Parallels for KSS, 2, 2.40.2

Text line: pitā ca bāhuyuddhena hatastenaiva śauriṇā //
Line Citation Choice Method Notes User
sā jalairabhiṣiñcantaṃ rājānamasahā satī / KSS, 1, 6 3 5-scale Oliver Hellwig
svakanyāntaḥpure gupte strīti saṃsthāpito yuvā // KSS, 1, 7 2 5-scale Oliver Hellwig
brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ / BhāMañj, 13 2 5-scale Oliver Hellwig
paśyāmyudagragīrvāṇagrāmavyāptoruvigraham / BhāMañj, 6 2 5-scale Oliver Hellwig
tamabhidrutamālokya rājā duryodhanaḥ svayam / BhāMañj, 6 2 5-scale Oliver Hellwig
tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ / MBh, 8, 42 1 5-scale Oliver Hellwig
satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ / KSS, 3, 3 1 5-scale Oliver Hellwig
upaveśya bahiḥ śiṣyāndhāraṇaṃ teṣu kārayet / GarPur, 1, 9 1 5-scale Oliver Hellwig
tapo 'nutāpe ca // Aṣṭādhyāyī, 3, 1 1 5-scale Oliver Hellwig
mithyākalaṅkaṃ yaśasāmapavādaṃ saheta kaḥ // BhāMañj, 19 1 5-scale Oliver Hellwig
rājñā śukasya vairāgyaṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ / BhāMañj, 13 1 5-scale Oliver Hellwig
arasas ta iṣo śalyo 'tho te arasaṃ viṣam / AVŚ, 4, 6 1 5-scale Oliver Hellwig
śṛṅgāṭakaṃ mahāvyūhaṃ cakre drupadanandanaḥ // BhāMañj, 6 1 5-scale Oliver Hellwig
draṣṭuṃ tadeva paryantarahitaṃ notsahe vapuḥ // BhāMañj, 6 1 5-scale Oliver Hellwig