Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Liṅgapurāṇa

Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 3.0 asyājarāso 'gna āyūṃṣi pavasa ity aindravāyavasya //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 92, 16.0 agna āyūṃṣi pavasa ity āmayāvinaḥ pratipadaṃ kuryāt //
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 16.0 agna āyūṃṣi pavasa ity uttarasya puronuvākyā //
KauṣB, 1, 4, 17.0 pavasa it tat saumyaṃ rūpam //
Kāṭhakasaṃhitā
KS, 9, 2, 6.0 agna āyūṃṣi pavasa iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 31, 1.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 5, 1, 10.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 6, 1, 15.1 agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //
MS, 1, 7, 4, 12.0 agnā āyūṃṣi pavasā iti somasya loke kuryāt //
MS, 3, 11, 10, 3.1 agnā āyūṃṣi pavase //
Mānavagṛhyasūtra
MānGS, 2, 17, 7.1 agna āyūṃṣi pavase agnir ṛṣir agne pavasveti pratyetya japanti //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 1.0 agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate //
PB, 9, 8, 12.0 agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti //
Taittirīyasaṃhitā
TS, 1, 5, 5, 6.4 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
Vārāhagṛhyasūtra
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 27.1 agnā āyūṃṣi pavasa iti tisṛbhir gārhapatyam /
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 5, 4, 6.1 agnā āyūṃṣi pavasa iti ṣaḍbhir āhavanīyaṃ nityaṃ saṃvatsare saṃvatsare gārhapatyam //
VārŚS, 3, 2, 1, 49.1 agnā āyūṃṣi pavasa ity āgneyam atigrāhyaṃ gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 8.1 agna āyūṃṣi pavasa iti ṣaḍbhiḥ saṃvatsare saṃvatsare sadā vā //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 22.2 so 'nvāhāgna āyūṃṣi pavasa āsuvorjam iṣaṃ ca naḥ āre bādhasva ducchunām iti /
ŚBM, 13, 8, 4, 8.5 agna āyūṃṣi pavasa iti puronuvākyābhājanam //
Ṛgveda
ṚV, 9, 20, 3.1 pari viśvāni cetasā mṛśase pavase matī /
ṚV, 9, 23, 6.1 indrāya soma pavase devebhyaḥ sadhamādyaḥ /
ṚV, 9, 63, 24.1 apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ /
ṚV, 9, 66, 19.1 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
ṚV, 9, 76, 5.2 sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ //
ṚV, 9, 80, 2.2 maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ //
ṚV, 9, 85, 3.1 adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ /
ṚV, 9, 86, 5.2 vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi //
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 9, 97, 31.2 pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ //
ṚV, 9, 97, 32.2 sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām //
Liṅgapurāṇa
LiPur, 2, 28, 59.1 agna āyūṃṣi pavasa āsuvor jamiṣaṃ ca naḥ /