Occurrences

Jaiminīyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Ānandakanda

Jaiminīyabrāhmaṇa
JB, 1, 1, 16.0 yathā kumāro jātaḥ stanam abhipadyeta tathā tiryaṅ visarpati //
Carakasaṃhitā
Ca, Sū., 17, 45.2 sthānādādāya gātreṣu yatra yatra visarpati //
Ca, Sū., 17, 88.2 visarpatyaniśaṃ duḥkhāddahatyagnirivālajī //
Ca, Indr., 6, 12.1 śvayathuryasya kukṣistho hastapādaṃ visarpati /
Mahābhārata
MBh, 13, 61, 81.1 yathāpsu patitaḥ śakra tailabindur visarpati /
MBh, 13, 61, 81.2 tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 52.1 yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ /
AHS, Utt., 31, 13.2 doṣaiḥ pittolbaṇair mandair visarpati visarpavat //
AHS, Utt., 35, 64.1 visarpati ghanāpāye tad agastyo hinasti ca /
Matsyapurāṇa
MPur, 127, 5.2 gaurāśvena tu raukmeṇa syandanena visarpati //
Suśrutasaṃhitā
Su, Śār., 2, 36.3 visarpatyārtavaṃ nāryāstathā puṃsāṃ samāgame //
Su, Cik., 37, 60.2 prasāritaiḥ sarvagātraistathā vīryaṃ visarpati //
Su, Utt., 7, 32.1 mṛdyamāne ca nayane maṇḍalaṃ tadvisarpati /
Su, Utt., 47, 5.2 harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 32.2 madhye kāmayamānānām akāmeva visarpati //
Garuḍapurāṇa
GarPur, 1, 163, 9.2 yaṃyaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ //
Rasārṇava
RArṇ, 12, 215.1 tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /
Ānandakanda
ĀK, 1, 23, 429.2 tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati //