Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): keśavapaṇīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ata ūrdhvam keśavapanīyaḥ // (1) Par.?
traidhātavy udavasānīyā // (2) Par.?
āgnāvaiṣṇava aindrāvaiṣṇavo vā // (3) Par.?
vyuṣṭir ato dvirātraḥ // (4) Par.?
agniṣṭomo 'tirātraś ca // (5) Par.?
vi vā etasmai brāhmaṇāyocchati yo vedam anubrūte // (6) Par.?
vy u kṣatriyāyocchati yo 'bhiṣekaṃ prāpnoti // (7) Par.?
athaitena kṣatrasya dhṛtinā yajate // (8) Par.?
catuṣṭomena rathantarapṛṣṭhenāgniṣṭomena // (9) Par.?
teno ha triṣṭomena vṛddhadyumna ābhipratāriṇa īje // (10) Par.?
tam u ha brāhmaṇo 'nuvyājahāra / (11.1) Par.?
na kṣatrasya dhṛtināyaṣṭa imam eva prati samaram kuravaḥ kurukṣetrāccyoṣyanta iti // (11.2) Par.?
tad u kila tathaivāsa yathaiva enaṃ provāca // (12) Par.?
tasmāt tu catuṣṭomena eva yajeta // (13) Par.?
pratiṣṭhā vai yajñānāṃ catuṣṭomaḥ // (14) Par.?
pratiṣṭhityā eva // (15) Par.?
ayutaṃ dakṣiṇā // (16) Par.?
na ha vā etasmād rāṣṭrān na tasyai viśo yuvate yo 'yutaṃ dadāti // (17) Par.?
tad ayutasya ayutatvam // (18) Par.?
śataṃ vā sahasrāṇi // (19) Par.?
Duration=0.036459922790527 secs.