.2) Par.?
vārāhe bahuśaḥ pitte bhāvitairlaktakaiḥ kṛtā / (71.1) Par.?
bhāvitaṃ payasārkasya yavacūrṇaṃ sasaindhavam // (71.2) Par.?
vartiḥ kṛtā muhurdhāryā tataḥ secyā sukhāmbunā / (72.1) Par.?
pippalyā maricairmāṣaiḥ śatāhvākuṣṭhasaindhavaiḥ // (72.2) Par.?
vartistulyā pradeśinyā dhāryā yoniviśodhanī / (73.1) Par.?
udumbaraśalāṭūnāṃ droṇamabdroṇasaṃyutam // (73.2) Par.?
*sapañcavaklakulakamālatīnimbapallavam / (74.1) Par.?
niśāṃ sthāpya jale tasmiṃstailaprasthaṃ vipācayet // (74.2) Par.?
lākṣādhavapalāśatvaṅniryāsaiḥ śālmalena ca / (75.1) Par.?
piṣṭaiḥ siddhasya tailasya picuṃ yonau nidhāpayet // (75.2) Par.?
saśarkaraiḥ kaṣāyaiśca śītaiḥ kurvīta secanam / (76.1) Par.?
picchilā vivṛtā kāladuṣṭā yoniśca dāruṇā // (76.2) Par.?
*saptāhācchudhyati kṣipramapatyaṃ cāpi vindati / (77.1) Par.?
udumbarasya dugdhena ṣaṭkṛtvo bhāvitāttilāt // (77.2) Par.?
tailaṃ kvāthena tasyaiva siddhaṃ dhāryaṃ ca pūrvavat / (78.1) Par.?
dhātakyāmalakīpatrasrotojamadhukotpalaiḥ // (78.2) Par.?
jambvāmramadhyakāsīsalodhrakaṭphalatindukaiḥ / (79.1) Par.?
saurāṣṭrikādāḍimatvagudumbaraśalāḍubhiḥ // (79.2) Par.?
akṣamātrairajāmūtre kṣīre ca dviguṇe pacet / (80.1) Par.?
tailaprasthaṃ picuṃ dadyādyonau ca praṇayettataḥ // (80.2) Par.?
kaṭīpṛṣṭhatrikābhyaṅgaṃ snehabastiṃ ca dāpayet / (81.1) Par.?
picchilā *srāviṇī yonirviplutopaplutā tathā // (81.2) Par.?
uttānā connatā śūnā sidhyet sasphoṭaśūlinī / (82.1) Par.?
karīradhavanimbarkaveṇukośāmrajāmbavaiḥ // (82.2) Par.?
jiṅginīvṛṣamūlānāṃ kvāthairmārdvīkasīdhubhiḥ / (83.1) Par.?
saśuktairdhāvanaṃ mithairyonyāsrāvavināśanam // (83.2) Par.?
kuryāt satakragomūtraśuktairvā triphalārasaiḥ / (84.1) Par.?
pippalyayorajaḥ pathyāprayogā madhunā hitāḥ // (84.2) Par.?
śleṣmalāyāṃ kaṭuprāyāḥ samūtrā bastayo hitāḥ / (85.1) Par.?
pitte samadhurakṣīrā vāte tailāmlasaṃyutāḥ // (85.2) Par.?
sannipātasamutthāyāḥ karma sādhāraṇaṃ hitam / (86.1) Par.?
raktayonyāmasṛgvarṇairanubandhaṃ samīkṣya ca // (86.2) Par.?
tataḥ kuryādyathādoṣaṃ raktasthāpanamauṣadham / (87.1) Par.?
tilacūrṇaṃ dadhi ghṛtaṃ phāṇitaṃ śaukarī vasā // (87.2) Par.?
kṣaudreṇa saṃyutaṃ peyaṃ vātasṛgdaranāśanam / (88.1) Par.?
varāhasya raso medyaḥ sakaulattho 'nilādhike // (88.2) Par.?
śarkarākṣaudrayaṣṭyāhvanāgarairvā yutaṃ dadhi / (89.1) Par.?
payasyotpalaśālūkabisakālīyakāmbudam // (89.2) Par.?
sapayaḥśarkarākṣaudraṃ *paittike 'sṛgdare pibet / (90.1) Par.?
pāṭhā jambvāmrayormadhyaṃ śilodbhedaṃ rasāñjanam // (90.2) Par.?
ambaṣṭhā śālmalīśleṣaṃ samaṅgāṃ vatsakatvacam / (91.1) Par.?
bāhlīkātiviṣe bilvaṃ mustaṃ lodhraṃ sagairikam // (91.2) Par.?
kaṭvaṅgaṃ maricaṃ śuṇṭhīṃ mṛdvīkāṃ raktacandanam / (92.1) Par.?
kaṭphalaṃ vatsakānantādhātakīmadhukārjunam // (92.2) Par.?
puṣyeṇoddhṛtya tulyāni sūkṣmacūrṇāni kārayet / (93.1) Par.?
tāni kṣaudreṇa saṃyojya pibettaṇḍulavāriṇā // (93.2) Par.?
arśaḥsu cātisāreṣu raktaṃ yaccopaveśyate / (94.1) Par.?
doṣāgantukṛtā ye ca bālānāṃ tāṃśca nāśayet // (94.2) Par.?
yonidoṣaṃ rajodoṣaṃ śvetaṃ nīlaṃ sapītakam / (95.1) Par.?
strīṇāṃ śyāvāruṇaṃ yacca prasahya vinivartayet // (95.2) Par.?
cūrṇaṃ puṣyānugaṃ nāma hitamātreyapūjitam / (96.1) Par.?
iti puṣyānugacūrṇam / (96.2) Par.?
taṇḍulīyakamūlaṃ tu sakṣaudraṃ taṇḍulāmbunā // (96.3) Par.?
rasāñjanaṃ ca lākṣāṃ ca chāgena payasā pibet / (97.1) Par.?
patrakalkau ghṛte bhṛṣṭau rājādanakapitthayoḥ // (97.2) Par.?
pittānilaharau paitte sarvathaivāsrapittajit / (98.1) Par.?
madhukaṃ triphalāṃ lodhraṃ mustaṃ saurāṣṭrikāṃ madhu // (98.2) Par.?
madyairnimbaguḍūcyau vā kaphaje 'sṛgdare pibet / (99.1) Par.?
virecanaṃ mahātiktaṃ paittike 'sṛgdare pibet // (99.2) Par.?
hitaṃ garbhaparisrāve yaccokataṃ tacc kārayet / (100.1) Par.?
kāśmaryakuṭajākvāthasiddhamuttarabastinā // (100.2) Par.?
raktayonyarajaskānāṃ putraghnyāśca hitaṃ ghṛtam / (101.1) Par.?
*mṛgājāvivarāhāsṛgdadhyamlaphalasarpiṣā // (101.2) Par.?
arajaskā pibet siddhaṃ jīvanīyaiḥ payo 'pi vā / (102.1) Par.?
karṇinyacaraṇāśuṣkayoniprākcaraṇāsu ca // (102.2) Par.?
kaphavāte ca dātavyaṃ tailamuttarabastinā / (103.1) Par.?
gopitte matsyapitte vā kṣaumaṃ triḥsaptabhāvitam // (103.2) Par.?
madhunā kiṇvacūrṇaṃ vā dadyādacaraṇāpaham / (104.1) Par.?
srotasāṃ śodhanaṃ kaṇḍūkledaśophaharaṃ ca tat // (104.2) Par.?
vātaghnaiḥ śatapākaiśca tailaiḥ prāgaticāriṇī / (105.1) Par.?
āsthāpyā cānuvāsyā ca svedyā cānilasūdanaiḥ // (105.2) Par.?
snehadravyaistathāāhārairupanāhaiśca yuktitaḥ / (106.1) Par.?
śatāhvāyavagodhūmakiṇvakuṣṭhapriyaṅgubhiḥ // (106.2) Par.?
balākhuparṇikāśryāhvaiḥ saṃyāvo dhāraṇaḥ smṛtaḥ / (107.1) Par.?
vāminyupaplutānāṃ ca snehasvedādikaḥ kramaḥ // (107.2) Par.?
kāryastataḥ snehapicustataḥ saṃtarpaṇaṃ bhavet / (108.1) Par.?
śallakījiṅginījambūdhavatvakpañcavalkalaiḥ // (108.2) Par.?
kaṣāyaiḥ sādhitaḥ snehapicuḥ syādviplutāpahaḥ / (109.1) Par.?
karṇinyāṃ vartikā kuṣṭhapippalyarkāgrasaindhavaiḥ // (109.2) Par.?
bastamūtrakṛtā dhāryā sarvaṃ ca śleṣmanuddhitam / (110.1) Par.?
traivṛtaṃ snehanaṃ svedo grāmyānūpaudakā rasāḥ // (110.2) Par.?
daśamūlapayobastiścodāvartānilārtiṣu / (111.1) Par.?
traivṛtenānuvāsyā ca bastiścottarasaṃjñitaḥ // (111.2) Par.?
etadeva mahāyonyāṃ srastāyāṃ ca vidhīyate / (112.1) Par.?
*vasā rkṣavarāhāṇāṃ ghṛtaṃ ca mdhuraiḥ śṛtam // (112.2) Par.?
*pūrayitvā mahāyoniṃ badhnīyāt kṣaumalaktakaiḥ / (113.1) Par.?
prasrastāṃ sarpiṣābhyajya kṣīrasvinnāṃ praveśya ca // (113.2) Par.?
badhnīyādveśavārasya piṇḍenāmūtrakālataḥ / (114.1) Par.?
yacca vātavikārāṇāṃ karmoktaṃ tacca kārayet // (114.2) Par.?
sarvavyāpatsu matimānmahāyonyāṃ viśeṣataḥ / (115.1) Par.?
nahi vātādṛte yonirnārīṇāṃ saṃpraduṣyati // (115.2) Par.?
śamayitvā tamanyasya kuryāddoṣasya meṣajam / (116.1) Par.?
rohītakānmūlakalkaṃ pāṇḍure 'sṛgdare pibet // (116.2) Par.?
jalenāmalakībījaṃ kalkaṃ vā sasitāmadhum / (117.1) Par.?
madhunāāmalakāccūrṇaṃ rasaṃ vā *lehayecca tām // (117.2) Par.?
nyagrodhatvakkaṣāyeṇa lodhrakalkaṃ tatahā pibet / (118.1) Par.?
āsrāve kṣaumapaṭṭaṃ vā bhāvitaṃ tena dhārayet // (118.2) Par.?
plakṣatvakcūrṇapiṇḍaṃ vā dhārayenmadhunā kṛtam / (119.1) Par.?
yonyā snehāktayā lodhrapriyaṅgumadhukasya vā // (119.2) Par.?
dhāryā madhuyutā vartiḥ kaṣāyāṇāṃ ca sarvaśaḥ / (120.1) Par.?
srāvacchedārthamabhyaktāṃ dhūpayedvā ghṛtāplutaiḥ // (120.2) Par.?
saralāgugguluyavaiḥ satailakaṭumatsyakaiḥ / (121.1) Par.?
kāsīsaṃ triphalā kāṃkṣī samaṅgāāmrāsthi dhātakī // (121.2) Par.?
paicchilye kṣaudrasaṃyuktaścūrṇo vaiśadyakārakaḥ / (122.1) Par.?
palāśasarjajambūtvaksamaṅgāmocadhātakīḥ // (122.2) Par.?
sapicchilāpariklinnāstambhanaḥ kalka iṣyate / (123.1) Par.?
stabdhānāṃ karkaśānāṃ ca kāryaṃ mārdavakārakam // (123.2) Par.?
dhārayedveśavāraṃ vā pāyasaṃ kṛśarāṃ tathā / (124.1) Par.?
durgandhānāṃ kaṣāyaḥ syāttauvaraḥ kalka eva vā // (124.2) Par.?
cūrṇaṃ vā sarvagandhānāṃ pūtigandhāpakarṣaṇam / (125.1) Par.?
evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ // (125.2) Par.?
aduṣṭe prākṛte bīje jīvopakramaṇe sati / (126.1) Par.?
pañcakarmaviśuddhasya puruṣasyāpi cendriyam // (126.2) Par.?
parīkṣya varṇairdoṣāṇāṃ duṣṭaṃ tadghnairupācaret / (127.1) Par.?
bhavanti cātra / (127.2) Par.?
saliṅgā vyāpado yoneḥ sanidānacikitsitāḥ // (127.3) Par.?
uktā vistarataḥ samyaṅguninā tattvadarśinā / (128.1) Par.?
punarevāgniveśastu papraccha bhiṣajāṃ varam // (128.2) Par.?
ātreyamupasaṅgamya śukradoṣāstvayānagha / (129.1) Par.?
rogādhyāye samuddiṣṭā hyaṣṭau puṃsāmaśeṣataḥ // (129.2) Par.?
teṣāṃ hetuṃ bhiṣakśreṣṭha duṣṭāduṣṭasya cākṛtim / (130.1) Par.?
cikitsitaṃ ca kārtsnyona klaibyaṃ yacca caturvidham // (130.2) Par.?
upadraveṣu yonīnāṃ pradaro yaśca kīrtitaḥ / (131.1) Par.?
teṣāṃ nidānaṃ liṅgaṃ ca cikitsāṃ caiva tattvataḥ // (131.2) Par.?
samāsavyāsamedena *prabrūhi bhiṣajāṃvara / (132.1) Par.?
tasmai śuśrūṣamāṇāya provāca munipuṅgavaḥ // (132.2) Par.?
bījaṃ *yasmādvyavāye tu harṣayonisamutthitam / (133.1) Par.?
śukraṃ pauruṣamityuktaṃ tasmādvakṣyāmi tacchṛṇu // (133.2) Par.?
yathā bījamakālāmbukṛmikīṭāgnidūṣitam / (134.1) Par.?
na virohati saṃduṣṭaṃ tathā śukraṃ śarīriṇām // (134.2) Par.?
ativyavāyadvyāyāmādasātmyānāṃ ca sevanāt / (135.1) Par.?
akāle vāpyayonau vā maithunaṃ na ca gacchataḥ // (135.2) Par.?
rūkṣatiktakaṣāyātilavaṇāmloṣṇasevanāt / (136.1) Par.?
*nārīṇāmarasajñānāṃ gamanājjarayā tathā // (136.2) Par.?
cintāśokādavisrambhācchastrakṣāragnivibhramāt / (137.1) Par.?
*bhayātkrodhādabhīcārādvyādhibhiḥ karśitasya ca // (137.2) Par.?
vegāghātāt kṣatāccāpi dhātūnāṃ saṃpradūṣaṇāt / (138.1) Par.?
doṣāḥ pṛthak samastā vā prāpya retovahāḥ sirāḥ // (138.2) Par.?
śukraṃ sṃdūṣayantyāśu tadvakṣyāmi vibhāgaśaḥ / (139.1) Par.?
phenilaṃ tanu rūkṣaṃ ca vivarṇaṃ pūti picchilam // (139.2) Par.?
anyadhātūpasaṃsṛṣṭamavasādi tathāṣṭamam / (140.1) Par.?
phenilaṃ tanu rūkṣaṃ ca kṛcchreṇālpaṃ ca mārutāt // (140.2) Par.?
bhavatyupahataṃ śukraṃ na tadgarbhāya kalpate / (141.1) Par.?
sanīlamathavā pītamatyuṣṇaṃ pūtigandhi ca // (141.2) Par.?
dahalliṅgaṃ viniryāti śukraṃ pittena dūṣitam / (142.1) Par.?
śleṣmaṇā baddhamārgaṃ tu bhavatyatyarthapicchilam // (142.2) Par.?
strīṇāmatyarthagamanādabhighātāt kṣatādapi / (143.1) Par.?
śukraṃ pravartate jantoḥ prāyeṇa rudhirānvayam // (143.2) Par.?
vegasaṃdhāraṇācchukraṃ vāyunā vihataṃ pathi / (144.1) Par.?
kṛcchreṇa yāti grathitamavasādi tathāāṣṭamam // (144.2) Par.?
iti doṣāḥ samākhyātāḥ śukrasyāṣṭau salakṣaṇāḥ / (145.1) Par.?
snigdhaṃ ghanaṃ picchilaṃ ca madhuraṃ cāvidāhi ca // (145.2) Par.?
retaḥ śuddhaṃ *vijānīyācchvetaṃ sphaṭikasannibham / (146.1) Par.?
vājīkaraṇayogaistairupayogasukhairhitaiḥ // (146.2) Par.?
raktapittaharairyogairyonivyāpadikaistathā / (147.1) Par.?
duṣṭaṃ yadā bhavecchukraṃ tadā tat samupācaret // (147.2) Par.?
ghṛtaṃ ca jīvanīyaṃ yaccyavanaprāśa eva ca / (148.1) Par.?
girijasya prayogaśca retodoṣānapohati // (148.2) Par.?
vātānvite hitāḥ śukre nirūhāḥ sānuvāsanāḥ / (149.1) Par.?
abhayāmalakīyaṃ ca paitte śastaṃ rasāyanam // (149.2) Par.?
māgadhyamṛtalohānāṃ triphalāyā rasāyanam / (150.1) Par.?
kaphotthitaṃ śukradoṣaṃ hanyādbhallātakasya ca // (150.2) Par.?
yadanyadhātusaṃsṛṣṭāṃ śukraṃ tadvīkṣya yuktitaḥ / (151.1) Par.?
yathādoṣāṃ prayuñjīta doṣadhātubhiṣagjitam // (151.2) Par.?
sarpiḥ payo rasāḥ śāliryavagodhūmaṣaṣṭikāḥ / (152.1) Par.?
praśastāḥ śukradoṣeṣu bastikarma viśeṣataḥ // (152.2) Par.?
ityaṣṭaśukradoṣāṇāṃ muninoktaṃ cikitsitam / (153.1) Par.?
retodoṣodbhavaṃ klaibyaṃ yasmācchuddhyaiva sidhyati // (153.2) Par.?
tato vakṣyāmi te samyagagniveśa yathātatham / (154.1) Par.?
bījadhvajopaghātābhyāṃ jarayā śukrasaṃkṣayāt // (154.2) Par.?
klaibyaṃ saṃpadyate tasya śṛṇu sāmānyalakṣaṇam / (155.1) Par.?
saṅkalpapravaṇo nityaṃ priyāṃ vaśyāmapi striyam // (155.2) Par.?
na yāti liṅgaśaitthilyāt kadācidyāti vā yadi / (156.1) Par.?
śvāsārtaḥ svinnagātraśca moghasaṅkalpaceṣṭitaḥ // (156.2) Par.?
mlānaśiśnaśca *nirbījaḥ syādetat klaibyalakṣaṇam / (157.1) Par.?
sāmānyalakṣaṇaṃ hyetadvistareṇa pravakṣyate // (157.2) Par.?
śītarūkṣālpasaṃkliṣṭa*viruddhājīrṇabhojanāt / (158.1) Par.?
śokacintābhayatrāsāt strīṇāṃ cātyarthasevanāt // (158.2) Par.?
abhicārādavisrambhādrasādīnāṃ ca saṃkṣayāt / (159.1) Par.?
vātādīnāṃ ca vaiṣamyāttathaivānaśanācchramāt // (159.2) Par.?
nārīṇāmarasajñatvāt pañcakarmāpacārataḥ / (160.1) Par.?
bījopaghātādbhavati pāṇḍuvarṇaḥ sudurbalaḥ // (160.2) Par.?
alpaprāṇo 'lpaharṣaśca pramadāsu bhavennaraḥ / (161.1) Par.?
hṛtpāṇḍurogatamakakāmalāśramapīḍitaḥ // (161.2) Par.?
chardyatīsāraśūlārtaḥ kāsajvaranipīḍitaḥ / (162.1) Par.?
vījopaghātajaṃ klaibyaṃ dhvajabhaṅgakṛtaṃ śṛṇu // (162.2) Par.?
atyamlalavaṇakṣāraviruddhāsātmyabhojanāt / (163.1) Par.?
atyambupānādviṣamāt piṣṭānnagurubhojanāt // (163.2) Par.?
dadhikṣīrānūpamāṃsasevanādhyādhikarṣaṇāt / (164.1) Par.?
kanyānāṃ caiva gamanādayonigamanādapi // (164.2) Par.?
*dīrgharogāṃ cirotsṛṣṭāṃ tathaiva ca rajasvalām / (165.1) Par.?
durgandhāṃ duṣṭayoniṃ ca tathaiva ca *parisrutām // (165.2) Par.?
īdṛśīṃ pramadāṃ mohādyo gacchet kāmaharṣitaḥ / (166.1) Par.?
catuṣpadābhigamanācchephasaścābhighātataḥ // (166.2) Par.?
adhāvanādvā meḍhrasya śastradantamakhakṣatāt / (167.1) Par.?
kāṣṭhaprahāraniṣpeṣācchūkānāṃ cātisevanāt // (167.2) Par.?
retasaśca pratīghātāddhvajabhaṅgaḥ pravartate / (168.1) Par.?
śvayathurvedanā meḍhre rāgaścaivopalakṣyate // (168.2) Par.?
sphoṭāśca tīvrā jāyante liṅgapāko bhavatyapi / (169.1) Par.?
māṃsavṛddhirbhaveccāsya vraṇāḥ kṣipraṃ bhavantyapi // (169.2) Par.?
pulākodakasaṅkāśaḥ srāvaḥ śyāvāruṇaprabhaḥ / (170.1) Par.?
*valayīkurute cāpi kaṭhinaśca parigrahaḥ // (170.2) Par.?
jvarastṛṣṇā bhramo mūrcchā cchardiścāsyopajāyate / (171.1) Par.?
raktaṃ kṛṣṇaṃ sraveccāpi nīlamāvilalohitam // (171.2) Par.?
agnineva ca dagdhasya tīvro dāhaḥ savedanaḥ / (172.1) Par.?
bastau vṛṣaṇayorvāpi sīvanyāṃ vaṅkṣaṇeṣu ca // (172.2) Par.?
kadācitpicchilo vāpi pāṇḍuḥ srāvaśca jāyate / (173.1) Par.?
śvayathurjāyate mandaḥ stimito 'lpaparisravaḥ // (173.2) Par.?
cirācca pākaṃ vrajati śūghraṃ vātha pramucyate / (174.1) Par.?
jāyante krimayaścāpi klidyate pūtigandhi ca // (174.2) Par.?
ciśīryate maṇiścāsya meḍhraṃ muṣkāvathāpi ca / (175.1) Par.?
dhvajabhaṅgakṛtaṃ klaibyamityetat samudāhṛtam // (175.2) Par.?
*etaṃ pañcavidhaṃ deciddhvajabhaṅgaṃ pracakṣate / (176.1) Par.?
klaibyaṃ jarāsaṃbhavaṃ hi pravakṣyāmyatha tacchṛṇu // (176.2) Par.?
jaghanyamadhyapravaraṃ vayastrividhamucyate / (177.1) Par.?
atipravayasāṃ śukraṃ prāyaśaḥ kṣīyate nṛṇām // (177.2) Par.?
rasādīnāṃ saṃkṣayācca tathaivāvṛṣyasevanāt / (178.1) Par.?
balavīryendiryāṇāṃ ca krameṇaiva parikṣayāt // (178.2) Par.?
parikṣayādāyuṣaścāpyanāhārācchramāt klamāt / (179.1) Par.?
jarāsaṃbhavajaṃ klaibyamityetairhetubhirnṛṇām // (179.2) Par.?
jāyate tena so 'tyarhtaṃ kṣīṇadhātuḥ sudurbalaḥ / (180.1) Par.?
vivarṇo durbalo dīnaḥ kṣipraṃ vyādhimathāśnute // (180.2) Par.?
etajjarāsaṃbhavaṃ hi caturthaṃ kṣayajaṃ śṛṇu / (181.1) Par.?
atīva cintanāccaiva śokātkrodhādbhayāttathā // (181.2) Par.?
*īrṣyotkaṇṭhāmadodvegān sadā viśati yo naraḥ / (182.1) Par.?
kṛśo vā sevate rūkṣamannapānaṃ tathauṣadham // (182.2) Par.?
durbalaprakṛtiścaiva nirāhāro bhavedyadi / (183.1) Par.?
*asātmyabhojanāccāpi hṛdaye yo vyavasthitaḥ // (183.2) Par.?
rasaḥ pradhānadhāturhi kṣīyetāśu tato mṛṇām / (184.1) Par.?
raktādayaśca kṣīyante dhātavastasya dehinaḥ // (184.2) Par.?
śukrāvasānāstebhyo 'pi śukraṃ dhāma paraṃ matam / (185.1) Par.?
cetaso vātiharṣeṇa vyavāyaṃ sevate 'ti yaḥ // (185.2) Par.?
tasyāśu kṣīyate śukraṃ tataḥ prāpnoti saṃkṣayam / (186.1) Par.?
ghoraṃ vyādhimavāpnoti maraṇaṃ vā sa gacchati // (186.2) Par.?
śukraṃ tasmādviśeṣeṇa rakṣyamārogyamicchatā / (187.1) Par.?
evaṃ nidānaliṅgābhyāmuktaṃ klaibyaṃ caturvidham // (187.2) Par.?
kecit klaibye tvasādhye dve dhvajabhaṅgakṣayodbhave / (188.1) Par.?
vadanti śephasaśchedādvṛṣaṇotpāṭanena ca // (188.2) Par.?
mātāpitrorbījadoṣādaśubhaiścākṛtātmanaḥ / (189.1) Par.?
garbhasthasya yadā doṣāḥ prāpya retovahāḥ sirāḥ // (189.2) Par.?
śoṣayantyāśu tannāśādretaścāpyupahanyate / (190.1) Par.?
tatra saṃpūrṇasarvāṅgaḥ sa bhavatyapumān pumān // (190.2) Par.?
ete tvasādhyā vyākhyātāḥ sannipātasamucchrayāt / (191.1) Par.?
cikitsitamatastūrdhvaṃ samāsavyāsataḥ śṛṇu // (191.2) Par.?
śukradoṣeṣu nirdiṣṭaṃ bheṣajaṃ yanmayānagha / (192.1) Par.?
klaibyopaśāntaye kuryāt kṣīṇakṣatahitaṃ ca yat // (192.2) Par.?
bastayaḥ kṣīrasarpīṃṣi vṛṣyayogāśca ye matāḥ / (193.1) Par.?
rasāyanaprayogāśca sarvānetān prayojayet // (193.2) Par.?
samīkṣya dehadoṣāgnibalaṃ bheṣajakālavit / (194.1) Par.?
vyavāyahetuje klaibye tathā *dhātuviparyayāt // (194.2) Par.?
daivavyapāśrayaṃ caiva bheṣajaṃ *cābhicāraje / (195.1) Par.?
samāsenaitaduddiṣṭaṃ bheṣajaṃ klaibyaśāntaye // (195.2) Par.?
vistareṇa pravakṣyāmi klaibyānāṃ bheṣajaṃ punaḥ / (196.1) Par.?
susvinnasnigdhagātrasya snehayuktaṃ virecanam // (196.2) Par.?
annāśanaṃ tataḥ kuryādathavāāsthāpanaṃ punaḥ / (197.1) Par.?
pradadyānmatimān vaidyastatastamanuvāsayet // (197.2) Par.?
palāśairaṇḍamustādyaiḥ paścādāsthāpayettataḥ / (198.1) Par.?
vājīkaraṇayogāśca pūrvaṃ ye samudāhṛtāḥ // (198.2) Par.?
bhiṣajā te prayojyāḥ syuḥ klaibye bījopaghātaje / (199.1) Par.?
dhvajabhaṅgakṛtaṃ klaibyaṃ jñātvā tasyācaret kriyām // (199.2) Par.?
pradehān pariṣekāṃśca kuryādvā raktamokṣaṇam / (200.1) Par.?
snehapānaṃ ca kurvīta sasnehaṃ ca virecanam // (200.2) Par.?
*anuvāsaṃ tataḥ kuryādathavāāsthāpanaṃ punaḥ / (201.1) Par.?
vraṇavacca kriyāḥ sarvāstatra kuryādvicakṣaṇaḥ // (201.2) Par.?
jarāsaṃbhavaje klaibye kṣayaje caiva kārayet / (202.1) Par.?
snehasvedopapannasya sasnehaṃ śodhanaṃ hitam // (202.2) Par.?
kṣīrasarpirvṛṣyayogā bastayaścaiva yāpanāḥ / (203.1) Par.?
rasāyanaprayogāśca tayorbheṣajamucyate // (203.2) Par.?
vistareṇaitaduddiṣṭaṃ klaibyānāṃ bheṣajaṃ mayā / (204.1) Par.?
yaḥ pūrvamuktaḥ pradaraḥ śṛṇu hetvādibhistu tam // (204.2) Par.?
yātyarthaṃ sevate nārī lavaṇāmlagurūṇi ca / (205.1) Par.?
kaṭūnyatha vidāhīni snigdhāni piśitāni ca // (205.2) Par.?
grāmyaudakāni medyāni kṛśarāṃ pāyasaṃ *dadhi / (206.1) Par.?
śukramastusurādīni bhajantyāḥ kupito 'nilaḥ // (206.2) Par.?
*raktaṃ pramāṇamutkramya garbhāśayagatāḥ sirāḥ / (207.1) Par.?
rajovahāḥ samāśritya raktamādāya tadrajaḥ // (207.2) Par.?
yasmādvivardhayatyāśu *rasabhāvādvimānatā / (208.1) Par.?
tasmādasṛgdaraṃ prāhuretattantraviśāradāḥ // (208.2) Par.?
rajaḥ pradīryate yasmāt pradarastena sa smṛtaḥ / (209.1) Par.?
sāmānyataḥ samuddiṣṭaṃ kāraṇaṃ liṅgameva ca // (209.2) Par.?
caturvidhaṃ vyāsatastu vātādyaiḥ sannipātataḥ / (210.1) Par.?
ataḥparaṃ pravakṣyāmi hetvākṛtibhiṣagjitam // (210.2) Par.?
rūkṣādibhirmārutastu raktamādāya pūrvavat / (211.1) Par.?
kupitaḥ pradaraṃ kuryāllakṣaṇaṃ tasya me śṛṇu // (211.2) Par.?
phenilaṃ tanu rūkṣaṃ ca śyāvaṃ cāruṇameva ca / (212.1) Par.?
kiṃśukodakasaṅkāśaṃ sarujaṃ vātha nīrujam // (212.2) Par.?
kaṭivaṅkṣaṇahṛtpārśvapṛṣṭhaśroṇiṣu mārutaḥ / (213.1) Par.?
kurute vedanāṃ tīvrāmetadvātātmakaṃ viduḥ // (213.2) Par.?
amloṣṇalavaṇakṣāraiḥ pittaṃ prakupitaṃ yadā / (214.1) Par.?
pūrvavat pradaraṃ kuryāt paittikaṃ liṅgataḥ śṛṇu // (214.2) Par.?
sanīlamathavā pītamatyuṣṇamasitaṃ tathā / (215.1) Par.?
nitāntaraktaṃ sravati muhurmuhurathārtimat // (215.2) Par.?
dāharāgatṛṣāmohajvarabhramasamāyutam / (216.1) Par.?
asṛgdaraṃ paittikaṃ syācchlaibmikaṃ tu pravakṣyate // (216.2) Par.?
gurvādibhirhetubhiśca pūrvavat kupitaḥ kaphaḥ / (217.1) Par.?
pradaraṃ kurute tasya lakṣaṇaṃ tattvataḥ śṛṇu // (217.2) Par.?
picchilaṃ pāṇḍuvarṇaṃ caguru snigdhaṃ ca śītalam / (218.1) Par.?
sravatyasṛk śleṣmalaṃ ca ghanaṃ mandarujākaram // (218.2) Par.?
chardyarocakahṛllāsaśvāsakāsasamanvitam / (219.1) Par.?
vakṣyate kṣīradoṣāṇāṃ sāmānyamiha kāraṇam // (219.2) Par.?
yattadeva tridoṣasya kāraṇaṃ pradarasya tu / (220.1) Par.?
triliṅgasaṃyutaṃ vidyānnaikāvasthamasṛgdaram // (220.2) Par.?
nārī tvatiparikliṣṭā yadā prakṣīṇaśoṇitā / (221.1) Par.?
sarvahetusamācārādativṛddhastadānilaḥ // (221.2) Par.?
raktamārgeṇa sṛjati *pratyanīkabalaṃ kapham / (222.1) Par.?
durgandhaṃ picchilaṃ pītaṃ vidagdhaṃ pittatejasā // (222.2) Par.?
vasāṃ medaśca yāvaddhi samupādāya vegavān / (223.1) Par.?
sṛjatyapatyamārgeṇa sarpirmajjavasopamam // (223.2) Par.?
śaśvat sravatyathāsrāvaṃ tṛṣṇādāhajvarānvitām / (224.1) Par.?
kṣīṇaraktāṃ durbalāṃ sa tāmasādhyāṃ vivarjayet // (224.2) Par.?
māsānniṣpicchadāhārti pañcarātrānubandhi ca / (225.1) Par.?
naivātibahu nātyalpamārtavaṃ śuddhamādiśet // (225.2) Par.?
guñjāphalasavarṇaṃ ca *padmālaktakasannibham / (226.1) Par.?
indragopakasaṅkāśamārtavaṃ śuddhamādiśet // (226.2) Par.?
yonīnāṃ vātalādyānāṃ yaduktamiha bheṣajam / (227.1) Par.?
caturṇāṃ pradarāṇāṃ ca tat sarvaṃ kārayedbhiṣak // (227.2) Par.?
raktatisāriṇāṃ yacca tathā śoṇitapittinām / (228.1) Par.?
raktārśasāṃ ca yat proktaṃ bheṣajaṃ tacca kārayet // (228.2) Par.?
dhātrīstanastanyasaṃpaduktā vistarataḥ purā / (229.1) Par.?
stanyasaṃjananaṃ caiva stanyasya ca viśodhanam // (229.2) Par.?
vātādiduṣṭe liṅgaṃ ca kṣīṇasya ca cikitsitam / (230.1) Par.?
tatsarvamuktaṃ ye tvaṣṭau kṣīradoṣāḥ prakīrtitāḥ // (230.2) Par.?
vātādiṣveva tān vidyācchāstracakṣurbhiṣaktamaḥ / (231.1) Par.?
trividhāstu yataḥ śiṣyāstato vakṣyāmi vistaram // (231.2) Par.?
ajīrṇāsātmyaviṣamaviruddhātyarthabhojanāt / (232.1) Par.?
lavaṇāmlakaṭukṣārapraklinnānāṃ ca sevanāt // (232.2) Par.?
manaḥśarīrasaṃtāpādasvapnānniśi cintanāt / (233.1) Par.?
prāptavegapratīghātādaprāptodīraṇena ca // (233.2) Par.?
paramānnaṃ guḍakṛtaṃ kṛśarāṃ dadhi *mandakam / (234.1) Par.?
abhiṣyandīni māṃsāni grāmyānūpaudakāni ca // (234.2) Par.?
bhuktvā bhuktvā divāsvapnānmadyasyātiniṣevaṇāt / (235.1) Par.?
*anāyāsādabhīghātāt krodhāccātaṅkakarśanaiḥ // (235.2) Par.?
doṣāḥ kṣīravahāḥ prāpya sirāḥ stanyaṃ pradūṣya ca / (236.1) Par.?
kuryuraṣṭavidhaṃ bhūyo doṣatastannibodha me // (236.2) Par.?
vairasyaṃ phenasaṅghāto raukṣyaṃ cetyanilātmake / (237.1) Par.?
pittādvaivarṇyadaurgandhye snehapaicchilyagauravam // (237.2) Par.?
kaphādbhavati rūkṣādyairanilaḥ svaiḥ prakopaṇaiḥ / (238.1) Par.?
kruddhaḥ kṣīrāśayaṃ prāpya rasaṃ *stanyasya dūṣayet // (238.2) Par.?
virasaṃ vātasaṃsṛṣṭaṃ kṛśībhavati tat piban / (239.1) Par.?
na *cāsya svadate kṣīraṃ kṛcchreṇa ca vivardhate // (239.2) Par.?
tathaiva vāyuḥ kupitaḥ stanyamantarviloḍayan / (240.1) Par.?
karoti phenasaṅghātaṃ *tattu kṛcchrāt pravartate // (240.2) Par.?
tena kṣāmasvaro bālo baddhaviṇmūtramārutaḥ / (241.1) Par.?
vātikaṃ śīrṣarogaṃ vā pīnasaṃ vādhigacchati // (241.2) Par.?
pūrvavat kupitaḥ stanye snehaṃ śoṣayate 'nilaḥ / (242.1) Par.?
rūkṣaṃ tat pibato raukṣyādbalahrāsaḥ prajāyate // (242.2) Par.?
pittamuṣṇādibhiḥ kruddhaṃ stanyāśayamabhiplutam / (243.1) Par.?
karoti stanyavaivarṇyaṃ nīlapītāsitādikam // (243.2) Par.?
vivarṇagātraḥ svinnaḥ syāttṛṣṇālurbhinnaviṭ śiśuḥ / (244.1) Par.?
nityamuṣṇaśarīraśca nābhinandati taṃ stanam // (244.2) Par.?
pūrvavat kupite pitte daurgandhyaṃ kṣīramṛcchati / (245.1) Par.?
pāṇḍvāmayastatpibataḥ kāmalā ca bhavecchiśoḥ // (245.2) Par.?
kruddho gurvādibhiḥ śleṣmā kṣīrāśayagataḥ striyāḥ / (246.1) Par.?
snehānvitatvāttatkṣīramatisnigdhaṃ karoti tu // (246.2) Par.?
chardanaḥ kunthanastena lālālurjāyate śiśuḥ / (247.1) Par.?
nityopadigdhaiḥ *srotobhirnidrāklamasamanvitaḥ // (247.2) Par.?
śvāsakāsaparītastu prasekatamakānvitaḥ / (248.1) Par.?
abhibhūya kaphaḥ stanyaṃ picchilaṃ kurute yadā // (248.2) Par.?
lālāluḥ śūnavaktrākṣirjaḍaḥ syāttat pibañchiśuḥ / (249.1) Par.?
kaphaḥ kṣīrāśayagato gurutvāt kṣīragauravam // (249.2) Par.?
*karoti guru tat pītvā bālo hṛdrogamṛcchati / (250.1) Par.?
anyāṃśca vividhānrogānkuryātkṣīrasamāśritān // (250.2) Par.?
kṣīre vātādibhirduṣṭe saṃbhavanti tadātmakāḥ / (251.1) Par.?
tatrādau stanyaśuddhyarthaṃ dhātrīṃ snehopapāditām // (251.2) Par.?
saṃsvedya vidhivadvaidyo vamanenopapādayet / (252.1) Par.?
vacāpriyaṅguyaṣṭyāhvaphalavatsakasarṣapaiḥ // (252.2) Par.?
kalkairnimbapaṭolānāṃ kvāthaiḥ salavaṇairvamet / (253.1) Par.?
samyagvāntāṃ yathānyāyaṃ kṛtasaṃsarjanāṃ tataḥ // (253.2) Par.?
doṣakālabalāpekṣī snehayitvā virecayet / (254.1) Par.?
trivṛtāmabhayāṃ vāpi triphalārasasaṃyutām // (254.2) Par.?
pāyayenmadhusaṃyuktāmabhayāṃ vāpi kevalām / (255.1) Par.?
pāyayenmūtrasaṃyuktāṃ virekārthaṃ ca śāstravit // (255.2) Par.?
samyagviriktāṃ matimān kṛtasaṃsarjanāṃ punaḥ / (256.1) Par.?
tato *doṣāvaśeṣaghnairannapānairupācaret // (256.2) Par.?
śālayaḥ ṣaṣṭikā vā syuḥ śyāmākā bhojane hitāḥ / (257.1) Par.?
priyaṅgavaḥ koradūṣā yavā veṇuyavāstathā // (257.2) Par.?
vaṃśavetrakalāyāśca *śākārthe snehasaṃskṛtāḥ / (258.1) Par.?
mudgān masūrān yūṣārthe kulatthāṃśca prakalpayet // (258.2) Par.?
nimbavetrāgrakulakavārtākāmalakaiḥ śṛtān / (259.1) Par.?
savyoṣasaindhavān yūṣāndāpayetstanyaśodhanān // (259.2) Par.?
śaśān kapiñjilāneṇān saṃskṛtāṃśca pradāpayet / (260.1) Par.?
śārṅgeṣṭāsaptaparṇatvagaśvagandhāśṛtaṃ jalam // (260.2) Par.?
pāyayetāthavā stanyaśuddhaye rohiṇīśṛtam / (261.1) Par.?
amṛtāsaptaparṇatvakkvāthaṃ caiva sanāgaram // (261.2) Par.?
kirātatiktakakvāthaṃ ślokapāderitān pibet / (262.1) Par.?
trīnetānstanyaśuddhyarthamiti sāmānyabheṣajam // (262.2) Par.?
kīrtitaṃ stanyadoṣāṇāṃ pṛthaganyaṃ nibodhata / (263.1) Par.?
pāyayedvirasakṣīrāṃ drākṣāmadhukasārivāḥ // (263.2) Par.?
ślakṣṇapiṣṭāṃ payasyāṃ ca samāloḍya sukhāmbunā / (264.1) Par.?
pañcakolakulatthaiśca piṣṭairālepayet stanau // (264.2) Par.?
śuṣkau prakṣālya nirduhyāttathā stanyaṃ viśudhyati / (265.1) Par.?
phenasaṅghātavatkṣīraṃ yasyāstāṃ pāyayet striyam // (265.2) Par.?
*pāṭhānāgaraśārṅgeṣṭāmūrvāḥ piṣṭvā sukhāmbunā / (266.1) Par.?
añjanaṃ *nāgaraṃ dāru bilvamūlaṃ priyaṅgavaḥ // (266.2) Par.?
stanayoḥ pūrvavat kāryaṃ lepanaṃ kṣīraśodhanam / (267.1) Par.?
kirātatiktakaṃ śuṇṭhīṃ sāmṛtāṃ kvāthayedbhiṣak // (267.2) Par.?
taṃ kvāthaṃ pāyayeddhātrīṃ stanyadoṣanibarhaṇam / (268.1) Par.?
stanau cālepayet piṣṭairyavagodhūmasarṣapaiḥ // (268.2) Par.?
ṣaḍvirekāśritīyoktairauṣadhaiḥ stanyaśodhanaiḥ / (269.1) Par.?
*rūkṣakṣīrā pibet kṣīraṃ tairvā siddhaṃ ghṛtaṃ pibet // (269.2) Par.?
pūrvavajjīvakādyaṃ ca pañcamūlaṃ pralepanam / (270.1) Par.?
stanayoḥ saṃvidhātavyaṃ sukhoṣṇaṃ stanyaśodhanam // (270.2) Par.?
yaṣṭīmadhukamṛdvīkāpayasyāsindhuvārikāḥ / (271.1) Par.?
śītāmbunā pibetkalkaṃ kṣīravaivarṇyanāśanam // (271.2) Par.?
drākṣāmadhukakalkena stanau cāsyāḥ pralepayet / (272.1) Par.?
prakṣālya vāriṇā caiva *nirduhyāttau punaḥ punaḥ // (272.2) Par.?
viṣāṇikājaśṛṅgyau ca triphalāṃ rajanīṃ vacām / (273.1) Par.?
pibecchītāmbunā piṣṭvā kṣīradaurgandhyanāśinīm // (273.2) Par.?
lihyādvāpyabhayācūrṇaṃ savyoṣaṃ mākṣikaplutam / (274.1) Par.?
kṣīradaurgandhyanāśārthaṃ dhātrī pathyāśinī tathā // (274.2) Par.?
sārivośīramañjiṣṭhāśleṣmātakakucandanaiḥ / (275.1) Par.?
*patrāmbucandanośīraiḥ stanau cāsyāḥ pralepayet // (275.2) Par.?
*snigdhakṣīrā dārumustapāṭhāḥ piṣṭvā sukhāmbunā / (276.1) Par.?
pītvā sasaindhavāḥ kṣipraṃ kṣīraśuddhimavāpnuyāt // (276.2) Par.?
pāyayet picchilakṣīrāṃ śārṅgeṣṭāmabhayāṃ vacām / (277.1) Par.?
mustanāgarapāṭhāśca pītāḥ stanyaviśodhanāḥ // (277.2) Par.?
takrāriṣṭaṃ pibeccāpi yaduktaṃ gudajāpaham / (278.1) Par.?
vidārībilvamadhukaiḥ stanau cāsyāḥ pralepayet // (278.2) Par.?
trāyamāṇāmṛtānimbapaṭolatriphalāśṛtam / (279.1) Par.?
gurukṣīrā pibedāśu stanyadoṣaviśuddhaye // (279.2) Par.?
pibedvā pippalīmūlacavyacitrakanāgaram / (280.1) Par.?
balānāgaraśārṅgeṣṭāmūrvābhirlepayet stanau // (280.2) Par.?
pṛśniparṇī payasyābhyāṃ stanau cāsyāḥ pralepayet / (281.1) Par.?
aṣṭāvete kṣīradoṣā hetulakṣaṇabheṣajaiḥ // (281.2) Par.?
nirdiṣṭāḥ kṣīradoṣotthāstathoktāḥ kecidāmayāḥ / (282.1) Par.?
doṣadūṣyamalāścaiva mahatāṃ vyādhayaśca ye // (282.2) Par.?
ta eva *sarve bālānāṃ mātrā tvalpatarā matā / (283.1) Par.?
nivṛttirvamanādīnāṃ mṛdutvaṃ paratantratām // (283.2) Par.?
vākceṣṭayorasāmarthyaṃ vīkṣya bāleṣu śāstravit / (284.1) Par.?
bheṣajaṃ svalpamātraṃ tu yathāvyādhi prayojayet // (284.2) Par.?
madhurāṇi kaṣāyāṇi kṣīravanti mṛdūni ca / (285.1) Par.?
prayojayedbhiṣagbāle matimānapramādataḥ // (285.2) Par.?
atyarhtasnigdharūkṣoṣṇamamlaṃ kaṭuvipāki ca / (286.1) Par.?
guru cauṣadhapānānnametadbāleṣu garhitam // (286.2) Par.?
samāsāt sarvarogāṇāmetadbāleṣu bheṣajam / (287.1) Par.?
nirdiṣṭaṃ śāstravidvaidyaḥ *pravivicya prayojayet // (287.2) Par.?
bhavanti cātra / (288.1) Par.?
iti sarvavikārāṇāmuktametaccikitsitam / (288.2) Par.?
sthānametaddhi tantrasya rahasyaṃ paramuttamam // (288.3) Par.?
asmin saptadaśādhyāyāḥ kalpāḥ siddhaya eva ca / (289.1) Par.?
nāsādyante 'gniveśasya tantre carakasaṃskṛte // (289.2) Par.?
tānetān kāpilabaliḥ śeṣān dṛḍhabalo 'karot / (290.1) Par.?
tantrasyāsya mahārthasya pūraṇārthaṃ yathātatham // (290.2) Par.?
rogā ye 'pyatra noddiṣṭā bahutvānnāmarūpataḥ / (291.1) Par.?
teṣāmapyetadeva syāddoṣādīn vīkṣya bheṣajam // (291.2) Par.?
doṣadūṣyanidānānāṃ viparītaṃ hitaṃ dhruvam / (292.1) Par.?
uktānuktān gadān sarvān samyagyuktaṃ niyacchati // (292.2) Par.?
deśakālapramāṇānāṃ sātmyāsātmyasya caiva hi / (293.1) Par.?
samyagyogo 'nyathā hyeṣāṃ pathyamapyanyathā bhavet // (293.2) Par.?
āsyādāmāśayasthān hi rogān nastaḥśirogatān / (294.1) Par.?
gudāt pakvāśayasthāṃśca *hantyāśu dattamauṣadham // (294.2) Par.?
śarīrāvayavottheṣu visarpapiḍakādiṣu / (295.1) Par.?
*yathādeśaṃ pradehādi śamanaṃ syādviśeṣataḥ // (295.2) Par.?
*dināturauṣadhavyādhijīrṇaliṅgartvavekṣaṇam / (296.1) Par.?
kālaṃ vidyāddināvekṣaḥ pūrvāhṇe vanamaṃ yathā // (296.2) Par.?
rogyavekṣo yathā prātarviranno balavān pibet / (297.1) Par.?
bheṣajaṃ laghupathyānnairyuktamadyāttu durbalaḥ // (297.2) Par.?
bhaiṣajyakālo bhuktādau madhye paścānmuhurmuhuḥ / (298.1) Par.?
sāmudgaṃ bhaktasaṃyuktaṃ grāsagrāsāntare daśa // (298.2) Par.?
apāne viguṇe pūrvaṃ samāne madhyambhojanam / (299.1) Par.?
*vyāne tu prātaraśitamudāne bhojanottaram // (299.2) Par.?
vāyau prāṇe praduṣṭe tu grāsagrāsāntariṣyate / (300.1) Par.?
śvāsakāsapipāsāsu tvavacāryaṃ muhurmuhuḥ // (300.2) Par.?
sāmudgaṃ hikkine deyaṃ laghunānnena saṃyutam / (301.1) Par.?
saṃbhojyaṃ tvauṣadhaṃ bhojyairvicitrairarucau hitam // (301.2) Par.?
jvare peyāḥ kaṣāyāśca kṣīraṃ sarpirvirecanam / (302.1) Par.?
ṣaḍahe ṣāḍahe deyaṃ kālaṃ vīkṣyāmayasya ca // (302.2) Par.?
kṣudvegamokṣau laghutā viśuddhirjīrṇalakṣaṇam / (303.1) Par.?
tadā bheṣajamādeyaṃ syāddhi doṣavadanyathā // (303.2) Par.?
cayādayaśca doṣāṇāṃ varjyaṃ sevyaṃ ca yatra yat / (304.1) Par.?
rtāvavekṣyaṃ yat karma pūrvaṃ sarvamudāhṛtam // (304.2) Par.?
upakramāṇāṃ karaṇaṃ pratiṣedhe ca kāraṇam / (305.1) Par.?
vyākhyātamabalānāṃ savikalpānāmavekṣaṇe // (305.2) Par.?
muhurmuhuśca rogāṇāmavasthāmāturasya ca / (306.1) Par.?
avekṣamāṇastu bhiṣak cikitsāyāṃ na muhyati // (306.2) Par.?
ityevaṃ ṣaḍvidhaṃ kālamanavekṣya bhiṣagjitam / (307.1) Par.?
prayuktamahitāya syāt sasyasyākālavarṣavat // (307.2) Par.?
vyādhīnāmṛtvahorātravayasāṃ bhojanasya ca / (308.1) Par.?
viśeṣo bhidyate yastu kālāvekṣaḥ sa ucyate // (308.2) Par.?
vasante śleṣmajā rogāḥ śaratkāle tu pittajāḥ / (309.1) Par.?
varṣāsu vātikāścaiva prāyaḥ prādurbhavanti hi // (309.2) Par.?
niśānte divasānte ca varṣānte vātajā gadāḥ / (310.1) Par.?
prātaḥ kṣapādau kaphajāstayormadhye tu pittajāḥ // (310.2) Par.?
vayontamadhyaprathame vātapittakaphāmayāḥ / (311.1) Par.?
balavanto bhavantyeva svabhāvādvayaso nṛṇām // (311.2) Par.?
jīrṇānte vātajā rogā jīryamāṇe tu pittajāḥ / (312.1) Par.?
śleṣmajā bhuktamātre tu labhante prāyaśo balam // (312.2) Par.?
nālpaṃ hantyauṣadhaṃ vyādhiṃ yathāāpo 'lpā mahānalam / (313.1) Par.?
doṣavaccātimātraṃ syātsasyasyātyudakaṃ yathā // (313.2) Par.?
saṃpradhārya balaṃ tasmādāmayasyauṣadhasya ca / (314.1) Par.?
naivātibahu nātyalpaṃ bhaiṣajyamavacārayet // (314.2) Par.?
aucityādyasya yat sātmyaṃ deśasya puruṣasya ca / (315.1) Par.?
apathyamapi naikāntāttattyajaṃllabhate sukham // (315.2) Par.?
vāhlīkāḥ pahlavāścīnāḥ śūlīkā yavanāḥ śakāḥ / (316.1) Par.?
māṃsagodhūmamādhvīkaśastravaiśvānarocitāḥ // (316.2) Par.?
*matsyasātmyāstathā prācyāḥ kṣīrasātmyāśca saindhavāḥ / (317.1) Par.?
*aśmakāvantikānāṃ tu tailāmlaṃ sātmyamucyate // (317.2) Par.?
*kandamūlaphalaṃ sātmyaṃ vidyānmalayavāsinām / (318.1) Par.?
sātmyaṃ dakṣiṇataḥ peyā *manthaścottarapaścime // (318.2) Par.?
madhyadeśe bhavet sātmyaṃ yavagodhūmagorasāḥ / (319.1) Par.?
teṣāṃ tatsātmyayuktāni bhaiṣajānyavacārayet // (319.2) Par.?
sātmyaṃ hyāśu balaṃ dhatte nātidoṣaṃ ca bahvapi / (320.1) Par.?
yogaireva cikitsan hi deśādyajño 'parādhyati // (320.2) Par.?
vayobalaśarīrādibhedā hi bahavo *matāḥ / (321.1) Par.?
tathāntaḥsandhimārgāṇāṃ doṣāṇāṃ gūḍhacāriṇām // (321.2) Par.?
bhavet kadācit kāryāpi viruddhābhimatā kriyā / (322.1) Par.?
pittamantargataṃ *gūḍhaṃ svedasekopanāhanaiḥ // (322.2) Par.?
nīyate bahiruṣṇairhi tathoṣṇaṃ śamayanti te / (323.1) Par.?
bāhyaiśca śītaiḥ sekādyairūṣmāntaryāti pīḍitaḥ // (323.2) Par.?
so 'ntargūḍhaṃ kaphaṃ hanti śītaṃ śītaistathā jayet / (324.1) Par.?
ślakṣṇapiṣṭo ghano lepaścandanasyāpi dāhakṛt // (324.2) Par.?
tvaggatasyoṣmaṇo rodhācchītakṛccānyathāguroḥ / (325.1) Par.?
chardighnī makṣikāviṣṭhā makṣikaiva tu vāmayet // (325.2) Par.?
dravyeṣu svinnajagdheṣu caiva teṣveva vikriyā / (326.1) Par.?
tasmāddoṣauṣadhādīni parīkṣya daśa tattvataḥ // (326.2) Par.?
kuryāccikitsitaṃ prājño na yogaireva kevalam / (327.1) Par.?
nivṛtto 'pi punarvyādhiḥ svalpenāyāti hetunā // (327.2) Par.?
kṣīṇe mārgīkṛte dehe śeṣaḥ sūkṣma ivānalaḥ / (328.1) Par.?
tasmāttamanubadhnīyāt prayogeṇānapāyinā // (328.2) Par.?
siddhyarthaṃ prākprayuktasya siddhasyāpyauṣadhasya tu / (329.1) Par.?
kāṭhinyādūnabhāvādvā doṣo 'ntaḥ kupito mahān // (329.2) Par.?
pathyairmṛdvalpatāṃ nīto mṛdudoṣakaro bhavet / (330.1) Par.?
pathyamapyaśnatastasmādyo vyādhirupajāyate // (330.2) Par.?
jñātvaivaṃ vṛddhimabhyāsamathavā tasya kārayet / (331.1) Par.?
sātatyātsvādvabhāvādvā pathyaṃ dveṣyatvamāgatam // (331.2) Par.?
kalpanāvidhibhistaistaiḥ priyatvaṃ gamayet punaḥ / (332.1) Par.?
manaso 'rthānukūlyāddhi tuṣṭirūrjā rucirbalam // (332.2) Par.?
sukhopabhogatā ca syādvyādheścāto balakṣayaḥ / (333.1) Par.?
laulyāddoṣakṣayādvyādhervaidharmyāccāpi yā ruciḥ // (333.2) Par.?
tāsu pathyopacāraḥ syādyogenādyaṃ vikalpayet / (334.1) Par.?
tatra ślokāḥ / (334.2) Par.?
viṃśatirvyāpado yonernidānaṃ liṅgameva ca // (334.3) Par.?
cikitsā cāpi nirdiṣṭā śiṣyāṇāṃ hitakāmyayā / (335.1) Par.?
śukradoṣāstathā cāṣṭau nidānākṛtibheṣajaiḥ // (335.2) Par.?
klaibyānyuktāni catvāri catvāraḥ pradarāstathā / (336.1) Par.?
teṣāṃ nidānaṃ liṅgaṃ ca bhaiṣajyaṃ caiva kīrtitam // (336.2) Par.?
kṣīradoṣāstathā cāṣṭau hetuliṅgabhiṣagjitaiḥ / (337.1) Par.?
retaso rajasaścaiva kīrtitaṃ śuddhilakṣaṇam // (337.2) Par.?
uktānuktacikitsā ca samyagyogastathaiva ca / (338.1) Par.?
deśādiguṇaśaṃsā ca kālaḥ ṣaḍvidha eva ca // (338.2) Par.?
deśe deśe ca yat sātmyaṃ yathā vaidyo 'parādhyati / (339.1) Par.?
cikitsā cāpi nirdiṣṭā doṣāṇāṃ gūḍhacāriṇām // (339.2) Par.?
yo hi samyaṅna jānāti śāstraṃ śāstrārthameva ca / (340.1) Par.?
na kuryāt sa kriyāṃ citramacakṣuriva citrakṛt // (340.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte 'prāpte dṛḍhabalasaṃpūrite cikitsāsthāne yonivyāpaccikitsitaṃ nāma triṃśo 'dhyāyaḥ // (341.1) Par.?
Duration=1.2850878238678 secs.