Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Harṣacarita
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 218, 35.2 āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ //
MBh, 3, 195, 22.2 abhidrutaḥ śarais tīkṣṇair gadābhir musalair api /
MBh, 3, 236, 11.1 ahaṃ tvabhidrutaḥ sarvair gandharvaiḥ paśyatas tava /
MBh, 3, 282, 43.2 nimajjamānaṃ vyasanair abhidrutaṃ kulaṃ narendrasya tamomaye hrade /
MBh, 5, 56, 42.2 abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 6, 55, 76.2 abhidrutau śastrabhṛtāṃ variṣṭhau śinipravīro 'bhisasāra tūrṇam //
MBh, 6, 67, 21.3 kṛpaśca kṛtavarmā ca dhṛṣṭaketum abhidrutau //
MBh, 6, 73, 36.1 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ samantataḥ pāṇḍavaṃ lokavīraiḥ /
MBh, 6, 77, 25.2 vindānuvindāvāvantyāv irāvantam abhidrutau //
MBh, 6, 81, 9.1 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ /
MBh, 6, 85, 30.1 nakulaḥ sahadevaśca hayānīkam abhidrutau /
MBh, 6, 88, 19.1 abhidrutaṃ mahābhāgaṃ rākṣasena durātmanā /
MBh, 6, 88, 22.3 abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava //
MBh, 6, 90, 19.2 drauṇāyaniśca saṃkruddhau bhīmasenam abhidrutau //
MBh, 6, 112, 20.1 pragṛhya vimalau rājaṃstāvanyonyam abhidrutau /
MBh, 6, 114, 15.2 saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ //
MBh, 7, 45, 7.1 abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam /
MBh, 7, 81, 44.1 tam abhidrutam ālokya droṇenāmitraghātinā /
MBh, 8, 8, 39.2 vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram //
MBh, 8, 37, 15.2 nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam /
MBh, 8, 58, 1.2 rājan kurūṇāṃ pravarair balair bhīmam abhidrutam /
MBh, 9, 8, 39.2 dharmarājaṃ puraskṛtya madrarājam abhidrutau //
MBh, 13, 116, 49.1 pravṛttilakṣaṇe dharme phalārthibhir abhidrute /
Rāmāyaṇa
Rām, Ay, 8, 25.1 abhidrutam ivāraṇye siṃhena gajayūthapam /
Rām, Ki, 12, 22.2 vālinābhidrutaḥ krodhāt praviveśa mahāvanam //
Rām, Ki, 19, 13.1 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam /
Rām, Yu, 22, 31.2 abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ //
Rām, Yu, 44, 31.2 laṅkām abhiyayustrastā vānaraistair abhidrutāḥ //
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Divyāvadāna
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Harivaṃśa
HV, 5, 42.1 so 'bhidrutaḥ prajābhis tu prajāhitacikīrṣayā /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Matsyapurāṇa
MPur, 47, 69.2 tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān //
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 135, 72.2 yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam //
MPur, 136, 67.1 sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ /
MPur, 140, 18.2 vidyurmālaghanonnādo nandīśvaramabhidrutaḥ //
MPur, 150, 37.1 abhidrutastathā ghorairgrasanaḥ krodhamūrchitaḥ /
MPur, 150, 214.2 tatrāpaśyata devendramabhidrutamabhiplutaiḥ //
Suśrutasaṃhitā
Su, Utt., 40, 77.1 madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ /
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Viṣṇupurāṇa
ViPur, 5, 26, 9.2 kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamabhidrutaḥ //
Bhāratamañjarī
BhāMañj, 1, 1383.1 mayo 'pi pāvakaṃ vīkṣya paścātkruddhamabhidrutam /
BhāMañj, 6, 383.1 tamabhidrutamālokya rājā duryodhanaḥ svayam /
BhāMañj, 6, 431.1 vilokya kupitaṃ bhīṣmaḥ svayaṃ kṛṣṇamabhidrutam /
BhāMañj, 7, 20.1 yudhiṣṭhiramukhānvīrānkopāddroṇamabhidrutān /
BhāMañj, 7, 59.1 abhidrute tato droṇe dharmarājajighṛkṣayā /
BhāMañj, 7, 286.1 kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān /
BhāMañj, 7, 785.1 pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam /
BhāMañj, 9, 46.1 tataḥ svāmivadhāmarṣādyudhiṣṭhiramabhidrutān /
BhāMañj, 11, 76.1 abhidrute bhīmasene drauṇiṃ nakulasārathau /