Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyapaśubandha, kāmya paśu

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14936
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
chandāṃsi vai yajñam abhyamanyanta // (1) Par.?
sa vaṣaṭkāro 'bhyayya gāyatryāś śiro 'cchinat // (2) Par.?
tato yo raso 'sravat sā vaśābhavat // (3) Par.?
yad vaśam asravat tad vaśāyā vaśātvam // (4) Par.?
yat prathamam asraval lohitaṃ vāva tad asravat // (5) Par.?
tad bṛhaspatir upāgṛhṇāt // (6) Par.?
sā yā rohiṇī sābhavat // (7) Par.?
tasmāt sā bārhaspatyā // (8) Par.?
yad dvitīyam asravat tan mitrāvaruṇā upāgṛhṇītām // (9) Par.?
sā yā dvirūpā sābhavat // (10) Par.?
tasmāt sā maitrāvaruṇī // (11) Par.?
yat tṛtīyam asravat tad viśve devā upāgṛhṇan // (12) Par.?
sā yā bahurūpā sābhavat // (13) Par.?
tasmāt sā vaiśvadevī // (14) Par.?
yad udaukṣata tad bṛhaspatir abhyagṛhṇāt // (15) Par.?
sa ukṣābhavat // (16) Par.?
tad ukṣṇa ukṣatvam // (17) Par.?
yad atyamucyata tānīmāny anyāni rūpāṇi // (18) Par.?
bārhaspatyāṃ rohiṇīm ālabheta brahmavarcasakāmaḥ // (19) Par.?
rasena vā eṣa vyṛdhyate yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati // (20) Par.?
chandasām eṣa rasaḥ // (21) Par.?
brahma bṛhaspatiḥ // (22) Par.?
brahmaṇaivāsmiṃs tejo rasaṃ dadhāti // (23) Par.?
brahmavarcasī bhavati // (24) Par.?
maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ // (25) Par.?
ahorātre vai mitrāvaruṇau // (26) Par.?
ahorātre parjanyo 'nuvarṣati // (27) Par.?
naktaṃ vā hi divā vā varṣati // (28) Par.?
etau varṣasyeśāte // (29) Par.?
tā eva bhāgadheyenopadhāvati // (30) Par.?
tā asmai prītau vṛṣṭiṃ ninayataḥ // (31) Par.?
maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ // (32) Par.?
ahorātre vai mitrāvaruṇā ahorātre prajā anuprajāyante // (33) Par.?
naktaṃ vā hi divā vā prajāyante // (34) Par.?
ahorātre evainā anuprajanayati // (35) Par.?
vaiśvadevīṃ bahurūpām ālabheta kāmebhyaḥ // (36) Par.?
kāmā vai viśve devāḥ // (37) Par.?
tān eva bhāgadheyenopadhāvati // (38) Par.?
te 'smai sarvān kāmān prayacchanti // (39) Par.?
bārhaspatyam ukṣāṇam ālabheta bubhūṣan // (40) Par.?
rasena vā eṣa vyṛdhyate yo 'laṃ bhūtyai san na bhavati // (41) Par.?
chandasām eṣa raso brahma bṛhaspatiḥ // (42) Par.?
brahmaṇaivāsmin bhūtiṃ rasaṃ dadhāti // (43) Par.?
bhavaty eva // (44) Par.?
saurīṃ śvetām ālabheta rukkāmaḥ // (45) Par.?
asau vā ādityo rucaḥ pradātā // (46) Par.?
tam eva bhāgadheyenopadhāvati // (47) Par.?
so 'smai rucaṃ prayacchati // (48) Par.?
brāhmaṇaspatyāṃ babhrūm abhicarann ālabheta // (49) Par.?
brahma vai brahmaṇaspatiḥ // (50) Par.?
brahmaṇaivainam abhiprayuṅkte // (51) Par.?
etad vai brahmaṇo rūpaṃ yad babhruḥ // (52) Par.?
rūpeṇaivainat saṃśyati // (53) Par.?
Duration=0.099479913711548 secs.